Advertica

 bihar board class 10 sanskrit book solutions | कर्मवीर कथा

bihar board class 10 sanskrit book solutions | कर्मवीर कथा

bihar board class 10 sanskrit book solutions

class – 10

subject – sanskrit

lesson 8 – कर्मवीर कथा

कर्मवीर कथा

( पाठेऽस्मिन् समाजे दलितस्य ग्रामवासिनः पुरुषस्य कथा वर्तते । कर्मवीर : असौ निजोत्साहेन विद्यां प्राप्य महत्पदं लभते , समाजे च सर्वत्र सत्कृतो भवति । कथाया मूल्यं वर्तते यत् निराशो न स्यात् , उत्साहेन सर्व कर्तु प्रभवेत् । )

अस्ति विहारराज्यस्य दुर्गमनाये प्रान्तरे ‘ भीखनटोला ‘ नाम ग्रामः । निवसन्ति स्म तत्रातिनिर्धना : शिक्षाविहीनाः क्लिष्टजीवनाः जनाः । तेष्वेवान्यत्तमस्य जनस्य परिवारो नामाद् बहिःस्थिताया कुट्यां न्यवसत् । कुटी तु जीर्णप्रायत्वात् परिवारजनान् आतपमात्राद् रक्षति , न वृष्टेः । परिवार स्वयं गृहस्वामी , तस्य भार्या तयोरेकः पुत्रः कनीयसी दुहिता चेत्यासन् ।

शब्दार्थ – क्लिष्टजीवना : – कठिनजीवना : – कठिनाई से जीवन , जीनेवाले , आतपमात्रात् धर्ममात्रात् – धूप मात्र से , जीर्णप्रायत्वात् – जर्जरत्वात् – लगभग जर्जर होने से , कनीयसी लघीयसी – छोटी ।

सरलार्थ : बिहार राज्य के दुर्गम क्षेत्र में भीखन टोला ‘ नाम का एक गाँव है । वहाँ अति निर्धन शिक्षाविहीन और अति कष्ट से जीवन जीने वाले लोग रहते हैं । उनमें भी नीच लोगों के परिवार गाँव के बाहर स्थित झोपड़ियों में रहते हैं । झोपड़ी टूटी होने के कारण सिर्फ धूप से परिवार के लोगों की रक्षा करती है , वर्षा से नहीं । परिवार में घर के मालिक , उसकी पत्नी , उनके पुत्र और एक छोटी पुत्री थी ।

तस्माद् ग्रामात् क्रोशमात्रदूरं प्राथमिको विद्यालयः प्रशासनेन संस्थापितः । तत्रैको नवीनदृष्टिसम्पन्न : सामाजिकसामरस्यरसिकः शिक्षकः समागतः । भीखनटोलां दष्टुमागतः स कदाचित् खेलनरतं दलितबालकं विलोक्य तस्यापातरमणीयेन स्वभावेनाभिभूतः । शिक्षक बालकमेनं स्वविद्यालयमानीय स्वयं शिक्षितुमारभत । बालकोऽपि तस्य शिक्षणशैल्याकृष्टः शिक्षाकर्म जीवनस्य परमा गतिरिति मन्यमानो निरन्तरमध्यवसायेन विद्याधिगमाय निरतोऽभवत् क्रमशः उच्चविद्यालयं गतस्तस्यैव शिक्षकस्याध्यापनेन स्वाध्यवसायेन च प्राथम्यं प्राप । ‘ छात्राणामध्ययनं तपः ‘ इति भूयोभूयः स्वविद्यागुरुणोपदिष्टोऽसौ बालकः पित्रोरर्थाभावेऽपि छात्रवृत्त्या कनीयश्छात्राणां शिक्षणलब्धेन धनेन च नगरगते महाविद्यालये प्रवेशमलभता!

शब्दार्थ – सामाजिकसामरस्यरसिकः – सामाजिकसमरसताप्रियः- सामाजिक समरसता के पक्षपाती , नवीनदृष्टिसम्पन्नः – नवदृष्टियुक्तः – नवीन दृष्टि से युक्त , समागतः – समागतवान् आया ( आए ) , खेलनरतम् – क्रीडारतम् – खेलने में मग्न , विलोक्य – दृष्ट्वा – देखकर आपातरमणीयेन – तत्क्षणरम्येन – तत्क्षण रमणीय , सहज आकर्षक ( से ) , अभिभूतः – प्रभावितः – प्रभावित , शिक्षितुमारभत – पाठयितुं लान : – पढ़ाने लगा ( लगे ) , स्वाध्यवसायेन स्वपरिश्रमेण – अपने परिश्रम से , विद्याधिगमाय – विद्याप्राप्तये – विद्यालाभ के लिए , निरतः -तल्लीन : – तत्पर , प्राथम्यम् -प्रथमस्थानम् प्रथम स्थान को प्राप अवाप – प्राप्त किया , भूयो भूयः – वारंवारम् बार – बार , उपदिष्टः प्राप्तोपदेश : / शासितः – उपदेश प्राप्त , अर्थाभावे – धनाभावे धन के अभाव में ।

सरलार्थ : उस गाँव से कोश भर मात्र दूरी पर प्रशासन द्वारा एक प्राथमिक विद्यालय स्थापित किया गया । वहाँ एक नवीन दृष्टि से युक्त , सामाजिक समरसता के पक्षपाती शिक्षक आए । भीखन टोला देखने आए वे कभी खेल में मग्न दलित बालक को देखकर सहज आकर्षण से अभिभूत हो गए । शिक्षक उस बालक को अपने विद्यालय में लाकर शिक्षा देने लगे । बालक भी उनकी शिक्षा शैली से प्रभावित होकर – शिक्षा कर्म को जीवन की उत्तम गति है , मानते हुए निरन्तर अपने परिश्रम से विद्याध्ययन के लिए तत्पर हो गया । क्रमशः उच्च विद्यालय में जाने पर उसी शिक्षक के पढ़ाने और स्वाध्याय से प्रथम स्थान प्राप्त किया । “ विद्याध्ययन ही छात्र की तपस्या है ” गुरु के उपदेश से पिता के अर्थाभाव रहने पर भी छात्रवृत्ति के धन से नगर में जाकर महाविद्यालय में प्रवेश प्राप्त किया ।

तत्रापि गुरुणां प्रियः सन् सततं पुस्तकालये स्ववर्गे च सदावहितचेतसा अकृतकालक्षेपः स्वाध्यायनिरतोऽभूत् । महाविद्यालयस्य पुस्तकागारे बहूनां विषयाणां पुस्तकानि आत्मसादसौ कृतवान् । तन्त्र स्नातकपरीक्षायां विश्वविद्यालये प्रथमस्थानमवाप्य स्वमहाविद्यालयस्य ख्यातिमवर्धयत् । सर्वत्र रामप्रवेशराम इति शब्दः श्रूयते स्म नगरे विश्वविद्यालयपरिसरे च । नाजानतां पितरावस्य विद्याजन्यां प्रतिष्ठाम् ।

शब्दार्थ – सावहितचेतसा – सावधानमनसा – सावधान मन से , अकृतकालक्षेपः अकृतसमयनाशः – समय न गँवानेवाला , साक्षात्कारे – अन्तर्वीक्षायाम् – साक्षात्कार में , इण्टरव्यू में , अभूवन् – अभवन् – हुए ।

सरलार्थ : वहाँ भी गुरुओं का प्रियपात्र बनकर सतत् पुस्तकालय में और अपने वर्ग में सावधान मन से अध्ययन में तत्पर रहा । महाविद्यालय के पुस्तकालय में अनेक विषयों के पुस्तकों को कंठस्थ कर गया । वहाँ बी ० ए ० की परीक्षा में प्रथम स्थान प्राप्त कर अपने महाविद्यालय की प्रसिद्धि बढ़ायी । सभी जगह नगर और विश्वविद्यालय के परिसर में राम प्रवेश ‘ शब्द सुनाई पड़ता था । इसके माता – पिता विद्या की प्रतिष्ठा को नहीं जानते थे ।

वर्षान्तरेऽसौ केन्द्रीयलोकसेवापरीक्षायामपि स्वाध्यवसायेन व्यापकविषयज्ञानेन च उन्नत स्थानमवाप । साक्षात्कारे च समितिसदस्यास्तस्य व्यापकेन ज्ञानेन , तवापि तादृशे परिवारपरिवेशे कृतेन श्रमेणाभ्यासेन च परं प्रीताः अभूवन् ।

शब्दार्थ – प्रीताः – प्रसन्नाः – प्रसन्न , प्रभूता – अत्यधिका – बहुत अधिक , आवर्जकम् – आकर्षकम् – आकर्षक , व्यतीत्य – नीत्वा – बिताकर , सञ्जातः – अभवत् – हो गया ।




सरलार्थ : वर्ष भर के अन्दर इसने केन्द्रीय लोक सेवा परीक्षा में भी स्वाध्याय और व्यापक विषय ज्ञान से उच्च स्थान प्राप्त किया । साक्षात्कार समिति के सदस्य इसके व्यापक ज्ञान से तथा उस तरह के पारिवारिक परिवेश में किया गया परिश्रम और अभ्यास से अत्यंत प्रसन्न हुए ।

अद्य रामप्रवेशरामस्य प्रतिष्ठा स्वप्रान्ते केन्द्रप्रशासने च प्रभूता वर्तते । तस्य प्रशासनक्षमता संकटकाले च निर्णयस्य सामर्थ्य सर्वेषामावर्जके वर्तेते । नूनमसौ कर्मवीरो व्यतीत्य बाधाः प्रशासनकेन्दे लोकप्रियः संजातः । सत्यमुक्तम् – उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः!

शब्दार्थ – उक्तम – कथितम् कहा गया है , उपैत्ति –
प्राप्नाति – प्राप्त करती है( करता है ।

सरलार्थ : आज रामप्रवेश की प्रतिष्ठा अपने प्रांत में और केन्द्रशासन में बहुत अधिक है । उसकी प्रशासन क्षमता और संकट के समय निर्णाय को क्षमता सबों के लिए आकर्षक है । निश्चय ही यह कर्मवीर बाधाओं को पार कर प्रशासन केन्द्र में लोकप्रिय हो गया । सच ही कहा गय है उद्यमी पुरुष सिंह ही लक्ष्मी को प्राप्त करता है ।

                  पदच्छेदाः

पाठेऽस्मिन् =पाठे + अस्मिन्
निजोत्साहन=निज +उत्साहन
तत्रातिनिर्धनाः =तत्र + अतिनिर्धनाः
तेष्वेवान्यतमस्य=तेषु + एवं +अन्यतमस्य
नववसत् =नि + अवसत्
तयोरेकः=तयोः + एकः
चेत्यासन् =च – इति + आसन्
तत्रैकः=तत्र+ एकः
तस्यापातरमपीयन=तस्य+आपातरमणीये
स्वभावेनाभिभूतः =स्वभावेन + अभिभूतः
बालकमेनम्=बालकम् +एनम्
शिक्षितुमारभत =शिक्षितुम् + आरभत
बालकोऽपि=बालकः + अपि
शिक्षणशैल्याकृष्टः=शिक्षणशैल्या + आकृष्टः
गतिरिति=गतिः – इति
विद्याधिगमाय=विद्या + अधिगमाय
गतस्तस्यैव =गतः +तस्य + एव
निरतोऽभवत् =निरतः · अभवत्
शिक्षकस्याध्यापनेन =शिक्षकस्य + अध्यापनेन
स्वविद्यागुरुणोपदिष्टोऽसौ =स्वविद्यागुरुणा + उपदिष्टः + असौ
पित्रोराभावेऽपि =अभावे + अपि
कनीयश्छात्राणाम् =कनीयस् + छात्राणाम्
पुस्तकालये =पुस्तक+ आलये
सदावहितचेतसा=सदा + अवहितचेतसा
स्वाध्यायनिरतोऽभूत्=स्व + अध्यावनिरतः
पुस्तकागारे=पुस्तक + आगारे
आत्मसादसौ =आत्मसात् +असौ
अवाप्य=अव +आप्य
नाजानताम् =न .+ अजानताम्
पितरावस्य=वर्ष + अन्तरेपितरौ +अस्य
वर्षान्तरेऽसौ=वर्ष + अन्तरे +असो
समितिसदस्यास्तस्य =समितिसदस्याः + तस्य
श्रमेणाभ्यासेन=श्रमेण +अभ्यासेन
व्यतीत्य =वि+ अति + इत्य
उपैति =उप + एति

व्याकरणम्

समासः

कर्मवीरः –  कर्मणि वीरः – ( सप्तमी तत्पुरुषः )

निजोत्साहन – निज : उत्साहः तेन – ( कर्मधारयः )

विहारराज्यस्य – विहार : चासौ राज्यम् , तस्य –( कर्मधारयः )

परिवारजनान् – परिवारस्य  – जनान् ( षष्ठी तत्पुरुषः

नवीनदृष्टिसम्पन्न : -नवीना दृष्टिः यथा सम्पन्नः – ( तृतीया तत्पुरुषः )

सामाजिके सामरस्ये रसिक : — सामाजिकसामरस्यरसिकः ( सप्तमी तत्पुरुषः )

अर्थाभावे – अर्थस्य अभावे –( षष्ठी तत्पुरुषः )

क्लिष्टजीवनाः – क्लिष्टं जीवनं येषां ते -( बहुव्रीहिः )

खेलनरतम्- खेलने रतम्- ( सप्तमी तत्पुरुषः )

दलितबालकम् -दलितश्चासौ बालकः , तम् –
( कर्मधारयः )

आपातरमणीयेन -आपातेन रमणीयः  तेन – ( तृतीया तत्पुरुषः )

विद्याधिगमाय- विद्यायाः अधिगमाय- ( षष्ठी तत्पुरुषः )

शिक्षणलब्धन – शिक्षणेन लब्धेन – ( तृतीया तत्पुरुषः )

सावहितचेतसा — सावहित चेतः , तेन– ( कर्मधारय )

अकृतकालक्षेपः – न कृतः कालस्य क्षेपः येन , सः , –( बहुव्रीहि )

विश्वविद्यालयपरिसरेप- विश्वविद्यालयस्य परिसरे -( षष्ठी तत्पुरुषः )

पुरुषसिंहम् – पुरुषः सिंह इव , तम् –( कर्मधारयः )

शिक्षाविहीना -शिक्षया विहीनाः- ( तृतीय तत्पुरुषः )

प्रकृतिप्रत्ययविभागः

निरतः =नि+रम्+क्त
अध्यापनम्=अधि+इङ+णिच्+ल्युट्
लब्धम् =लभ् + क्त
ख्यातिम् =ख्यै + क्तिन् ( दि . ए . व . )
कृतवान् =कृ + क्तवतु
उपदिष्टः =उप + दिश् + क्त
अभिभूतः = अभि + भू + क्त
आकृष्टः =आङ् कृष् + क्त
ज्ञानेन =ज्ञा + ल्युट ( तृ . ए . व . )
प्रीताः =प्री + क्त ( प्र . ब . व . )
सजात :=सम् + जन् + क्त
व्यतीत्य=वि + अति + इणल्यप्
कृतेन =कृ + क्त ( तृ . ए . व . )

                   अभ्यासः

मौखिकः 1 . एकपदेन उत्तरं वदत –

( क ) कर्मवीरः कः अस्ति ?
(ख)विहारप्रान्तस्य दुर्गमप्राये प्रान्तरे क : ग्रामः अस्ति ?
(ग) ‘ भीखनटोला ‘ ग्रामे शिक्षकः कं दृष्टवान् ?
( घ ) कर्मवीरः रामप्रवेश : कुत्र उन्नतं स्थान प्राप्तवान् ?
(ङ)केन कर्मवीरः उन्नत स्थानमवाप ?

उत्तरम्-
( क ) रामप्रवेशः
(ख) भीखनटोला
( ग ) रामप्रवेशम्
(घ)महाविद्यालये
(ङ)स्वविद्यागुरुणा

लिखितः

1 . एकपदेन उत्तरं लिखत –
(क)रामप्रवेशस्य ग्रामस्य नाम किम् अस्ति ? (ख)भीखनटोलां द्रष्टुं क ; आगतः ?
(ग)बालक : कस्य शिक्षणशैल्याकृष्टः ?
(घ)स्नातकपरीक्षायां प्रथमस्थानं प्राप्य कस्य ख्यातिमवर्धयत् ?
(ङ)उद्योगिनं पुरुषसिंह का उपैति ?

उत्तरम्– ( क ) भीखनटोला ।
(ख)प्राथमिक विद्यालयस्य शिक्षकः ।
( ग ) शिक्षकस्य ।
(घ) स्वमहाविद्यालयस्य ।
(ङ) लक्ष्मीः ।

2 . पूर्णवाक्येन उत्तरं लिखत –

( क ) ‘ भीखनशेला ‘ ग्रामः कुत्र अस्ति ? (ख)प्राथमिकविद्यालये कीदृशः शिक्षकः समागतः ?
(ग)शिक्षकः क शिक्षितुमारभत ?
(घ) रामप्रवेशः कस्यां परीक्षायाम् उन्नतं स्थानमवाप ?
(ङ)कयो : अर्थाभावेऽपि रामप्रवेश : महाविद्यालये प्रवेशमलभत ?
( च ) साक्षात्कारे समितिसदस्याः किमर्थं प्रीताः अभवन् ?
(च) रामप्रवेशस्य प्रतिष्ठा कुत्र – कुत्र दृश्यते ?
(छ)लक्ष्मीः कीदृशं जनम् उपैति ?

उत्तरम्– ( क ) ‘ भीखनटोला ‘ ग्रामः बिहारराज्यस्य दुर्गमप्राये प्रान्तरे अस्ति ।
(ख)प्राथमिकविद्यालये नवीनदृष्टिसम्पन्न : सामाजिकसामरस्यरसिक : शिक्षक : समागतः ।
(ग)शिक्षक बालकमेनं स्वविद्यालयमानीय स्वयं शिक्षितुमारभत ।
(घ)रामप्रवेश : उच्चविद्यालयस्य परीक्षायाम् उन्नतं स्थानमवाप ।
( ङ ) पित्रोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत ।
(च)साक्षात्कारे समितिसदस्याः रामप्रवेशस्य व्यापकेन ज्ञानेन , तत्रापि तादृशे परिवारपरिवेशे कृतेन श्रमेणाभ्यासेन च प्रीताः अभवन् ।
(छ)रामप्रवेशस्य प्रतिष्ठा स्वप्रांत केन्द्रशासने च दृश्यते ।
(ज)लक्ष्मीः उद्योगिनं जनम् उपैति ।

3 . उदाहरणम् अनुसृत्य रक्षति / वायते क्रियापदस्य प्रयोगं कृत्वा मञ्जूषातः पदानि चित्वा , तत्र समुचितविभक्तिं संयोज्य सप्त वाक्यानि रचयत – उदाहरणम्-
( क ) गृहं सूर्यस्य आतपात् मेघस्य वर्षणात् च त्रायते ।
( ख ) पिता पुत्रं विघ्नात् रक्षति ।
पद्मजा , देवदत्तः , रमेशः , करीमः , शैलेशः , दिव्येशः , शत्रुः , पवनः , वेगः , रोगः , वैद्यः , चौरः , प्रहरी , सैनिकः , देशः , आतङ्कवादी , लुण्ठकः , धर्मात्मा , पापम् , सज्जनः , दोषः
उत्तरम्– ( 1 ) पद्मजा देवदत्तं रक्षति ।
( 2 ) धर्मात्मा पापात् रक्षति ।
( 3 ) करीमः ग्रामीणं लुण्ठकात् रक्षति ।
( 4 ) वैद्यः रोगात् शैलेश त्रायते ।
( 5 ) सैनिक : चौरात् त्रायते ।
( 6 ) सैनिकः आतंकवादीभ्यः देशं रक्षति ।
( 7 ) सज्जनः जनं पापात् रक्षति ।

4. निम्नाङ्कित्तानां समस्तपदानां विग्रहं कृत्वा समासनामानि लिखत .
( क ) अकृतकालक्षेपः
( ख ) पुस्तकागारम्
( ग ) स्नातकपरीक्षायाम्
(घ) दलितबालकम्
(ङ) क्लिष्टजीवनाः
(च)नवीनदृष्टिसम्पन्नः
(छ)सामाजिकसामरस्यसम्पन्नः
( ज ) स्वाध्यायनिरतः

उत्तरम्
( क ) अकृतकालक्षेपः – न कृतः कालस्य क्षेपः येन , सः ( बहुव्रीहि )
पुस्तकागारम् – पुस्तानाम आगारः ( तत्पुरुषः )
( ग ) स्नातकपरीक्षायाम् -सनातकस्य परीक्षायाम् ( तत्पुरुष )
(घ)दलितबालकम् – दलितश्चासौ बालकः , तम् ( कर्मधारयः )
(ङ)क्लिष्टजीवनाः – क्लिष्टं जीवनं येषां , ते ( बहुव्रीहिः ) ( च ) नवीनदृष्टिसम्पन्न : – नवीना दृष्टिः यथा सम्पन्नः ( तृतीया तत्पुरुषः
(छ)सामाजिकसामरस्यसम्पन्न : – सामाजिकसामरस्यसम्पन्न : ( सप्तमी तत्पुरुषः )
(ज)स्वाध्यायनिरतः- स्वाध्यायेन ( बहुव्रीहिः )

5 . पठितपाठम् अनुसृत्य निम्नलिखितपदानां पर्यायरूपाणि लिखत
( उदाहरणम् – पुस्तकालय : – पुस्तकागारम् )
(क)कठिनजीविताः
( ख ) अकृतसमयनाशः
( ग ) क्षमता
( घ ) जनप्रियः
( ङ ) आकर्षकम्
( च ) संलग्नः
(छ)परिश्रमः
(ज) धनाभावः
(झ)सावधानमनसा
(ञ)सद्यः आकर्षकेण
उत्तरम्– ( क ) कठिनजीविताः – क्लिष्टनीविनाका ( ख ) अकृतसमयनाशः – अकृतकालक्षेपः
(ग)क्षमता – सामर्थ्य
( घ ) जनप्रियः – लोकप्रियः
(ङ)आकर्षकम् – आवर्जकम्
(च)संलग्नः -निरतः
(छ)धनाभावः – अर्थाभावः
(ज)सद्यः आकर्षकेण =सद्यःआवर्जकेण

                योग्यताविस्तारः

प्रस्तुतपाठः कर्मणः परिश्रमस्य महत्त्वं चित्रयति । विद्या अभ्यासानुसारिणी । कस्यापि उन्नतवंशस्य सुरक्षितनिधिः नास्तीयं विद्या । अतः सत्यनिष्ठया मनोयोगेन अध्यवसायेन अर्जिता विद्या सफला यशस्करी च भवति । अयं पाठः उपदिशति यत् निर्धनः , दलितः , शोषितः , वञ्चितः अपि बालः आचार्यस्य सम्यग् निर्देशनेन पठित्वा – लिखित्वा विज्ञो भूत्वा देशस्य विश्वस्य शीर्षस्थः जनः संजायते । सामाजिक विज्ञानस्य शिक्षकाणां सहयोगेन अमेरिकादेशेषु कर्मवीराणां दलित – शोषित – वर्गाणां राजनायकानां चरितानि संगृह्णीयात् ।

2..स्वदेशस्य बाबासाहेब भीमराव अम्बेदकरस्य जगजीवनरामस्य , कर्पूरीठाकुरस्य तथान्येषाम् उपेक्षितवर्गाणां कर्मवीराणां राजनीतिज्ञानां ज्ञानं प्राप्नुयात् ।
3 . दलितवसतिषु अभियानं चालयित्वा सामाजिकसमरसतायाः वैदिक : सन्देशः श्रावणीयः यथायोग्य व्यावहारिक : कार्यक्रमः यथा- प्रीतिभोजः , सामूहिक : उत्सवः चादय : आयोजनीयाः ।

समरसतामन्त्रः –
सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।    
               देवा भागं यथा पूर्व सञ्जानाना उपासते ।।   
          समानो मन्त्रः समितिः समानी समानं मनः सह   
          चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि।  
              ( ऋग- 10.12.19 )

4. परिश्रमस्य महत्त्वं संस्कृतगीतेषु दृश्यते । यथा

प्रयलेन कार्ये सुसिद्धिर्जनानां
         प्रयत्नेन सद्बुद्धिवृद्धिर् जनानाम् ।
        प्रयत्लेन युद्धे जयः स्याज् – जनानां
        प्रयत्नो विधेयः प्रयत्नो विधेयः ।।
        प्रयत्लेन धीराः समुद्रं तरन्ति ।
       प्रयत्नेन वीरा गिरीन् लंघयन्ति ।
       प्रयत्लेन मूर्खाः सुयोग्या भवन्ति ।
       प्रयत्नो विधेयः प्रयत्लो विधेयः ।।

5 . गीतायाः उपदेशः –
  कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
          मा कर्मफलहेतुर्भूर्माते सङ्गोऽस्त्वकर्मणि ।।       

Previous Post Next Post