Advertica

 Bihar Board 12th Sanskrit पत्र लेखनम् Important Questions

Bihar Board 12th Sanskrit पत्र लेखनम् Important Questions

प्रश्न 1.


शुल्कक्षमार्थं प्रधानाध्यापकं प्रधानाचार्य वा प्रति लिखितस्य प्रार्थना-पत्रस्य रिक्तस्थानानि पूरयत
उत्तर:
सेवायाम्,
नाचार्यमहाभागा
सर्वोदयः विद्यालयः
‘क’ नगरम्, दिल्ली

महोदयाः
नम्रम् निवेदनम् अस्ति यत् अहम्। नवमकक्षायाः एकः दरिद्रः छात्रः अस्मि। मम पिता एकस्मिन् कार्यालये कार्यम् करोति। तस्य मासिकवेतनम् केवलम् सहस्रद्वयम्। अस्माकं परिवारे षट् सदस्याः सन्ति। एने स्वल्पेन वेतनेन परिवारस्य पालनम् अतिकठिनम्। अतः विनम्रा प्रार्थना अस्ति यत् भवन्तः मम शुल्कम् क्षमित्वा माम् अनुगृह्यताम्। भवतां महती कृपा भविष्यति।

कृपाभिलाषी,
विनोदकुमारः
द्वादशकक्षा

प्रश्न 2.
प्रदूषण विषयां संगोष्ठी स्वमित्राय वर्णयन्।
उत्तर:

पाटलिपुत्रात्
30.06.2016

स्नेहस्निग्धे निवेदिते
नमस्ते।

ह्यः अस्माकं विद्यालये पर्यावरणविषये एका महत्त्वपूर्णा गोष्ठी जाता। तत्र महानगरेषु वर्धमानं प्रदूषणं दृष्ट्वा पर्यावरणस्य रक्षाणाय उपायानां विषये चर्चा अभवत्। गोष्ठयां वक्त्षणां विचारसारः आसीत् यत् गृहात् बहिः प्रदूषण-निवारणाय रध्यासु अवकरः न प्रेक्षपणीयः। नदीजलेषु समये-समये जलशुद्धिकरणीया। मार्गेषु, उद्यानेषु विद्यालयेषु च अधिकाधिकाः वृक्षाः रोपणीयाः। जनजागरणार्थ च ‘वृक्षो रक्षति रक्षितः’, ‘जलम् एव जीवनम्’ प्रदर्शनीयानि एतादृशानि महावाक्यानि पट्टिकासु लिखित्वा यत्र तत्र। ध्वनिप्रदूषणं निवारायितुं ध्वनिप्रसारणयन्त्राणां न्यूनतमः प्रयोगः करणीयः।

अस्मिन् विषये भवत्याः विद्यालये किं किं भवति इति मां विस्तारेण लिखतु।
मातरं पितरं प्रति मम प्रणामाः। इतिशम्।

भवत्याः सखी
सुप्रज्ञापालः

प्रश्न 3.
सत्यसंगति का प्रभाव बतलाते हुए एक पत्र अपने मित्र के पास लिखें।
उत्तर:

दीर्घद्वारः
04.07.2016

प्रिय आनन्दः
सप्रेम नमस्ते।
प्राप्तं तव पत्रम् मया। उभयत्र कुशलं वर्तताम्। मित्र ! कुसंगं परित्यज्य सत्संगं कुरु। दोषाः गुणाश्च संसर्गजाः भवन्ति। सतां संगतिः सर्वसिद्धिफला वर्तते। अतएव उक्तं भर्तृहरिणा-‘सत्संगतिः किं किम् करोति पुंसाम्।’ हीनैः सह मतिः हीयते। विशिष्टैश्च विशिष्टतां यति। अतएव सदैव अस्माभिः सतां संगतिरेव विधेया। विनयशीलः जनः शत्रून् अपि मित्राणि करोति। अस्य अयमेष उद्घोष-

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत।।
भो प्रसादात् तव पुण्यकार्य सिद्धिरस्तु। मातुः चरणयो में प्रणति समर्पणीया।

अभिन्नहृदय
अशोक कुमारः

कै०ख०ग०

प्रश्न 4.
अपने प्राचार्य के पास शुल्क माफ करने के लिए एक आवेदन पत्र लिखिए।
उत्तर:
– मान्यः
प्राचार्य महोदयः
म० ह० महाविद्यालयः लखनऊ
विषय-निःशुल्कता हेतुमावेदनपत्रं

महोदयः,
तव महाविद्यालयस्याहम् निर्धनो छात्रः। पठनं मया रोचते, परमार्थाभावे विद्यते मम पठनम् दुष्करम् अतः महाविद्यालयस्य शुल्कं दातुम् न शक्यते। प्रार्थनाऽस्ति यत् कृपापूर्वक शुल्कमुक्त करिष्यति।

भवत आज्ञाकारी छात्रः
विश्व मोहनः

तिथि-15.2.2016

प्रश्न 5.
परीक्षायां सफलाय मित्राय वर्धापन पत्रम् लिखत।
उत्तर:

पाटलिपुत्रात्
05.06.2016

प्रिय मित्र रमेश
नमोनमः

भवान् प्रतिभान्वेषणपरीक्षाम् उत्तीर्य देशस्य उच्चप्रतिभासम्पन्नेषु छात्रेषु परिगणितः जातः। एतदर्थं भवान् वर्धापनस्य पात्रम् अस्ति। अहं भवते हार्दिक वर्धापनं ज्ञापयामि। आशां करोमि यत् भवान् सदैव एवमेव प्रतिभाप्रकाशेन आत्मानं स्वपरिवारं स्वमित्रमण्डलं, समाज राष्ट्रे च लब्धप्रतिष्ठं ‘ विद्यास्यति। एषः परिणामः न केवलं भवतः कृते गौरवस्य विषयः अपितु अस्माकम् अपि गौरवम् विर्धयिष्यति। प्रेरणायाः स्रोतः च भविष्यति अन्येष्यति अन्येषां छात्राम्। भवतः सफलतायाः वार्ता श्रुत्वा अत्र सर्वे प्रसन्नाः जाताः। पत्रं सर्वदा लेखनीयम्। पुनरेकदा वर्धापनं ददामि। भवदीयं साफल्यं पत्रं चप्रतीक्षमाणः।

भवतः मित्रम्
अमरेशः

प्रान 6.
अपने मित्र के पास एक पत्र लिखें जिसमें सहायता का वर्णन हो।
उत्तर:

ताम्बलम्
20.8.2016

प्रियवयस्य राजीव !
सस्नेह नमस्ते,

कुशल: अस्मि तव कुशलम् स्पृहामि। अस्मिन् ग्रीष्मावकाशे अहन्तु उत्तराखण्डं गमिष्यामि। तत्र हिमालयस्य सुषमा दर्शनीया च वर्तते। प्रकृत्याः छवि सर्वत्र दर्शकानाम् मनांसि रमयति। बद्रीनाथः, केदारनाथः, यमुनोत्तरी, गंगोत्तरी धाम्नां दर्शनम् अत्र सुलभम्। मार्गे देहरादून, शिमला, नैनीताल, ऋषिकेश इत्यादीनां स्थलानाम् दर्शनान्यपि अत्र सुलभानि सन्ति। अस्मिन् ग्रीष्मावकाशे त्वम् गन्तुम् इच्छसि ? अपि रोचते ते उत्तराखण्डस्य यात्रा ? उत्तर देयम्। मातुः चरणयोः में प्रणति समर्पणीया।

टिकट
क० ख० ग०

तव स्नेहापेक्षी
मोहनः

प्रश्न 7.
अपनी माताजी के पास अपनी परीक्षा की तैयारी बताते हुए एक पत्र लिखिए।
उत्तर:

पाली

पूज्या मातुश्चरणयोः तिथि कार्तिक शुक्ल द्वादशी
सादरं प्रणामः।

तव कुशलं तत्राऽस्तु। अहमत्र संलग्नोऽस्मि अध्ययने। स्वास्थ्यप्रदं तत् स्थानं रोचते मह्यमतितराम। अत्र प्राध्यापकाः प्रयत्नेन स्नेहेन चान्यावासने पाठयन्ति। सर्वेषु विषयेषु परिश्रमा कृताः। तत् परिश्रमात् – प्रथमश्रेणयां उत्तीर्णा। भगवात् कृपया सम्भवा।

पूज्यश्री पितृजीव चरणेषु प्रणाम।
सेवायम श्रीमती सरला देवी
राजवंशी नगरम्
पाटलिपुत्र, पटना

भवदाज्ञाकारी पुत्र
विनोद

प्रश्न 8.
अपने मित्र के पास एक पत्र लिखें जिसमें परीक्षा की तैयारी का चित्रण हो। उत्तर

हिलसातः
तिथि 12.7.2016

प्रिय मित्र अशोक !
सम्प्रति अहं त्व पार्श्वे इदं पत्रं प्रेष्यामि। पत्रप्रेषणस्य मदीयं अभिप्रायः कश्चिदस्ति। अधुना त्वं कीदृशं समयं यापयसि इति ज्ञातुं इच्छामि। परीक्षायाः कार्यक्रमः कीदृशः अस्ति इति ज्ञातुं इच्छामि। अहं प्रतिदिनं अध्ययनकार्ये समयं यापयामि। मदीया परीक्षा, अप्रीलमासे पञ्चविंशति दिनाङ्कतः भविष्यति। अहं परिश्रमं करोमि आशास्ति त्वयाऽपि अध्ययनात् न प्रमदितव्यम्।

श्री अशोक कुमार
राजेन्द्र नगर
पटना

भवदीय सुहृद
दिनेशः

प्रश्न 9.
छात्रवृत्ति के लिए अपने आचार्य को संस्कृत में एक आवेदन पत्र लिखें।
उत्तर:
सेवायाम्
प्राचार्य महोदयाः
टी० एन० वी० कॉलेज, भागलपुरम्
विषय-निर्धनकोशात् छात्रवृत्यर्थम् ‘आवेदनम्’
महाशयः,
सविनय आवेदनम् अस्ति यत् मदीया आर्थिकी स्थिति चिन्तनीया अस्ति। येन केन प्रकारेण स्वाध्ययनम् करोमि। मम पिता जीवितः नास्ति। मे माता मृत्युकार्यम् कुर्वन् यथातथा परिवारम् पालयति। षोडशवर्षीयाः भगिन्याः पाणिग्रहणम् अपि आवश्यकम् अस्ति।

अतः श्रीमता प्रार्थये यत् निर्धनकोशात् छात्रवृत्तिम् प्रदाय मम अध्ययनस्य मार्गम् प्रशस्तम् करोतु।

भवेछात्रः
शिवेशः
आई० ए० प्रथमवर्षम्

प्रश्न 10.
अपने मित्र के पास एक पत्र लिखें जिसमें राजगीर मेला का चित्रण हो।
उत्तर:
दिल्ली

तिथि-कार्तिका
शुक्ला, त्रयोदशी

प्रिय मित्र !
नमस्ते।
अत्र कुशलं तत्राऽस्तु। अस्त्येक तीर्थस्थानम् राजगृहम्। हिन्दुनां पुराणानुसरेण मलमासे सर्वेदेवाः अत्रैव वसन्ति। मलमासे त्वेकस्मिन् वर्ष गते भवति। अस्मिन् मध्ये अत्रैका मेला युज्जते। गिरेः गृद्धकूटस्य प्रशिखरे विद्यते एकः विश्वशान्ति स्तूपः। तत्रैकः विद्युच्चालितो रज्जुमार्गः आकर्षणस्य केन्द्रः। शीततॊ दूर-दरात् लोकाः अत्रागच्छन्ति। भ्रमणार्थ अत्रैकः सुरम्यः स्थलः।

श्री राधेश्याम
पिपरपाती, गया

तव प्रियमित्रम्
रामेशविद्यार्थी

प्रश्न 11.
“वसन्तपञ्चमी” का वर्णन करते हुए संस्कृत में एक पत्र अपने मित्र को लिखें।
उत्तर:

चम्पानगरम्
16.7.2016

प्रिय सखे कौशलेश,
सस्नेहः नमस्ते !
भवतः पत्रम् अद्यैव प्राप्तम्। अद्य अस्माभिः सरस्वत्याः विसर्जनम् कृतम्। ह्यः वसन्तपञ्चमी आसीत्। अस्माकविद्यालये सरस्वत्याः पूजनम् अभवत्। पूर्वेधुरेव अस्माभिः विद्यालयभवनं पत्रखलया ध्वजादिभिश्च मण्डितम्। एका प्रतिमा अपि आनीय अधिवासिता। प्रात:काले स्नात्वा स्वच्छं वस्त्रञ्च परिधार्य सर्वे छात्रा: आगन्तवन्तः। एकः पूजकोऽभवत्। विद्यालयस्य संस्कृतशिक्षकेन उत्तमेन विधिना षोडशोपचार पूजा कारिता। सर्वेछात्राः पुष्पाञ्जलिं दत्त्वा नम्रीभूय देवी नमितवन्तः। आरात्रिककाले धण्टावादनेन स्तवादिपाठेन च भवनं गुञ्जितम्। तदा सर्वे प्रचुरं प्रसादं गृहीत्वा गृहं गतवन्तः। सायं देव्याः पूजनान्तरं नाटकभिनीतम् अभवत्।

भावत्को बन्धुः
मनोजः

पता
राज आर्यन
नवादा

प्रश्न 12.
अपने भाई के पास संस्कृत में एक पत्र लिखें जिसमें आपकी परीक्षा की तैयारी का वर्णन हो।
उत्तर:

पटनातः
तिथि  6.7.2016

पुज्याग्रजेषु चरणमलेषु
प्रणामाः सन्तु।

तव पत्रम् अद्य एव प्राप्तम्। गृहस्य समाचारम् विशद्रूपेण प्राप्तम्। भवता लिखितम् यत् मम परीक्षायाः प्रयासः कीदशः अस्ति। मदीया परीक्षा अप्रीलमासस्य प्रथम सप्पाहस्य दिनांक 6.7. हितः भविता। अहम् मनसा परिश्रमं करोमि। आङ्गलभाषायः पत्रम् नाति सम्यक् अस्ति। एतदर्शम् अध्यापकात् तद्रुहे अध्ययनं करोमि। आशासे परीक्षापर्यन्तम् आङ्गलभाषायाः अपि अध्ययनम् सम्यग्रूपेण एव भविष्यति। शेषविषयस्य अध्ययनम् समुचितम्। पत्रोत्तरं दातव्यम्।

सेवायाम्

भवदीयाः अनुजः
रामचन्द्र

श्री रामसेवकः
उ. वि. उदवन्तनगरम्
गया, बिहार

प्रश्न 13.
बाह्य भ्रमण के लिए मित्र को आमंत्रित करते हुए संस्कृत में पत्र लिखिए।
उत्तर:

पटनातः
25.7.2016

प्रिय सुहृत् रमेशा
सादरं नमस्कारम्

कुश्लोऽस्मि तथा आशा से त्वमपि स्वमित्रैः सह सानन्देन स्थास्यसि। बहुकालात् तव नैकमपि पत्रम् मया प्राप्तम् अतः हार्दिक-पीड़ा वर्तते। ग्रीष्मावकाशे अहम् स्व पितृभ्याम् सह उत्तरभारतम् द्रष्टुं गमिष्यामि। एकदा त्वया कथितमासीत् यत् यदि भवन्तः भ्रमणाय यास्यन्ति तदा अहम् अपि भवद्भिाः सह गमिष्यामि। आशा से पत्रम् प्राप्य सूचयिष्यति यत् भवतः कि चिन्तनम् अस्ति। पत्रोत्तरम् अवश्यमेव दातव्यम्।

सेवायाम्
उदय कृष्णः
सेवानगरम्
नई दिल्ली

भवतः
वर्माजी

Previous Post Next Post