Advertica

 bihar text book class 10 solutions – समयप्रज्ञा

bihar text book class 10 solutions – समयप्रज्ञा

bihar text book class 10 solutions

class – 10

subject – sanskrit

lesson 20 – समयप्रज्ञा

समयप्रज्ञा

कश्चन् ग्रामः आसीत् । तत्र कश्चन युवकः आसीत् । तस्य नाम दुर्गादासः । सः बुद्धिमान् ।
एकदा सर्वे ग्रामीणाः रात्रौ निद्रायां मग्नाः आसन् । तदा कुतश्चित् ‘ चोरः चौरः ‘ इति आक्रोशध्वनिः श्रुतः । सर्वेऽपि ग्रामीणाः तत् श्रुत्वा त्वरया उत्थाय लवित्र , दण्ड : — इत्यादीनि आयुधानि स्वीकृत्य यत : ध्वनिः श्रुतः तत्र समायाताः ।
तत्र दुर्गादासं दृष्ट्वा सर्वे ‘ चोरः कुत्र अस्ति ? ” इति पृष्ठवन्तः । दुर्गादासः समीपे स्थित न्यायोध – वृक्षं दर्शितवान् । सर्वे न्यग्रोवृक्ष परितः तथा स्थितवन्तः यथा चौरः कुत्रापि घावितुं न शक्नुयात् ।
चन्द्रस्य प्रकाशे कोऽपि चोरः न दृष्टः । किन्तु तत्र वृक्षमूले कश्चन व्याघ्रः आसीत् । स : लंधनं कृत्वा तत : धावितुम् उद्युक्तः आसीत् । तदा एव तेषु जनेषु अन्यतमः , ” कोभ्यश्चित् दिनेभ्यः पूर्वम् अन्धकारे एकः जनः अनेन एव मारितः । अपर : व्रणिधातः कृतः । एषः अवश्य मारणीयः ” इति उक्तवान् ।
अनुक्षणमेव जना : तुदपरि पाषाणखण्डान् क्षिप्तवन्तः । सः व्याघ्रः वृक्षमूलत : कूर्दनम् अकरोत् । सर्वे मिलित्वा लवित्रैः दण्डैश्च ताडयित्वा तं व्याघ्रं मारितवन्तः ।
अनन्तरं जनाः दुर्गादासं दृष्ट्वा- ” किं भोः ! नरमांसभक्षक : व्याघ्रः आगतः । भवान् तु ‘ चोरः चोरः ‘ इति किमश्रम् आक्रोश कृतवान् ? ” इति पृष्टवन्तः ।
दुर्गादासः मन्दहासपूर्वक ” यदा अहं ‘ चोर : चोरः ‘ इति आक्रोशं कृतवान् तदा भवन्तः सर्वे आयुधैः सह गृहात् बहि ; आगतवन्तः । परं यदि अहं ‘ व्याघ्रः व्याघ्रः ‘ इति आक्रोशम् अकरिष्यं तर्हि किं भवन्तः सर्वे आगमिष्यन् ? गृहद्वारणि सम्यक् कीलयित्वा अन्तः एवं अस्थास्यान् । अतः एव अहं ‘ चोरः चोरः ‘ इति अकृष्टवान् ” इतिज उक्तवान् ।
सर्वे जनाः दुर्गादासस्य समयप्रज्ञांश्लाधितवन्तः ।।

हिन्दी रूपान्तर :   कोई गाँव था । वहाँ एक युवक था । उसका नाम दुर्गा दास था । वह बुद्धिमान था । एक दिन सभी ग्रामीण रात में निद्रा में मग्न थे । तब कहीं से चोर – चोर की आवाज सुनाई पड़ी । सभी ग्रामवासी उसको सुनकर शीघ्रता से उठकर लम्बे – लम्बे डण्डे इत्यादि हथियार लेकर जिधर की आवाज सुने थे वहाँ आ गये ।
वहाँ दुर्गादास को देखकर सबों ने कहा – चोर कहाँ है ? ऐसा पूछा । दुर्गादास निकट के बरगद वृक्ष को दिखाया । सभी बरगद पेड़ के चारों और इस प्रकार से खड़े हो गये जिससे चोर कहीं भी भाग नहीं सकता था ।
चन्द्रमा के प्रकाश में कोई चोर नहीं दिखाई पड़ा । किन्तु उस पेड़ की जड़ में कोई बाघ था । वह उठकर भागने के लिए तैयार था । तभी उसमें से एक व्यक्ति ने कहा – कुछ दिन पहले अन्धकार में एक आदमी को इसी ने मार दिया । दूसरे को घायल कर दिया । इसको अवश्य मारना चाहिए ।
उसी समय लोगों ने उसके ऊपर पत्थर के टुकड़े फेंकने लगे । वह बाघ पेड़ की जड़ में कूदने लगा । सबों ने मिलकर भाले और डण्डे से पीटकर उस बाघ को मार दिया । इसके बाद लोगों ने दुर्गादास को देखकर पूछा- क्यों ! नर मांसभक्षी बाघ आया लेकिन तुमने चोर – चोर करके क्यों हल्ला किया ?
दुर्गादास धीरे से मुस्कुराते हुए बोला — जब मैं चोर – चोर कहकर हल्ला किया तब आप लोग सभी हथियार के साथ घर से बाहर आये । लेकिन यदि मैं बाघ – बाघ कहकर हल्ला करता तो क्या आप लोग आते ? घर के दरवाजे को सही ढंग से बंद कर भीतर ही रह जाते । इसीलिए मैंने चोर – चोर कहकर हल्ला किया ।
सभी लोगों ने दुर्गादास की समय पर बुद्धि के प्रयोग की प्रशंसा की ।

अभ्यास
प्रश्न : 1. के व्याघ्रं मारितवन्तः ?
उत्तरम् – ग्रामीणजनाः व्यानं मारितवन्तः ।
प्रश्न : 2. समयप्रज्ञा पाठेन का शिक्षा प्राप्यते ।
उत्तरम् – अनने पाठेन शिक्षा प्राप्यते यत् – समये बुद्धिमता प्रदर्शने कार्यसिद्धि : भवति ।
प्रश्न : 3. कः ” चोरः चोरः ” इति आक्रोशं कृतवान् ? उत्तरम् – दुर्गादासः चोरः चोरः इति आक्रोशं कृतवान् ।

Previous Post Next Post