Advertica

 Bihar Board Class 7 Sanskrit Solutions Chapter 5 प्रहेलिकाः

Bihar Board Class 7 Sanskrit प्रहेलिकाः Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न (1)
अधोलिखितानां पदानाम् उच्चारणं कुरुत –

  1. अपदः
  2. स्फुटवक्ता
  3. तस्यादिः
  4. तस्यान्तः
  5. यस्तस्य
  6. ममाप्यस्ति
  7. तवाप्यस्ति
  8. सेव्योऽस्मि
  9. कोऽहम्
  10. नृपतिर्न
  11. मञ्जूषायाम् ।

नोट: उच्चारण छात्र स्वयं करें ।

प्रश्न (2)
निम्नलिखितानां पदानाम् अर्थ वदत –

  1. अपदः
  2. तस्यादिः
  3. ममाप्यस्ति
  4. मूकः
  5. कृष्णम्
  6. घर्षणम्
  7. मञ्जूषायाम्
  8. दहत्याशु
  9. रसवत्याम्

उत्तराणि-

  1. अपदः = विना पैर वाला
  2. तस्यादिः = उसका आरंभ
  3. ममाप्यस्ति = मुझे भी है
  4. मूकः = गूंगा
  5. कृष्णम् = काली
  6. घर्षणम् = रगड़ना
  7. मञ्जूषायाम् = पेटी
  8. दहत्याशु = शीघ्र जलती है
  9. रसवत्याम् = रसोई में ।

प्रश्न (3)
स्वमातृभाषायाम् एका प्रहेलिकां वदत ।
तीन अक्षर का मेरा नाम
उलटा सीधा एक समान (कटक)

प्रश्न (4)
निम्नलिखितानां धातु-रूपाणां पाठं कुरुत –

पुरुष – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथम पुरुषः – अस्ति – स्तः – सन्ति
  2. मध्यम पुरुष – असि – स्थः – स्थ
  3. उत्तम पुरुषः – अस्मि – स्वः – स्मः
  4. नोट: छात्र अभ्यास स्वयं करें ।

लिखितः

प्रश्न (5)
निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत

  1. वयं काभ्यां पश्यामः ?
  2. का भोजनं न करोति ?
  3. कस्य आदौ अन्ते च ‘न’ भवति ?
  4. मुखेन विना कः वदति ?
  5. पत्रवाहक: किं वितरति ?
  6. का फलं न खादति ?
  7. घर्षणेन का दहति ?

उत्तराणि-

  1. नेत्राभ्याम्
  2. घटिका
  3. नयनस्य
  4. मुखेन
  5. पत्रम्
  6. घटिका
  7. अग्निशलाका

प्रश्न (6)
मञ्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयत –

(अन्तः, जीवामि, पादेन, पिबामि, कृष्णम, समय, पण्डितः)

  1. साक्षरो न च । ……………………
  2. न तस्यादिः न तस्य ………………………………. |
  3. तिष्ठामि ………………………. बको न पङ्कः ।
  4. मौनन ………………………. मुनिने ……………. ।
  5. …….. जलं क्वचित् ।
  6. दिवस रात्री ………………. बोधयामि ।
  7. मुखं ………….. वपुः क्षीणम् । ।

उत्तराणि-

  1. साक्षरो न च पण्डितः ।
  2. न तस्यादिः न तस्य अन्तः ।
  3. तिष्ठामि पादेन बको न पङ्गः ।
  4. मौनेन जीवामि मुनिर्न मूकः ।
  5. न पिबामि जलं क्वचित् ।
  6. चलामि दिवसे रात्रौ समयं बोधयामि ।
  7. मुखं कृष्णम् वपुः क्षीणम् ।

प्रश्न (7)
विपरीतार्थकशब्दयोः सुमेलनं कुरुत

उत्तराणि-
(क) – (iii)
(ख) – (iv)
(ग) – (i)
(घ) – (ii)
(ङ) – (vi)
(च) – (v)

प्रश्न (8)
उदाहरणानुसार रिक्तस्थानं पूरयत –

उत्तमपुरुषः – मध्यमपुरुषः
यथा –
वदामि – वदसि

  1. जानामि – …………………
  2. पिबामि – …………………
  3. ………………… – वससि
  4. ………………… – बोधयसि
  5. खादामि – …………………

उत्तराणि –

प्रश्न (9)
उदाहरणानुसारेण वचनपरिवर्तनं कुरुत –

प्रश्न (10)
वाक्यनिर्माणं कुरुत –

(देवः, वृक्षः, नयनम्, पत्रम्, चलामि, पठसि, खादति, फलम् ।)
उत्तराणि-

  1. देवः – देवः सर्वव्यापी अस्ति ।
  2. वृक्षः – वृक्षः हरितः अस्ति ।
  3. नयनम् – तव नयनम् शोभनं वर्तते ।
  4. पत्रम् – अहं पत्रं लिखामि ।
  5. चलामि – अहं एकपादेन चलामि ।
  6. पठसि – त्वं पुस्तकं पठसि ।
  7. खादति – सीता फलं खादति ।
  8. फलम् – अहं फलं खादामि ।

प्रश्न (11)
सत्यम्’ ‘असत्यम्’ वा लिखत –
यथा वृक्षः फलं ददाति – सत्यम्

  1. मत्स्याः तडागे निवसन्ति – सत्यम्
  2. शिवः त्रिनेत्रधारी कथ्यते – सत्यम्
  3. बकाः मत्स्यान् न खादन्ति – असत्य
  4. घटिका समयं बोधयति – सत्यम्
  5. अग्निशलका घर्षणेन दहति – सत्यम् ।

प्रश्न (12)
अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत –

(दहत्याशु, कोऽयम्, नृपतिर्न, सेव्योऽस्मि, तस्यान्तः, तवाप्यस्ति)

उत्तराणि-

  1. दहत्याशु = दहति + आशु
  2. कोऽयम्कः + अयम् नृपतिर्न
  3. नृपतिः + न सेव्योऽस्मि
  4. सेव्यः + अस्मि तस्यान्तः
  5. तस्य + अन्तः तवाप्यस्ति ।
  6. तव + अपि + अस्ति ।

प्रश्न (13)
संस्कृते अनुवादं कुरुत –

  1. कुन्तल विद्यालय कब (कदा) जाएगा?
  2. शीला और रहीम कब आएँगे ?
  3. वे लोग मिठाई खाएँगे ।।
  4. मैं विद्यालय जाऊँगा ।
  5. गर्मी में नदियाँ सूख जाएँगी ।
  6. अब (इदानीम्) तुम क्या करोगे ?
  7. हमलोग राजगीर जाएँगे ।।

उत्तराणि-

  1. कुन्तलः विद्यालयं कदा गमिष्यति ?
  2. शीला रहीमश्च कदा आगमिष्यतः ?
  3. ते मिष्ठान्नं खादिष्यन्ति ।
  4. अहं विद्यालयं गमिष्यामि ।
  5. ग्रीष्मे नद्यः शुष्यन्ति ।।
  6. इदानीं त्वं किं करिष्यसि ?
  7. वयं राजगृहं गमिष्यामः ।

Bihar Board Class 7 Sanskrit प्रहेलिकाः Summay

[सभी भाषाओं में बौद्धिक विकास के लिए पहेलियों की परम्परा रही है। संस्कृत में भी अनेक पहेलियाँ प्राचीन काल से प्रचलित रही है और आजा भी जोड़ी जा रही है। इनसे श्रोताओं का बौद्धिक व्यायाम होता है । पत्र-पत्रिकाओं में भी नई-नई पहेलियाँ दी जाती हैं । प्रस्तुत पाठ में ऐसी पाँच पहेलियाँ पद्य-बद्ध रूप में दी गयी हैं जिनसे पाठकों का मनोरंजन होगा ।

अपदो दूरगामी च…………….यो जानाति स पण्डितः ॥1॥
शब्दार्थ-अपदः – बिना पैर वाला । दरगामी – दुर जाने वाला । पण्डितः – विद्वान् । साक्षरः = अक्षरयुक्त, पढ़ा हुआ । अमुखः – बिना मुख वाला । स्फुटवक्ता – स्पष्ट बोलने वाला । यः = जो । जानाति – जानता है। सरलार्थ-पैर नहीं है और दूर तक जाता हूँ, अक्षर युक्त हूँ लेकिन पण्डित नहीं हूँ। मुख नहीं है लेकिन स्पष्ट बोलता हूँ । जो जानता है वह पण्डित है। (पत्र)

न तस्यादिः न तस्यान्तः……………यदि जानासि तद् वद ॥2॥
शब्दार्थ-तस्यादिः (तस्य+आदिः) – उसका आरंभ । तस्यान्तः (तस्य अन्तः) – उसका अंत । मध्ये – बीच में । ममाप्यस्ति (मम अपि अस्ति) – मुझे भी है । तवाप्यस्ति – तुम्हें भी है । वद – कहो, बोलो । . सरलार्थ-न तो उसके प्रारंभ में हूँ और न अन्त में । बीच में रहता हूँ। मुझे भी और तुझे भी है । यदि जानते हो तो कहो । (नयन)

नानं फलं वा खादामि………………….समय बोधयामि च ॥3॥
शब्दार्थ- नान्नम् (न अन्नम्) – अन्न नहीं । क्वचित् – कहीं । चलामि = चलता हूँ। दिवसे = दिन में । रात्रौ = रात में। बोधयामि = बतलाता हूँ। सरलार्थ-न तो अन्न खाता हूँ, न फल खाता हूँ और न कभी जल पीता हैं। दिन-रात चलता रहता हूँ और समय बतलाता हूँ । (घड़ी)

मुखं कृष्णं वपुः क्षीणं………………रसवत्यां वसाम्यहम् ॥4॥
शब्दार्थ- कृष्णम् – काला । वपुः = शरीर । क्षीणम् – दुबला-पतला। मञ्जूषायाम् – पेटिका में, पेटी में । संवृतम् = ढंका हुआ, बंद । घर्षणम् – रगड़ना । दहत्याशु (दहति+आशु) = शीघ्र जलता है । आशु – शीघ्र। रसवत्याम् (रसवती, सप्तमी, एक) = रसोई में । वसाम्यहम् (वसामि अहम) – रहता/रहती हूँ। सरलार्थ-मख काला है. शरीर पतला है, पेटी में बन्द रहता हूँ, रगड़ने पर शीघ्र जलता हूँ और रसोई घर में रहता हूँ । (माचिस)

तिष्ठामि पादेन बको न पयः ………………..सेव्योऽस्मि कोऽहं नपतिर्न देवः ॥5॥
शब्दार्थ- तिष्ठामि – ठहरता / ठहरती हूँ । पादेन – एक पैर से। बकः – बगुला । पङ्गुः – लँगड़ा । दाता – दानी । फलानाम् – फलों का। कृतिः – कर्म । यलः = परिश्रम । मौनेन = चुप रहने से । जीवामि – जीता । जीती हूँ। मूकः – गूंगा । सेव्योऽस्मि (सेव्य: अस्मि)- सेवन करने योग्य हूँ। कोऽहम् (क: अहम्) – मैं कौन हूँ। नृपतिः – राजा । देवः – देवता। सरलार्थ-मैं एक पैर से ठहरता हूँ न तो मैं बगला है और न लँगडा । __ फलों का दानी हूँ विना परिश्रम और कर्म के । मूक होकर रहता हूँ न तो मैं मनि हैं और न गंगा । सेवन करने योग्य हूँ न राजा हूँ और न देवता । (वृक्ष) (प्रहेलिका-संङ्कताः – पत्रपुटम्, नयनम्, घटिका, अग्निशलका, वृक्षः)

व्याकरणम्

सन्धि-विच्छेदः

  1. तस्यादिः = तस्य + आदिः (दीर्घ सन्धि)
  2. तस्यान्त: = तस्य + अन्तः (दीर्घ सन्धि)
  3. ममाप्यस्ति = मम + अपि + अस्ति (दीर्घ, यण सन्धि)
  4. तवाप्यस्ति = तव + अपि + अस्ति (दीर्घ, ण् सन्धि)
  5. नान्नम् = न + अन्नम् (दीर्घ सन्धि)
  6. दहत्याशु = दहति + आशु (यण सन्धि)
  7. कृतिर्न = कृतिः + न (विसर्ग सन्धि)
  8. मुनिर्न = मुनिः + न (विसर्ग सन्धि)
  9. सेव्योऽस्मि = सेव्यः + अस्मि (विसर्ग सन्धि)
  10. कोऽहम् = कः + अहम् (विसर्ग सन्धि)
  11. नृपतिर्न = नृपतिः + न (विसर्ग सन्धि)

प्रकृति-प्रत्यय-विभागः

Previous Post Next Post