Advertica

 bseb class 8th sanskrit notes | संकल्प वीरः दशरथ मांझी

bseb class 8th sanskrit notes | संकल्प वीरः दशरथ मांझी

class 8th sanskrit notes

वर्ग – 8

विषय – संस्कृत

पाठ 9 – संकल्प वीरः दशरथ मांझी

 संकल्प वीरः दशरथ मांझी
( उपसर्ग , अयादि संधि ) .
[ प्रस्तुत पाठ में बिहार के एक ……अनुकरणीय है ।]

जयन्ती कर्मवीरास्ते कृतभूरिपरिश्रमाः । सर्वेषामुपकाराय येषां सकल्पसिद्धयः ॥

अर्थ – जिन्होंने खूब परिश्रम किया ऐसे कर्मवीरों आपकी जय हो । क्योंकि आपके द्वारा किया गया कार्य का फल सबों के उपकार के लिए होता है ।

दुर्बलकायः स्वेदमुखः रिक्तोदरः…………. चलितुं समर्थाः नासन् ।

अर्थ – दुर्बल शरीर वाला , पसीने से युक्त मुख वाला , भूखा पेट वाला , लंगोटी पहने हुए किसान ग्रामीण क्षेत्रों में सदैव परिश्रम करते रहते हैं । गाँवों में प्राय : अर्थव्यवस्था का आधार कृषि ही है । लेकिन किसान लोग आवश्यक वस्तुओं को खरीदने के लिए निकट के हाटों और दुकानों की ओर जाते हैं । बिहार राज्य के गया जिला में झोपड़ी बाहुल गहलौर नामक गाँव में कोई खेतिहर मजदूर रहता था । उसका नाम दशरथ माँझी था । वह बहुत परिश्रमी और दृढ़ निश्चयी था । उसका गाँव राजगीर पर्वतमाला ( समूहों ) के एक भाग में था । उसके गाँव का दुकान स्थान ( बाजार ) वजीरगंज में था । दोनों स्थानों के मध्य पर्वत का संकीर्ण ( तंग ) मार्ग बाधाकारक था । पैदल जाने वाले लोग भी भारी सामानों के साथ उस मार्ग पर चलने में समर्थ नहीं थे ।

ग्रामे यद्यपि सर्वे………….. मार्ग निर्मास्यामि ।

अर्थ – गाँव में जबकि सभी मजदूर और किसान उस बाधा को अनुभव करते थे , लेकिन किसी को भी हदय में रास्ते को चौड़ाकरण में न किसी का उत्साह था और न निश्चय । एक दिन दशरथ मांझी की पत्नी जल से भरे घड़ा लेकर उस रास्ते से गई । घड़ा फूट गया । इस घटना से दशरथ माँझी के मन में संकल्प उत्पन्न हुआ कि इस मार्ग को मैं ही चौड़ा करूँगा । पर्वत के कठोर अहंकार को समाप्त करके लागों के हित के लिए चौड़ा मार्ग का निर्माण करूँगा ।

अनेन संकल्पेन दशरथं प्रति …..वास्तविक सेवकाः ।

अर्थ — इस निश्चय को जानकर ग्रामीण लोग दशरथ मांझी का उपहास भी किया । लेकिन निरक्षर दशरथ दृढ़ निश्चयी हो गया । जबकि वह कुलहाड़ी से काटकर लकड़ी लाने का काम और खेतों को जोतकर जीवन – यापन किया करता था । इसके बाद भी उसी दिन से पत्थर काटने के लिए उपकरणों ( छेनी , हथौड़ा ) खरीदकर वह अपने संकल्प को पूरा करने में लग गया । दिन बीता और वर्ष भी बीतने चला । इस मजदूर का परिश्रम दिखने लगा । बाईस वर्षों में एक चौड़ा मार्ग पहाड़ के बीच में निर्माण हो गया । इसमें किसी का शारीरिक सहयोग नहीं प्राप्त हुआ । पत्थर के टुकड़े – टुकड़े होकर टूट गये । गहलौर से वजीरगंज का मार्ग छोटा हो गया । इन वर्षों में दशरथ माँझी बहुत सम्मान पाये । वह पर्वतीय मार्ग उन्हीं के नाम से जाना जाता है । उसके बाद ग्राम प्रशासन के द्वारा सामुदायिक भवन और अस्पताल निर्माण उन्हीं के नाम से किया गया । राज्य सरकार उनको ” पर्वत पुरुष ” इस सम्मानजनक उपाधि से विभूषित किया । दशरथ माँझी के उदाहरण से स्पष्ट होता है कि कोई भी व्यक्ति दृढ़ संकल्प से कुछ भी असम्भव कार्य को करने यश प्राप्त कर सकता है । ऐसे कर्मवीर लोग ही समाज के वास्तविक सेवक होते हैं ।

शब्दार्थ –
कृतभूरिपरिश्रमाः = जिन्होंने खूब परिश्रम किये हैं । सर्वेषाम् = सबका / सबकी , सबके । उपकाराय = उपकार के लिए । संकल्पसिद्धयः = संकल्पित कार्य के फल । दुर्बलकायः = दुबले शरीर वाला । स्वेदमुखः = पसीना युक्त मुँह । रिक्तोदरः = खाली पेट । ग्रामक्षेत्रेषु = ग्रामीण इलाकों में । क्रेतुम् = खरीदने हेतु । निकटस्थान = समीप स्थित ( को ) । अट्टान् = हाटों को । आपणान् = दुकानों को । उटजप्रधाने = झोपड़ी बहुल । कृषिश्रमिकः = खेतिहर मजदूर । न्यवसत् = निवास करता था । संकीर्णः = सँकरा , तंग । बाधारूपः = बाघा पहुँचाने वाला । पदयात्रिकाः = पदयात्री लोग , पैदल चलने वाले । चलितुम् = चलने में । अनुभूतवन्तः = अनुभव करते थे । विस्तरीकरणे = चौड़ा करने में । नीत्वा = लेकर । भग्नो ( भग्नः ) जातः = टूट गया । मानसे = मन में । मार्गमेतम् ( मार्गम् + एतम् ) = इस रास्ते को । अहमेव ( अहम् + एव ) = मैं ही । विनाश्य = नाश / समाप्त करके । निर्मास्यामि = बनाऊँगा , निर्माण करूँगा । उपहासम् = मजाक । दृढसंकल्पवान् = दृढ़ निश्चय वाला । काष्ठामयनस्य = लकड़ी ढोने का । कुठारेण = कुल्हाड़ी से । कषर्णम् = जुताई । क्षेत्राणाम् = खेतों का / की / के । यापयति = बिताता है । प्रस्तरछेदनाय = पत्थर काटने के लिए । पूरणे = पूरा करने में । प्रवृत्तः = लग गया । व्यतीतानि = बिताये गये / बीत गये । गतानि = गये । अल्पीभूतः = छोटा हो गया । द्वाविंशतिवर्षेषु = बाइस वर्षों में । नाम्ना = नाम से । अभिहितः = पुकारा गया । तदनु = उसके बाद । अयच्छत् दिया । किञ्च = इसके अतिरिक्त । एतादृशाः = इस प्रकार के ।

                      व्याकरणम्
सन्धिविच्छेदः

कर्मवीरास्ते = कर्मवीराः + ते ( विसर्ग सन्धि ) ।
रिक्तोदरः = रिक्त + उदरः ( गुण – सन्धि ) । प्रायेणार्थव्यवस्थायाः = प्रायेण + अर्थव्यवस्थायाः ( दीर्घ सन्धि ) ।
कृषिरेव = कृषिः + एव ( विसर्ग सन्धि ) ।
इत्यासीत् = इति + आसीत् ( यण् सन्धि ) ।
चासीत् = च + आसीत् ( दीर्घ सन्धि ) ।
यद्यपि = यदि + अपि ( यण् सन्धि ) ।
नासन् = न + आसन् ( दीर्घ सन्धि ) ।
कृषिकाश्च = कृषिका : + च ( विसर्ग सन्धि ) । कठोरस्यापि = कठोरस्य + अपि ( दीर्घ सन्धि ) । निरक्षरोऽपि = निः + अक्षरः + अपि ( विसर्ग सन्धि ) ।
काष्ठानयनस्य = काष्ठ + आनयनस्य ( दीर्घ सन्धि ) । तथापि = तथा + अपि ( दीर्घ सन्धि ) ।
कस्यापि = कस्य + अपि ( दीर्घ सन्धि ) । चिकित्सालयश्च = चिकित्सा + आलयः + च ( दीर्घ सन्धि ) ।
सम्मानोपाधिम् = सम्मान + उपाधिम् ( गुण + सन्धि ) ।

प्रकृति – प्रत्यय – विभाग :
करोति =√कृ लट् लकार , प्रथम पुरुष , एकवचन वर्तते=√ वृत् लट् लकार , प्रथम पुरुष , एकवचन क्रेतुम् =√क्रीन + तुमुन्
गच्छन्ति =√गम् लट् लकार , प्रथम पुरुष , बहुवचन न्यवसत् =√नि + वस् लङ् लकार , प्रथम पुरुष , एकवचन
आसीत्=√अस् लङ् लकार प्रथम पुरुष , एकवचन  संकल्पवान् = संकल्प + मतुप्
अवर्तत=√ वृत लङ्लकार , प्रथम पुरुष , एकवचन
चलितुम्=√ चल + तुमुन्
अनुभूतवन्तः = अनु +√ भू + क्तवतु , पुंल्लिङ्ग , बहुवचन
नीत्वा=√नी + क्त्वा
अगच्छत्=√ गम् लङ्लकार , प्रथम पुरुष , एकवचन जातः=√ जन् + क्त , पु . , एकवचन
करिष्यामि=√ कृ लृट् लकार , उत्तम पुरुष , एकवचन विनाश्य =वि + √निश् + णिच् + ल्यप्
निर्मास्यामि= निर् +√ मा लुट्लकार , उत्तम पुरुष , एकवचन
कृतवन्तः √कृ+ क्तवतु , पुल्लिङ्ग , बहुवचन
कृत्वा  =√कृ+ क्त्वा
यापयति=√या + णिच् , पुगागम , लट् लकार , प्रथम पुरुष , एकवचन
क्रीत्वा  = क्रीन् + क्त्वा
प्रवृत्तः  =प्र+  √वृत + क्त पुल्लिङ्ग , एकवचन
गतानि=√गम् + क्त , नपुंसकलिङ्ग , बहुवचन
निर्मितः =निर् + √मा + क्त , पुल्लिङ्ग , एकवचन  प्राप्तः= प्र +√आप + क्त , पुल्लिङ्ग , एकवचन लब्धवान्=√ लभ + क्तवतु , पुल्लिङ्ग , प्रथम पुरुष , एकवचन
अभिहितः= अभि+√धा +क्त , पुल्लिङ्ग , एकवचन ( पुक् – आगम )
स्थापितः=√स्था + क्त , पुल्लिङ्ग , एकवचन
अयच्छत् =√दाण ( यच्छ ) लङ्लकार , प्रथम पुरुष , एकवचन
भवति =√भू लट् लकार , प्रथम पुरुष , एकवचन
लभते=√लभ लट् लकार प्रथम पुरुष , एकवचन , आत्मनेपदी

                         अभ्यासः

मौखिक
1. अघोलिखितानां शब्दानाम् उच्चारणं कुरुत ( निम्नलिखित शब्दों का उच्चारण करें )
रिक्तोदरः आपणस्थानम् , इत्यासीत् , प्रायेणार्थव्यवस्थायाः , अट्टान् , निर्मास्यामि , द्वाविंशतिवर्षेशु , असम्भवमपि , सम्मानोपाधिम् ।
2. कृषिकस्य विषये संस्कृतभाषायां द्वे वाक्य वदत उत्तरम् ( i ) कृषिका : ग्रामवासिनः भवन्ति ।
( ii ) कृषिकाः कृषिकार्यं कुर्वन्ति ।
3. निम्नलिखितानां शब्दानाम् अर्थ वदत
अट्टान , कौपीनः , स्वेदः , आपणम् , चलितुम् , कर्षणम् , अयच्छत् । उत्तरम् – अट्टान = हाट ( बाजार ) । कौपीनः = लंगौटी । स्वेदः = पसीना । आपणम् = दुकान । चलितुम् = चलने के लिए । कर्षणम् = जुताई । अयच्छत् = दिया , प्रदान किया ।

लिखित

4. अधोलिखितानां प्रश्नानाम् उत्तरम् एकेन पदेन लिखत
( क ) अस्मिन पाठे संकल्पवीरः कः ?
उत्तरम् – दशरथ मांझी ।
( ख ) सम्प्रति भारतवर्षे ग्रामीण क्षेत्रे अर्थ व्यवस्थायाः मुख्याधार कः ?
उत्तरम् – कृषिकार्यम् ।
( ग ) ग्रामीणः क्षेत्रे कृषिकाः आवश्यक वस्तूनि क्रेतुं कुत्र गच्छन्ति ?
उत्तरम् अट्टान ।
( घ ) दशरथ मांझी कस्मिन् ग्रामे वसति स्म ?
उत्तरम् – गहलौरे ।
( ङ ) राज्य प्रशासनं कस्मै “ पर्वत पुरुष ” इति सम्मानोपाधिम् अयच्छत् ?
उत्तरम् – दशरथाय ।

5. निम्नलिखितानां प्रश्नानानाम् उत्तरं पूर्णवाक्येन लिखत
( क ) दशरथ मांझी कीदृशः आसीत् ?

उत्तरम् – दशरथ माँझी परिश्रमी दृढ़ संकल्पः च आसीत् ।

( ख ) दशरथ मांझी महोदयस्य ग्रामः कुत्र स्थितः आसीत् ?

उत्तरम् – दशरथ माँझी महोदयस्य ग्रामः राजगीर पर्वतमालायाः मध्ये स्थितः आसीत् ।

( ग ) कयोः स्थानयोः मध्ये पर्वतस्य संकीर्ण : मार्गः बाधा रूपः आसीत् ?

उत्तरम् –गहलौर वजीर गंजयोः मध्ये पर्वतस्य संकीर्णः मार्गः बाधा रूपः आसीत् ।

( घ ) के प्रति ग्रामीणाः जनाः उपहासं कृतवन्तः ?

उत्तर – दशरथ माँझी महोदयं प्रति ग्रामीणाः जनाः उपहासं कृतवन्तः ।

( ङ ) दशरथस्य उदाहरणेन का शिक्षा मिलति ?

उत्तरम् -दशरथस्य उदाहरणेन शिक्षा मिलति यत् – कोऽपि जन : दृढ़ेन संकल्पेन कठिनं कार्य कृत्वा यशः लभते ।

( च ) कस्याः कष्टं दृष्ट्वा दशरथः संकल्पं कृतवान् ?

उत्तरम् -पत्न्याः कष्टं दृष्ट्वा दशरथः संकल्पं कृतवान् । 6. मञ्जूषायाः उचित पदानि चित्वा वाक्यानि पूरयत – ( वजीरगंजे , संकीर्णः , कृषिरेव , दशरथ माँझी , राजगीर पर्वतमालायाः , गहलौर , अल्पीभूतः )

प्रश्नोत्तरम्
( क ) ग्रामेषु प्रायेणार्थ व्यवस्थायाः आधारः कृषिरेव वर्तते ।
( ख ) तस्य ग्रामस्य आपण स्थानं वजीरगंजे आसीत् । ( ग ) गहलौरात् वजीरगंजस्य मार्गः अल्पीभूतः । ( घ ) उभयोः स्थानयोः मध्ये पर्वतस्य संकीर्णः मार्गः बाघारूपः अभवत् ।
( ङ ) तस्य ग्रामः राजगीर पर्वतमालायाः एकभागे अपवर्त्तत ।
( च ) उच्च प्रधाने ग्रामे गहलौर नामके कश्चित् कृषि श्रमिकः न्यवसत् ।
( छ ) तस्य नाम दशरथ मांझी इत्यासीत् ।
7. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत पदानि    विभक्तिः     वचनम्
यथा – क्षेत्रेषु    सप्तमी     बहुवचनम्।
प्रश्नोत्तरम्
( क ) ग्रामेषु   सप्तमी   बहुवचनम्
( ख ) दुर्बलकायः प्रथमा   एकवचनम्
( ग ) क्षेत्रागाम्    षष्ठी     बहुवचनम्
( घ ) तस्मात्     पंचमी    एकवचनम्
( ङ ) नाम्ना    तृतीया     एकवचनम्
( च ) तस्य       षष्ठी       एकवचनम्
( छ ) पर्वतस्य.  षष्ठी      एकवचनम्
( ज ) तस्मिन्    सप्तमी    एकवचनम्
8. अधोलिखितानि पदानि आघृत्य वाक्यानि रचयत – सर्वदा , कृषकः , उभयोः , ग्रामेषु , अतीव । प्रश्नोत्तरम्
सर्वदा सर्वदा बालकाः पठेयुः ।
कृषक : -कृषक : कृषिकर्म करोति ।
उभयो : -गंगायाः उभयोः तत्योः नगरानि सन्ति । ग्रामेषु – ग्रामेषु कृषिका : वसन्ति ।
अतीव : -सः अतीव परिश्रमी आसीत् ।
9. सुमेलनं कुरुत
अ.                      आ (
( क ) जातः          ( 1 ) नी + क्त्वा
( ख ) दृष्टः            ( 2 ) जन् + क्त
( ग) नीत्या            ( 3 ) दृश् + कत्वा
(घ) कीत्वा            ( 4 ) गम् + क्त्वा
( ङ ) गत्वा           ( 5 ) दृश + क्त
( च ) दृष्ट्वा          ( 6 ) कृत + क्त्वा
उत्तरम्
( क ) ( 2 ) । ( ख ) ( 5 ) । ( ग ) ( 1 ) । ( घ ) ( 6 ) । ( ङ ) ( 4 ) । ( च ) ( 3 ) ।
10. अधोलिखितानां पदानां सन्धि सन्धि विच्छेदं वा कुरुत
प्रश्नोत्तरम्
( क ) यदि + अपि = यद्यपि ।
( ख ) च + आसीत् = नासन् ।
( ग ) न + आसन = चीसत् ।
( घ ) रिक्त + उदरः = रिक्तोदरः ।
( ङ ) इति + आसीत् = इत्यासीत् ।
( च ) कः + चित् = कश्चित् ।
11. वचन – परिवर्तनं कुरुत
एकवचनम्         बहुवचनम्
यथा – करोति         कुर्वन्ति
उत्तरम्
( क ) गच्छति        गच्छन्ति
( ख ) आसीत्       आसन्
( ग ) वर्त्तते          वर्तन्ते
( घ ) अगच्छत्     अगच्छन्
( ङ ) करिष्यामि    करिष्यामः
( च ) अकरोत्      अकुर्वन्
( छ ) रक्षतु           रक्षन्तु
( ज ) भवसि       भवथ
12. उदाहरणानुसारं अव्यय पदानि चिनुत यथा – दुर्बलकायः कृषिकः ग्रामक्षेत्रेषु सर्वदा श्रमं करोति – सर्वदा
प्रश्नोत्तर
( क ) ग्रामेषु अर्थव्यवस्थायाः आधारः प्रायेण कृषिः वर्तते । = प्रायेण ।
( ख ) दशरथः परिश्रमी संकल्पवान च आसीत् । = च ।
( ग ) शनैः – शनैः अस्य श्रमिकस्य परिश्रमः प्रत्यक्षी जातः । = शनै : -शनैः ।
( घ ) एतादृशाः कर्मवीराः एव समाजस्य वास्तविकाः सेवकाः । = एव ।
( ङ ) यात्रिकाः अपि चलितुम् असमर्थाः आसन् । = अपि ।

                   योग्यता – विस्तारः

  पाठ से सम्बद्ध

भारत कृषिप्रधान देश रहा है । आज के अतिशय वैज्ञानिक युग में भी ग्रामीण अर्थव्यवस्था का मुख्य आधार कृषि ही है । कृषि अनेक उपादानों पर आश्रित होती है । जैसे खेतिहर किसान( खेत का मालिक ) , भूमिरहित श्रमिक , हल – बैल ( अथवा आज के युग में ट्रैक्टर ) , बीज , सिंचाई की व्यवस्था , वर्षा इत्यादि । मानव संसाधन की दृष्टि से सर्वाधिक महत्त्वपूर्ण स्थान उस श्रमिक या मजदूर का होता है जो सभी संकटों को सहते हुए खेतों में परिश्रम करता है , आवश्यकता से भी मजदूरी पर काम करता हुआ मौसम के उत्पातों को भी झेलता है । वह वस्तुतः कर्म से है । ऐसे ही कर्मवीर दशरथ मांझी थे । वे सामान्य मजदूरों के समान अज्ञात रह जाते यदि अपने संकल्प की दृढ़शक्ति से पर्वत काटकर अकेला ही एक लम्बी सड़क नहीं बना लेते । इस संकल्पवीर का नाम फिर तो अखबारों की सुर्खियों में आ गया । पहाड़ की संकीर्ण घाटी को 360 फुट लम्बाई , 30 फुट चौड़ाई और 25 फुट ऊँचाई में काटकर उन्होंने ऐसी सड़क का निर्माण किया जिसके लिए सरकारी योजना में करोड़ों खर्च होते । इस काम में दशरथ मांझी को अपनी जीविका के लिए मजदूरी करने से बचे हुए समय का उपयोग करना पड़ा और 22 वर्षों का लम्बा समय लगा । अपने सहयोगियों , ग्रामवासियों तथा संभ्रान्त लोगों का उपहास सहकर भी यह कर्मवीर अपने काम में लगा रहा । वह एक अनुकरणीय महापुरुष बन गया । कर्म से सफलता और यश पाने वालों में दशरथ मांझी अमर है ।

                   व्याकरण से सम्बद्ध
स्थानवाचक अव्यय
अत्र ——–यहाँ ( अस्मिन् स्थाने ) । अत्र पञ्च वृक्षाः सन्ति ।
यत्र , तत्र =जहाँ , वहाँ । यत्र रामः अस्ति तत्र लक्ष्मणः अपि वर्तते ।
यत्र , तत्र =जहाँ , तहाँ । अस्मिन् नगरे यत्र – तत्र उद्यानानि सन्ति ।
कुत्र =कहाँ ( कस्मिन् स्थाने ) । तव माता कुत्र कार्य करोति ?
सर्वत्र =सब जगह । भारते सर्वत्र शिक्षाप्रसार : दृश्यते ।
बहिः =बाहर । ग्रामात् बहिः नदी वहति । ‘
अन्तरा= बीच में । राम लक्ष्मणं च अन्तरा सीता गच्छति ।
अध : =नीचे । वृक्षस्य अधः कुटी वर्तते ।
निकषा= निकट । विद्यालय निकषा सरोवरः अस्ति । अन्यत्र =दूसरी जगह । नगरात् अन्यत्र नास्ति काचित् सुविधा ।
पुरः , पुरतः , अग्रे =सामने । गुरोः पुरः / पुरत : / अग्रे इदं कार्य न शोभते ।

                परिमाणवाचक अव्यय
किञ्चित्= कुछ । किञ्चित् अग्रे पश्य ।।
ईषत् =थोड़ा । अयं बालकः ईषत् रुग्ण : वर्तते ।
प्रकाम ,भृशं= पर्याप्त , भरपूर । अस्मिन् वर्षे वर्षा प्रकाम / भृशं भवति ।
कृतम् , अलम्= बस । कृतं कृतं / अलम् अलं , न अहम् अधिकं खादिष्यामि ।

            संयोजक अव्यय
च=और । इसका प्रयोग जुड़े हुए शब्दों के बाद होता है । जैसे रामः लक्ष्मणः च पठतः ।
अपि =भी । अहम् अपि गमिष्यामि ।
एव =ही । त्वम् एव मम कार्य करिष्यसि ।
वा= अथवा । सीता मन्दिरा वा गच्छतु ।
परन्तु , किन्तु =लेकिन । यद्यपि सर्वे समाना : किन्तु मोहनः श्रेष्ठः ।
अपितु / प्रत्युत= बल्कि । अयं न केवल : मेधावी , अपितु / प्रत्युत महान् परोपकारी ।

Previous Post Next Post