Advertica

 bihar board class 8 sanskrit book solution | कृषिगीतम्

bihar board class 8 sanskrit book solution | कृषिगीतम्

class 8 sanskrit book solution

वर्ग – 8

विषय – संस्कृत

पाठ 14 – कृषिगीतम्

कृषिगीतम्
( विशेषण – विशेष्य )
[ प्रस्तुत पाठ अभिनव संस्कृत ….. लिए वरदान है] 

वयं गायामः कृषिगीतं धरा परिधान युक्तेयम् ।

अर्थ — परिधान युक्त ( हरी – भरी ) धरती का कृषि गीत को हमलोग गाते हैं ।

1. तदासीद् या…………………. परिधनयुक्तेयम् ।

अर्थ — उस समय ( खेती से पूर्व ) जो यह धरती खराब वेश – भूष वाली , कुरूप और निर्जला थी वह यह धरती इस समय हमारे परिश्रम से हरीतिमा परिधान ( पहनाया ) से युक्त हो गई है ।

2. समेषां चिन्तयास्माकं कथचित् कर्मणा फलितम् ।

बहूनां …………………………….समाकलितम् ॥
अर्थ— सबों की चिन्ता और हमारे कर्म से किसी तरह फल प्राप्त हुआ है । हमारे अनेक किसानों के श्रम से यह फसल प्राप्त हुई है ।

3. परं ते मध्यमाः………………… निर्धनान् कुर्युः ॥

अर्थ – लेकिन वे सब बिचौलिये ( दलालों ) ने अल्प मूल्य से ( कम दाम पर ) ने अन्नों को खरीदकर फिर हमें गरीब बना दिया है ।

4. घराऽस्माकं ……………………………………….।………….………………………….. सुखायेदम् ।।

अर्थ — इस धरती से उत्पन्न अन्न निश्चय ही ( भले ही ) हमारे हित के लिए ( उपकार के लिए ) नहीं हो । इसके बाद भी हमलोग यह सुखकारी ( आनन्ददायक ) कृषि गीत को गाते हैं ।

5. ऋतूनां……………………………………………..।
………………………………परिधान युक्तेयम् ॥

अर्थ – हमलोग ऋतुओं के आघातों ( चोर्टो ) से उत्पन्न कष्ट को सहने में अभ्यस्त हैं । हमारे शरीर पर वस्त्र नहीं हैं लेकिन यह धरती हमारी कृषि से परिधान ( वस्त्र ) युक्त ( हरीतिमा ) हो गई है ।

6 .सुखं …………………………………………..।……………………………………………भूयात् ।।॥

अर्थ – अन्न खाने वाले ( उपभोक्ता ) सभी लोगों को सन्तोष एवं सुख प्राप्ति हो , यही कल्पना हमलोग ( किसान ) करते हैं कि सुख प्राप्ति के लिए हो ।

अन्वयः -1 . तदा या इयम् विकृतवेषा कुरूपा निर्जला च आसीत् ( सा इयं घरा इदानीं श्रमेण ( हरीतिमारूपिणी ) परिधानयुक्ता आप्ता ।
2. समेषां चिन्तया अस्माकं कर्मणा कचित् फलितम् । नः बहूनां कर्षकाणां श्रमैः सस्य समाकलितम् ।
3. परं ते सर्वे मध्यमा : अल्पमूल्येन समेषाम् अन्नराशीनां क्रयं कृत्वा पुनः नः निर्धनान् कुर्युः ।
4. अस्माकं कल ( यत् ) ………… गायामः ।
5. वयं सर्वे ऋतूनाम् आघातैः कष्टं ( प्रति ) समाभ्यस्ताः । शरीरे परिधान नास्ति । इयं कृषिः परिधानयुक्ता ।
6. समेषाम् अन्नभाजां सन्तोषवाचा यत् सुखं तत् प्रशस्तं ( वयं ) कल्पयामः । सा कृषिः सुखलब्धये भूयात् ।

शब्दार्थ –
धरा = धरती । परिधानम् = पहनावा । विकृतवेषा = खराब वेषभूष वाला । समेषाम् = सबका / की / के । कथंचित् = किसी तरह । कर्षकाणाम् = किसानों का । सस्यम् = फसल । समाकलितम् = प्राप्त हुआ । मध्यमाः = बीच वाले , बिचौलिये । नः = हमारा / री / रे । कामम् = निश्चय ही । आघातैः = आघातों / चोटों से । समाभ्यस्ताः = अभ्यस्त , आदी । प्रशस्यम् = अच्छा , प्रशंसनीय । कल्पयामः = करते हैं , कर सकते हैं ( हमलोग ) । सुखलब्ध्ये = सुख पाने के लिए । अन्नभाजाम् = अन्न खाने वालों का ।

सन्धिविच्छेदं

तदासीत् = तदा + आसीत् ( दीर्घ सन्धि ) ।
चेयम् = च + इयम् ( गुण सन्धि ) ।
श्रमेणाप्ता = श्रमेण + आप्ता ( दीर्घ सन्धि ) । परिधानयुक्तेयम् = परिधानयुक्ता + इयम् ( गुण सन्धि ) ।
चिन्तयास्माकम् = चिन्तया + अस्माकम् ( दीर्घ सन्धि ) ।
कृत्वाल्पमूल्येन = कृत्वा + अल्पमूल्येन ( दीर्घ सन्धि ) ।
पुनों ( पुनर्नः ) = पुनः + नः ( विसर्ग सन्धि ) । धराऽस्माकम् = धरा + अस्माकम् ( दीर्घ सन्धि ) । चान्नम् = च + अन्नम् ( दीर्घ सन्धि ) ।
हितायेदम् = हिताय + इदम् ( गुण सन्धि ) ।
नास्ति = न + अस्ति ( दीर्घ सन्धिः ) ।
कल्पयामस्तत् = कल्पयामः + तत् (विसर्ग सन्धिः ) । तथापीत्थम् = तथा + अपि + इत्थम् ( दीर्घ सन्धिः) ।

प्रकृति – प्रत्यय – विभागः

गायामः=√ गै + लोट् लकारः , उत्तमपुरुषः , बहुवचनम्
आसीत् =√अस् + लङ्लकार , प्रथम पुरुषः , एकवचनम्
कृत्वा = √कृ+ क्त्वा
कुर्युः = √कृ + विधिलिङ् लकारः + प्रथमपुरुषः , बहुवचनम्
भवेत=√भू + विधिलिङ् लकारः , प्रथमपुरुषः , एकवचनम्
अस्ति =√अस् + लट्लकारः , प्रथम पुरुषः , एकवचनम्
कल्पयामः =√कृप + णिच् लट् लकारः , उत्तमपुरुषः , बहुवचनम्
भूयात् =√भू + लोट् लकारः प्रथम पुरुष , एकवचनम्

                   अभ्यासः
मौखिक

1. गीतं सस्वरं गायत ( गीत को स्वर , लय के साथ गावें । )
2. स्वमातृभाषायां कृषिगीतं श्रावयत । अपनी मातृभाषा में कृषि गीतों को सुनावें ।

लिखित

3. गीतांशेधु रिक्त स्थनानि स्मरणेन पूरयत –
उत्तरम् – समेषां चिन्तयास्माकं कथंचित कर्मणा फलितम् । धराऽस्माकं भवेत्कामं न चान नी हितायेदम् । वयं गायाम कृषिगीतं तथापीत्थं सुखायेदम् । ऋतूनां कष्टमाघातैः वयं सर्वे समाभ्यस्ताः ।
4. अधोलिखितानां पदानां लिङ्ग विभक्तिं वचनं च लिखत
पदानि        लिङ्गम्       विभक्तिः     वचनम्
यथा- कर्षकाणाम्    रपुल्लिङ्ग     षष्ठी       बहुवचनम्
सुखाय      नपुंसकलिङ्गम     चतुर्थी     एकवचनम्
कर्मणा     नपुंसकलिङ्गम्      तृतीया     एकवचनम् आघातैः           पुल्लिङ्ग         पंचमी     एकवचनम् उपलब्ये          पुल्लिङ्ग         चतुर्थी       एकवचनम्

5. रेखाङ्कित पदानि आधृत्य प्रश्ना निर्माणं कुरुत

( क ) तदा घरा विकृतवेषा आसीत् ।
उत्तरम् -तदा विकृतवेषा का आसीत् ?
( ख ) इदानीं धरा परिधानयुक्ता अस्ति ।
उत्तरम्- इदानी धरा कस्य युक्ता अस्ति ?
( ग ) कर्षकाणां श्रमैः सस्यं प्राप्यते ।
उत्तरम् – केषां श्रमैः सस्यं प्राप्यते ?
( घ ) वयं कृषिगीतं गायामः ।
उत्तरम् – वयं किम् गायामः ?
( ङ ) कर्षकाणां कृषि कर्म अस्माकं सुखाय भवति ।

उत्तरम् – कर्षकाणां कृषि कर्म अस्माकं कस्मै भवति ?

6. निम्न वाक्येषु अव्यय पदानि चित्वा लिखत ।
यथा — तदा वसुधा कुरूपा आसीत् ।      तदा प्रश्नोत्तरं
( क ) अस्माकं श्रमेण इदानीं धरा श्यामला अस्ति । उत्तरम् – इदानीम् ।
( च ) कर्षकाणां परिश्रमः कथंचित् सफलो जातः । उत्तरम् – कथचिंत् ।
( ट ) परं मध्यमाः अल्पमूल्येन अन्नं क्रीणन्ति ।
उत्तरम् – पुनः ।
( त ) ते अस्मान् पुनः निर्धनान् कुर्वन्ति ।
उत्तरम् – पुनः ।
( प ) वसुन्धरा सुरूपता सजला च वर्त्तते ।
उत्तरम् – च ।

7. समुचितं विपरीतार्थक पदं चित्वा मेलयत –

प्रश्नोत्तरम्
इदानीम्    =   बहूना
निर्जला     =    इदम्
दुःखाय     =   केषांचित्
अल्पानाम्  =    तदा
समेषाम्     =   निर्धनान्
धनिनः      =     सजला
तत्          =    सुखाय

8. कोष्ठात् पदानि चित्वा वाक्यानि पूरयत- . मिलति , गंगायाः , वर्तते , हिमालयात् , देशस्य । उत्तरम् –
बिहारस्य राजधानी पाटलीपुत्रम् वर्तते ।
इदं नगरं गंगायाः तटे अवस्थितमस्ति ।
गंगा अस्माकं देशस्य पवित्रतमा नदी वर्तते ।
अयं हिमालयात् निः सृत्य वंगोपसागरे मिलति ।

9. निम्नलिखितम् अनुच्छेदं पठित्वा प्रश्नानां निर्माणं कुरुत भारतवर्ष कृषिप्रधानः …..परिश्रमिणः सन्ति । यथा – भारतवर्ष कीदृशः देशः वर्तते ।
प्रश्नोत्तरम् –
अत्र कति ऋतवः भवन्ति ?
ऋतूणां राजा कः कथ्यते ?
विविधेषु ऋतुषु विविधानि कानि – कानि च उत्पयन्ते ?
अत्रत्या धरा सर्वदा कीदृशा भवति ?
कृषिकाश्च कीदृशाः सन्ति ?

                      योग्यता – विस्तारः

इस नवगीत की रचना प्रो . उमाशंकर शर्मा ‘ ऋषि ‘ ने की है । इसका लयपूर्वक गान सम्भव है जिसे कक्षाओं में बताया जा सकता है ।
यह एक विडम्बना है कि सबको भोजन देनेवाला भारतीय किसान स्वयं प्रायः भूखा रहता है । पृथ्वी को दिव्य परिधान से विभूषित करने वाला किसान स्वयं आवश्यक वस्त्र से भी वञ्चित रहता है । किसान कई प्रकार के हैं । बड़े – बड़े खेतों के स्वामी , ट्रैक्टर आदि उपकरणों से खेती करने वाले बहुत सम्पन्न हैं । किन्तु कुछ किसान ऐसे भी हैं जो दूसरों के स्वामित्व वाले खेतों में दैनिक मजदूरी करते हैं । प्रस्तुत कृषिगत में ऐसे ही दीन – हीन किसानों का वर्णन है । संतोष की अद्भुत मूर्ति ऐसा किसान विचारों से बहुत ईमानदार है । इसे वह अपनी नियति मानकर संतुष्ट रहता है , किसी का कुछ नहीं बिगाड़ता । इधर कुछ वर्षों में राजनीति का खेल खेलने वालों ने उसमें आक्रोश उत्पन्न करने का प्रयास किया है । इसे किसानों की आर्थिक दशा को सुधार कर
दूर किया जा सकता है किन्तु इसके लिए राजनेताओं में दृढ़ इच्छाशक्ति और स्वस्थ आर्थिक नीति के संचालन की क्षमता होनी चाहिए ।
किसान सब कुछ देखते हुए भी इसलिए प्रसन्न है कि उसके परिश्रम से धरती सबको भोजन देती है और वह स्वयं भी सुन्दर रूप धारण कर लेती है

अन्तरा 1– कुरूप , निर्जल धरती को किसान के श्रम से हरा – भरा बनाना ।
अन्तरा 2– सभी किसानों के परिश्रम , कर्म तथा चिन्ता से फसल की प्राप्ति ।
अन्तरा 3– मध्यस्थ लोगों के कारण अल्पमूल्य पर अन्नराशि का क्रय एवं किसानों का निर्धन ही रह जाना ।
अन्तरा 4–अन्न भले ही किसानों के हित में न हो फिर भी उन्हें सुख है , वे कृषिगीत गाते हैं ।
अन्तर 5 –सभी ऋतुओं के आघातों को सहते हुए उनका नग्नप्रायः शरीर अभ्यस्त हो गया है । स्वयं परिधान नहीं किन्तु खेत परिधानयुक्त हैं ।
अन्तरा 6 –सभी उपभोक्ताओं के लिए कृषि सुख कारक हो , यही किसान को संतोष है ।

Previous Post Next Post