Advertica

 bihar board class 10 sanskrit solution | अलसकथा

bihar board class 10 sanskrit solution | अलसकथा

bihar board class 10 sanskrit solution

वर्ग – 10

विषय – संस्कृत

पाठ  3 – अलसकथा

अलसकथा

[ अयं पाठः विद्यापतिकृतस्य कथाग्रन्थस्य पुरुषपरीक्षेतिनामकस्य अंशविशेषो वर्तते। पुरुषपरीक्षा सरलसंस्कृतभाषायां कथारूपेण विभिन्नाना मानवगुणानां महत्त्वं वर्णवति, दोषाणां च निराकरणाय शिक्षा ददाति। विद्यापतिः लोकप्रिय मैथिलीकविः आसीत्। अपि च बहूनां संस्कृतग्रन्थानां निर्मातापि विद्यापतिरासीत् इति तस्य विशिष्टता संस्कृतविषयेऽपि प्रभूता अस्ति। प्रस्तुते पाठे आलस्यनामकस्य दोषस्य निरूपणे व्यंग्यात्मिका कथा प्रस्तुता विद्यते। नीतिकारा: आलस्यं रिपुरूपं मन्यन्ते।]

आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री। स च स्वभावाद् दानशील: कारुणिकश्च सर्वेभ्यो दुर्गतेभ्योऽनाथेभ्यश्च प्रत्यहमिच्छाभोजनं दापयति। तन्मध्येऽलसेभ्योऽप्यन्नवस्वे दापयति।
यतः-
निर्गतीनां च सर्वे घामलस: प्रथमो मतः।
किञ्चिन्न क्षमते ‘कर्तुं जाठरेणाऽपि वह्निना ।।

शब्दार्थ :
अलसः – अकर्मण्यः – आलसी, कारुणिकः – दयालुः – दयावान, दुर्गतेभ्यः-निर्धनेभ्यः – संकटगस्तों को, प्रत्यहम् – प्रतिदिनम् – प्रतिदिन, रिपुः – अरिः -शत्रु, जाठरेण – उदरसम्बद्धेन – उदर से सम्बद्ध ।

सरलार्थ :
मिथिला में ‘वीरेश्वर नाम का एक मन्त्री था । वह स्वभाव से दानी और दयावान था । वह सभी संकट ग्रस्तों और अनाथों को प्रतिदिन इच्छानुरूप भोजन देता था । उनके बीच आलसी लोगों को भी अन्न-वस्त्र देते थे क्योंकि अकर्मण्यों में आलसी को प्रथम गाना जाता है जो उदरपूर्ति के लिए भी कुछ करने
में अक्षम होता है।

ततोऽलसपुरुषाणां तत्रेष्टलाभं श्रुत्वा बहवस्तुन्दपरिमृजास्तत्र वर्तुलीबभूवुः यतः –
स्थितिः सौकर्यमूला हि सर्वेषामपि संहते ।
सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ॥

शब्दार्थ :
तुन्दपरिमजाः – उदरवर्धकाः – तोंद बढ़ाने वाले, सौकर्यमूला – सौविध्वमूला– सुविधाजनक, सजातीनाम् – स्वजातीनाम् – अपनी जातियों का।
सरलार्थ : तब आलसी लोगों के लाभ को सुनकर वहाँ सोर भदानेवाले मोह लेग जमा हो गए । कहा गया है-
सुविधाजनक स्थिति को सभी पसन्द करते हैं। आपकी जातियों का सुख देखकर कौर जा नहीं दौड़ता है।

पश्चादलसानां सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्यं गृह्णन्ति। तदनन्तरमलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् – यदक्षमबुद्ध्या करुणया केवलमलसेभ्यः स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं
प्रमादः। यदि भवति तदालसपुरुषाणां परीक्षां कुर्मः इति परामृश्य प्रसुप्तेषु अलसशालायां तन्नियोगिपुरुषाः वह्नि दापयित्वा निरूपयामासुः।

शब्दार्थ :
कृत्रिममालस्यम् – स्वनिर्मितम् आलस्यम् – बनावटी आलस्य, बहुद्रव्यव्ययम् अधिकधनव्ययः अधिक धन का खर्च, परामृष्टम् – विचारितम् – विचार किया गया, बुद्ध्या मत्या – बुद्धि से, प्रमादः – आलस्यम् – आलस्य, परामृश्य – विचार्य – विचार करके ।

सरलार्थ :
तत्पश्चात् आलसियों के सुख को देखकर धूर्त लोग बनावटी आलस्य दिखाकर भोजन करने लगे । इसके बाद आलसियों पर अत्यधिक धन-व्यय को देखकर सेवकों द्वारा विचार किया गया- जो बुद्धि से अक्षम हैं उनके लिए ही दयापूर्वक मालिक सामान दिलवाते हैं, धूर्तता से जो आलसी नहीं हैं वे भी ले लेते हैं, यह तो हमलोगों का गलती है । तब आलसी व्यक्तियों की परीक्षा ली जाए ऐसा विचार कर आलसियों के निवास गृह में सेवकों ने आग लगा दी ।

ततो गृहलग्नं प्रवृद्धमग्निं दृष्ट्वा धूर्ताः सर्वे पलायिताः। पश्चादीषदलसा अपि पलायिताः। चत्वारः पुरुषास्तत्रैव सुप्ताः परस्परमालपन्ति। एकेन वस्त्रावृतमुखेनोक्तम्- अहो कथमयं कोलाहलः ? द्वितीयेनोक्तम् – तळते यदस्मिन् गृहे अग्निर्लग्नोऽस्तिा तृतीयेनोक्तम् – कोऽपि
तथा धार्मिको नास्ति य इदानीं जलार्वासोभिः कटैस्मिान् प्रावृणोति ? चतुर्थेनोक्तम् – अये वाचालाः। कति वचनानि वक्तुं शक्नुथ ? तूष्णीं कथं न तिष्ठथ ?

शब्दार्थ :
प्रसुप्तः – सुप्तः – सोया हुआ, बह्निम् – अग्निम् – अग्नि को, आग, दापयति दानं कारयति – दिलवाता है, गृहलग्नम् – गेहलिप्तम् – घर में लगी, प्रवृद्धम् – प्रवर्द्धमानम् फैली हुई, बढ़ी हुई, ईषत् – स्तोकम् – थोड़ा, जलादैः – नीरेण आर्दै: – जल से आई, कटैः
आस्तरैः – चटाई, आसनों से, प्रावृणोति आच्छादयति – हँकता है, तूष्णीम् – मौनम् – मौन ।

सरलार्थ :
तब घर में आग लगे हुए को देखकर सभी धूर्त भाग गए । इसके बाद कुछ आलसी भी भाग गए । सिर्फ चार व्यक्ति वहीं सोये हुए आपस में वार्तालाप करने लगे। कपड़े से मुँह ढके हुए एक ने कहा-आश्चर्य ! यह कोलाहल क्यों हो रहा है ? दूसरा बोला-लगता
है कि इस घर में आग लगी हुई है । तीसरा बोला-कोई भी वैसा धार्मिक व्यक्ति नहीं है जो इस समय जल से भीगे हुए वस्त्र या चटाई से हमलोगों को ढंक दे । चौथे ने कहा- अरे बाचाल ! कितनी बातें बोलते हो ? चुपचाप क्यों नहीं रहते हो ?

ततश्चतुर्णामपि तेषामेवं परस्परालापं श्रुत्वा वहिलं च प्रवृद्धमेषामुपरि पतिष्यन्तं दृष्ट्वा नियोगिपुरुषैर्वधभयेन चत्वारोऽप्यलसा: केशेष्वावाकृष्य गृहीत्वा गृहाद् बहिःकृताः। पश्चात्तानालोक्य तैर्नियोगिभिः पठितम्-

शब्दार्थ : आलापम् – वार्ताम् – बातचीत, आकृष्य – समीपम् आनीय – खींच करके आलोक्य – दृष्ट्वा – देखकर ।
सरलार्थ : तब चारों के इस प्रकार के वार्तालाप को सुनकर और आग उनके ऊपर गिर
जाएगा, ऐसा देखकर सेवकों ने हत्या के भय से चारों को केश खींच कर घर से बाहर निकाल
दिया । पश्चात् उन्हें देखकर सेवकों ने पढ़ा-

पतिरेव गतिः स्त्रीणां बालानां जननी गतिः ।
नालसानां गतिः काचिल्लोके कारुणिक बिना ॥

पश्चात्तेषु चतुर्बलसेषु ततोऽप्यधिकतरं वस्तु मन्त्री दापयामास ।

सरलार्थ : स्त्रियों की गति अर्थात् कल्याण करने वाला उसका पति होता है और बच्चों का उसकी माता । दयालु व्यक्तियों के अलावे इस संसार में आलसी का कल्याण करने वाला कोई दूसरा नहीं है।
पश्चात् चारों आलसियों को पहले से भी अधिक वस्तुएँ मन्त्री ने दिया ।

व्याकरण

सन्धिविच्छेदः

विद्यापतिरासीत्= विद्यापतिः – आसीत्
व्यंग्यात्मिका=व्यंग्य + आत्मिका
दुर्गतेभ्योऽनाथेभ्यश्च=दुर्गतेभ्यः + अनाथेभ्यः + च
प्रत्यहमिच्छाभोजनम्=प्रत्यहम् + इच्छाभोजनम्
अलसेभ्योऽप्यन्नवस्त्रे=अलसेभ्यः + अपि + अन्नवस्त्रे
जाठरेणाऽपि=जाठरेण + अपि
ततोऽलसपुरुषाणाम्=तत: + अलसपुरुषाणाम्
पश्चादलसानाम्=पश्चात् + अलसानाम्
तदनन्तरमलसशालायाम्=तदनन्तरम् + अलसशालायाम् (तत् + अनन्तरम्)
यदक्षमबुद्ध्या=यत् + अक्षमबुद्ध्या
तदालसपुरुषाणाम्=तदा + अलसपुरुषाणाम्
पश्चादीषदलसाः=पश्चात् + ईषत् + अलसा:
अग्निर्लग्नोऽस्ति=अग्निः + लग्न: + अस्ति
तृतीयेनोक्तम्=तृतीयेन – उक्तम्
जलार्दैर्वासोभिः=जला: + वासोभिः
ततश्चतुर्णामपि=ततः + चतुर्णाम् + अपि
ततोऽप्यधिकतरम्=ततः + अपि + अधिकतरम्
कारुणिकश्च=कारुणिक: + च
तन्मध्ये=तत् + मध्ये
तन्नियोगिपुरुषैः=तत् + नियोगिपुरुषैः
किञ्चिन्न=किम् +चित् + न
काचिल्लोके=काचित् + लोके
तत्रेष्टलाभम्=तत्र + इष्टलाभम्
निर्मातापि=निर्माता + अपि

समासः

अक्षमबुद्ध्या=अक्षमः बुद्ध्या ( कर्मधारय तत्पुरुष)
मैथिलीकविः=मैथिलीभाषायाः कविः ( षष्ठी तत्पुरुष)
नीतिकाराः=नीतिं कुर्वन्ति (उपपद समास)
पुरुषपरीक्षा=पुरुषस्य परीक्षा (षष्ठी तत्पुरुष)
मानवगुणानाम्=मानवस्य गुणानाम् (षष्ठी तत्पुरुष)
जला:=जलेन आद्रैः (तृतीया तत्पुरुष)
नियोगिपुरुषैः=नियोगिभिः पुरुषैः (कर्मधारय)
बहुद्रव्यव्ययम्=बहुद्रव्याणां व्ययम् (षष्ठी तत्पुरुष)

अभ्यासः

मौखिकः

1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत –
(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति?
(ख) अस्यां कथायां कस्य महत्त्वम् वर्णितम् अस्ति ?
(ग) अस्याः कथायाः रचनाकार: कः ?
(घ)इयं कथा कि शिक्षयति ?
(ङ) विद्यापतिः कः आसीत् ?
(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?
(छ)मिथिलायाः मन्त्री कः आसीत् ?
(ज) कं दृष्ट्वा सर्वे धूर्ताः पलायिताः?
(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः किं परामृष्टम् ?

उत्तरम्– (क) इयं कथा पुरुषपरीक्षा ग्रन्थात् उद्धृताऽस्ति ।
(ख)अस्यां कथायां कारुणिकस्य महत्त्वम् वर्णितम् अस्ति
(ग)अस्याः कथायाः रचनाकार: विद्यापतिः ।
(घ)इयं कथा शिक्षयति आलस्यं महान् रोगः अस्ति । आलसस्य सहायकः प्राय: कोऽपि नैव भवति ।
(ङ)विद्यापतिः लोकप्रिय: मैथिलकविः आसीत् ।
(च) अस्यां कथायां आलसस्य दोषस्य वर्णनम् अस्ति ।
(छ) मिथिलायाः मन्त्री वीरेश्वरः आसीत् ।
(ज)अग्निलगां गृहं दृष्ट्वा सर्वे धूर्ताः पलायिताः ।
(झ)अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः परामृष्टम् – यदक्षमबुद्ध्या करुणया केवलमलसेभ्य: स्वामी वस्तूनि दापयति, कपटेनाऽनलसा अपि
गृह्णन्ति इत्यस्माकं प्रमादः।

2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त-
(क) अग्निं दृष्ट्वा के पलायिता: ?
(ख)कति पुरुषाः सुप्ता आसन् ?
(ग) एक: पुरुषः किम् अवदत् ?
(घ) द्वितीयः पुरुषः किम् अवदत् ?
(ङ)तृतीयः पुरुषः किम् अवदत् ?
(च)चतुर्थः पुरुषः किम् अवदत् ?
(छ)वीरेश्वरः कः आसीत् ?
(ज)तस्य स्वभावः कीदृशः आसीत् ?
(झ) अलसानां सुखं दृष्ट्वा के कृत्रिमालस्यं दर्शयित्वा
भोजनं गृह्णन्ति स्म ?

उत्तर
(क) धूर्ताः
(ख)चत्वारः
(ग)कथमयं कोलाहल?
(घ) अस्मिन् गृहे अग्निर्लग्नोऽस्ति ।
(ङ) कोऽपि तथा धार्मिके नास्ति यः इदानीं जलादैर्वासोभिः कटैस्मिन् प्रावृणोतति?
(च)तूण्णी कथं न तिष्ठति ?
(छ) मन्त्री
(ज)कारुणिक:
(झ) धूर्ताः

लिखितः
1. रिक्तस्थानानि पूरयत
(क) स्थितिः………धावन्ति जन्तवः।
(ख)निर्गतीनां ……. वह्निना।
(ग) कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माकं…….!
(घ) विद्यापतिः लोकप्रियः………आसीत्।
(ङ)नीतिकाराः आलस्यं……….मन्यन्ते।
(च) आसीत् मिथिलायां……….नाम मन्त्री।
(छ) पश्चादलसानां सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा गृह्णन्ति।
उत्तरम्– (क)स्थितिः सौकर्यमूला हि सर्वेषामपि संहते ।
सजातीनां सुखं दृष्ट्वा के न धावन्ति जन्तवः ।।
(ख ) निर्गतीनां च सर्वेषामलसः प्रथमो मतः।
किञ्चिन्न क्षमते कर्तुं जाठरेणाऽपि वह्निना ।।
(ग)कपटेनाऽनलसा अपि गृह्णन्ति इत्यस्माक प्रमादः ।
नाम मन्त्री।
(घ) विद्यापत्ति : लोकपिय मैथिलकविः आसीत् ।
( ङ) नीतिकारा : आलस्य रिपुरुवं मन्यन्ते ।
(च) आसीत् मिथिलायां वीरेश्वरो नाम मन्त्री ।
( छ ) पश्चादलसाना सुखं दृष्ट्वा धूर्ता अपि कृत्रिममालस्यं दर्शयित्वा भोज्य गृह्णन्ति।

2. एकपदेन उत्तरत –
(क)अलसकथायाः कथाकार : कः ?
(ख) वीरेश्वरी नाम मन्त्री कुन आसीत् ?
(ग) केषाम् इष्टलाभ कृत्वा तुन्दपरिमजा वर्तुलीबभूवुः ?
( घ ) के कृत्रिमालस्य दर्शयित्वा भोजनं गृह्णनित ? (ङ)तत्रैव कति पुरुषाः सुप्ता 😕
उत्तरम्– ( क ) विद्यापत्तिः
(ख) मिथिलाया
( ग) आलसाना
(घ)धूर्ताः
(ङ)चत्वारः
3 . पूर्णवाक्येन उत्तराणि दत्त –
(क) मिथिलायां कः मन्त्री आसीत् ?
(ख)वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म ?
( ग ) भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?
(घ) धूर्ताः किं दृष्ट्वा पलायनं कृतवन्तः ?
(ङ) चत्वारः अलसा : कै : बहिष्कृताः ?
(च)अलसानां कः शरणदः ?
(छ)जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?
उत्तरम्-
( क ) मिथिलायां वीरेश्वर : नाम मन्त्री आसीत् । (ख)वीरेश्वरो नाम मन्त्री आलसेभ्य : स्वरुचिभोजनं दापयति स्म ।
( ग ) भीषणबुभुक्षया अपि अलस : किमपि कर्तुं न क्षमते ।
( घ ) धूर्ताः गृहलग्नप्रवृद्धमग्निम् दृष्ट्वा पलायनं कृतवन्तः ।
(ङ) चत्वारः अलसाः नियोगिपुरुषैः बहिष्कृताः । (च)अलसानां कारुणिक : शरणदः ।
(छ)जन्तवः सजातीनिम् सुखं दृष्ट्वा धावन्ति ।

4 . उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् – उदाहरणम्   -प्रश्न : – अलस + ष्यञ् =
उत्तरम् = आलस्यम्
(क)करुण ष्यञ्  =……
( ख ) बहुल + ष्यञ् =…..
(ग) प्रधान + ष्यञ् =……
(घ) सरल + ष्यञ् =…….
(ङ)तरुण + ष्यञ् =
(च)कठिन + ष्यञ् =……
(छ)वत्सल + ष्यञ् = ……
उत्तरम्– ( क ) करुण + ष्य – कारूण्यम् ।
( ख ) बहुल + ष्यञ् = बाहुल्यम् ।
( ग ) प्रधान + ष्यञ् = प्राधान्यम् ।
( घ ) सरल + ष्यञ् = सारल्यम् ।
(ङ)  तरुण + ष्यञ् =तारुण्यम् ।
(च). कठिन + ष्यञ् =काठिन्यम् ।
( छ ) वत्सल + ष्यञ्=वात्सल्यम् ।

5 . उदाहरणम् अनुसृत्य क्रियापदानि लिखत – उदाहरणम् प्रश्न : ददाति इत्यस्य प्रेरणार्थके….. क्रियापदं भवति ।
उत्तरम् – दापयति ।
( क ) पश्यति इत्यस्य प्रेरणार्थक ……….क्रियापदं भवति ।
( ख ) करोति इत्यस्य प्रेरणार्थक……… क्रियापदं भवति ।
(ग)खादति इत्यस्य प्रेरणार्थके …………क्रियापदं भवति ।
( घ ) पठति इत्यस्य प्रेरणार्थके ………..क्रियापदं भवति ।
(ङ)गच्छति इत्यस्य प्रेरणार्थके……….. क्रियापदं भवति ।
उत्तरम्-
( क ) पश्यति इत्यस्य प्रेरणार्थक प्रेक्ष्यति क्रियापदं भवति ।
( ख ) करोति इत्यस्य प्रेरणार्थके कारयति क्रियापदं भवति ।
( ग ) खादति इत्यस्य प्रेरणार्थके खादयति क्रियापदं भवति ।
(घ)पठति इत्यस्य प्रेरणार्थके पाठयति क्रियापदं भवति ।
(ङ) गच्छति इत्यस्य प्रेरणार्थके गम्यति क्रियापदं भवति ।

6 . उदाहरणम् अनुसृत्य प्रश्ननिर्माण क्रियताम् – उदाहरणम् – वीरेश्वर : कारुणिक : मन्त्री आसीत् । प्रश्न : – वीरेश्वरः कीदृशः मन्त्री आसीत् ?
(क)धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राप्नुवन्ति । (ख)निर्गतीनां प्रथमः अलसः अस्ति ।
( ग ) अलसः जाठरेणाऽपि वहिना किमपि कर्तुं न क्षमते ।
( घ ) नियागिपुरुषाः अलसशालायां वहि दापयित्वा निरूपयामासुः ।
(ङ) स्त्रीणां गतिः पतिरेव ।
(च)बालानां गति : जननी ।
(छ)कारुणिक : अलसानां गतिः ।
उत्तर-
(क)धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम् प्राप्नुवन्ति ? (ख)निर्गतीनों प्रथमः कः अस्ति ?
(ग)क : जाठरेणाऽपि वह्निना किमपि कर्तुं न क्षमते ?
(घ)नियोगिपुरुषाः कषाम् वह्नि दापयित्वा
निरूपयामासुः ?
(ङ) काषाम् गतिः पतिरेव ?
(च)केषाम् गति : जननी ?
(छ) कारुणिक : केषाम् गतिः ?




योग्यताविस्तारः

अस्य पाठस्य अयं सन्देशः अस्ति यत् आलस्यं महान् रोगः अस्ति । अलसस्य सहायक प्रायः कोऽपि नैव भवति । अतः जीवने आलस्यं सर्वथा त्याज्यम् । आलस्यस्य सम्बन्धे नीतिश्लोक : कथयति –

आलस्यं हि मनुष्याणां , शरीरस्थो महारिपुः ।
नास्त्युद्यमसमो बन्धुः , कृत्वा यं नावसीदति ।।

कथनस्य तात्पर्यम् अस्ति शरीरे स्थितः शत्रु : आलस्यम् अस्ति । मनुष्यशरीरे आलस्यशत्रु विनाशाय उद्यमः ( परिश्रमः ) नाम मित्रम् अपि अस्ति । सम्प्रति विद्यार्थी स्वयमेव चिन्तयतु । मनुष्यः यदि जीवने उन्नति विकास वा इच्छति तर्हि आलस्यं त्यक्त्वा उद्यमं करोतु ।

पुनः कथितम्
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।

क्रियानुशीलनम्

(क)स्वपरिवेशे तेषां बालकानां सूची करणीया , ये अलसाः सन्ति ।
( ख ) परिवेशे परिश्रमशीलानां जनानां बालानां च सूची करणीया ।
(ग)एका गोष्ठी करणीया , यत्र आलस्यकारणात् जायमानानां हानीनां चर्चा करणीया । पुनश्च परिश्रमबलेन एकः निर्बल : निर्धनः निर्विद्यश्च केन प्रकारेण सबलः सधनः , सविद्यश्व अभवत् इति प्रकारकं कथानकं कथनीयम् ।

Previous Post Next Post