Advertica

 bihar board class 10th sanskrit solution | संस्कृतसाहित्ये लेखिकाः

bihar board class 10th sanskrit solution | संस्कृतसाहित्ये लेखिकाः

bihar board class 10th sanskrit solution

वर्ग – 10

विषय – संस्कृत

पाठ 4 – संस्कृतसाहित्ये लेखिकाः

संस्कृतसाहित्ये लेखिकाः

[ समाजस्य यानं पुरुषैः नारीभिश्च चलति ।साहित्येऽपि उभयोः समान महत्त्वम् । अधुना सर्वभाषासु साहित्यरचनाया स्त्रियोऽपि तत्पराः सन्ति यशश्च लभन्ते । संस्कृतसाहित्ये प्राचीनकालादेव साहित्यसमुद्धौ योगदानं न्यूनाधिक प्राप्यते । पाठेड स्मिन्नतिप्रसिद्धानां लेखिकानामेव चर्चा वर्तते येन साहित्यनिधिपूरणे तासां योगदान जायेत ।। ]

विपुलं संस्कृतसाहित्य विभिन्न काविभिः शास्त्रकारश्च संवर्धितम् । वैदिककालादारभ्य शास्त्राणां काव्यानाञ्च रचने सरक्षणे च यथा पुरुषाः दत्तचित्ताः अभवन् तथैव स्त्रियोऽपि दत्तावधानाः प्राप्यते । वैदिकयुगे मन्त्राणां दर्शका न केवला ऋषयः , प्रत्युत ऋषिका अपि सन्ति । ऋग्वेदे चतुर्विशतिरधर्ववेदे च एञ्च ऋषिका : मन्त्रदर्शनवत्यो निर्दिश्यन्ते यथा -वमी , अपाला , उर्वशी , इन्द्राणी , वागाम्भूशी इत्यादयः ।

शब्दार्थ :
विपुलक प्रभूतम् – अत्यधिक , संवर्धितम् – वृद्धिम् आनीतम् – बढ़ाया गया , आरभ्य – उपक्रम्य प्रारंभ करके , वैदिकयुगे- वेदस्य काले – वेद के काल में , ऋषयः मन्त्रद्रष्टारः – ऋषि , निर्दिश्यन्ते – उल्लिख्यन्ते – उल्लेखित किये जाते हैं ।

सरलार्ध :
विशाल संस्कृत साहित्य विभिन्न कवियों और शास्त्रकारों द्वारा बढ़ाया गया है । वैदिक काल से प्रारंभ करके शास्त्रों और काव्यों की रचना और संरक्षण में जैसे पुरुष दत्तचित्र थे वैसे स्त्रियाँ भी दत्तचित्त थीं । वैदिक युग में मन्त्रों के दर्शक न केवल ऋषि थे बल्कि ऋषियाँ भी थीं । ऋग्वेद में 24 और अथर्ववेद में पाँच मन्त्र द्रष्टा ऋषिकाओं का उल्लेख किया गया है जैसे – यमी , अपाला , उर्वशी , इद्राणी , वागाम्भृणी इत्यादि ।

बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पली मैत्रेयी दार्शनिकरुचिमती वर्णिता यां याज्ञवल्क्य आत्मतत्त्वं शिक्षयति । जनकस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्मा महाभारतेऽपि जीवनपर्यन्तं वेदान्तानुशीलनपरायाः सुलभाया वर्णनं लभ्यते ।

सरलार्थ :
वृहदारण्यक उपनिषद में याज्ञवल्क्य की पत्नी मैत्रेयी दार्शनिक विचारवालों का वर्णन है । याज्ञवल्क्य आत्मतत्त्व की शिक्षा देते हैं । जनक की सभा में शास्त्रार्थनिपुणा गार्गी और वाचक्नवी रहती थी । महाभारत में भी जीवनपर्यन्त वेदान्त के अनुशीलन में संलिप्त सुलभ का वर्णन है ।

लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत्कवयित्रीणां सार्धशतं पद्यानि स्फुटरूपेण इतस्ततो लभ्यन्ते । तासु विजयाङ्का प्रथम – कल्पा वर्तते । सा च श्यामवर्णासीदिति पोनानेन स्फुटीभवति –
नीलोत्पलदलश्यामां विजयाङ्कामजानता ।
वृथैव दण्डिना प्रोक्ता ‘ सर्वशुक्ला सरस्वती ‘ ॥

शब्दार्थ :-
इतस्ततः – अस्मात् स्थानात् तत् स्थान प्रति – इधर उधर , वथैव- व्यर्थम् – बेकार , प्रोक्ता कथिता – कही गयी ।
सरलार्थ :
लौकिकसंस्कृत साहित्य में चालीस कवयित्रियों का पचासों पद्य इधर – उधर मिलते हैं । उनमें विजयांका प्रथम है । वह श्यामवर्णा थी जो इस पद्य से स्पष्ट होता है विजयांका नीलकमल सदृश थी , दण्डिन का यह कहना की सरस्वती शुक्ल वर्णा है , झूठा है ।

तस्याः कालः अष्टमशतकमित्यनुमीयते । चालुक्यवंशीयस्य चन्द्रादित्यस्य राजी विजयभट्टारिकव विजयाङ्का इति बहवो मन्यते । किञ्च शीला भट्टारिका , देवकुमारिका , रामभद्राम्बा – प्रभृतयो दक्षिणभारतीयाः संस्कृतलेखिकाः स्वस्फुटपौः प्रसिद्धाः ।

शब्दार्थ : अनुमीयते – अनुमानं क्रियते – अनुमान किया जाता है , प्रभृतयः आदयः – आदि , विदितमेव – ज्ञातमेव – ज्ञात ही है ।

सरलार्थ : उसका समय आठवीं शताब्दी अनुमान किया जाता है । चालुक्य वंशीय चन्द्रादित्य को रानी विजयभयरिका को ही कई विजयांका मानते हैं । लेकिन शीला भट्टारिका , देवकुमारिका , राम भद्राम्बा आदि दक्षिण भारतीय संस्कृत लेखिका अपने स्फुट पद्यों द्वारा प्रसिद्ध हैं ।

विजयनगरराज्यस्य नरेशाः संस्कृतभाषासंरक्षणाय कृतप्रयासा आसन्निति विदितमेव । । तेषामन्तःपुरेऽपि संस्कृतरचनाकुशलाः राजयोऽभवन् । कम्पणरायस्य ( चतुर्दशशतकम् ) राज्ञी गङ्गादेवी ‘ मधुराविजयम् ‘ इति महाकाव्यं स्वस्वामिनो ( मदुरै ) – विजयघटनामाश्रित्यारचयत् । तत्रालङ्काराणां संनिवेश : आवर्जको वर्तते । तस्मिन्नेव राज्ये षोडशशतके शासनं कुर्वतः  अच्युतरायस्य राज्ञी तिरुमलाम्बा वरदाम्बिकापरिणय – नामकं प्रौड़े चम्पूकाव्यमरचयत् । तत्र संस्कृतगद्यस्य छटा समस्तपदावल्या ललितपदविन्यासेन चातीव शोभते । संस्कृतसाहित्ये प्रयुक्तं दीर्घतमं समस्तपदमपि तत्रैव लभ्यते ।

सरलार्थ : विजयनगर के सम्माट संस्कृत भाषा के संरक्षण के लिए किए गए प्रयाश सर्वविदित है । उनके अन्त : पुर में भी संस्कृत रचना में निष्णात रानियाँ थीं । कम्पणराय ( 14 वीं शताब्दी ) की पत्नी रानी गंगादेवी ‘ मधुराविजयम् ‘ नामन महाकाव्य की रचना अपने स्वामी की मदुरै विजय की घटना पर आश्रित है । उसमें अलंकारों का संनिवेश हृदयावर्जक है । उसी राज्य में 16 वीं शताब्दी में शासन करते हुए अच्युतराय की रानी तिरूमलाम्बा ‘ वरदाम्बिका परिणय ‘ नाम का चम्पूकाव्य की रचना की । उसमें संस्कृत गद्य की शोभा समस्त पदावली के विन्यास से सुशोभित है । संस्कृत साहित्य में प्रयुक्त दीर्घतम समस्त पद वहीं प्राप्त होते हैं ।

आधुनिककाले संस्कृतलेखिकासु पण्डिता क्षमाराव ( 1890-1953 ई ० ) नामधेया विदुषी अतीव प्रसिद्धा । तया स्वपितुः शंकरपाण्डुरंगपण्डितस्य महतो विदुषो जीवनचरितं ‘ शङ्करचरितम् ‘ इति रचितम् । गान्धिदर्शनप्रभाविता सा सत्याग्रहग्रीता , मीरालहरी , कथामुक्तावली , विचित्रपरिषद्यावा , ग्रामज्योतिः इत्यादी अनेकान् गद्य – पद्यग्रन्थान् प्रणीतवती । वर्तमानकाले लेखनरतासु कवयित्रीषु पुष्यादीक्षित – वनमाला भवालकर – मिथिलेश कुमारी मिश्र – प्रभृतयोऽनुदिनं संस्कृतसाहित्यं पूरयन्ति ।

सरलार्थ : आधुनिक काल में संस्कृति लेखिकाओं में पण्डिता क्षमाराव ( 1890-1953 ई ० ) नाम की विदुषी अत्यंत प्रसिद्ध है । उसके द्वारा अपने पिता शंकर पाण्डुरंग के पाण्डित्य एवं जीवन चरित्र का वर्णन ‘ शकर चरितम् ‘ में निबद्ध है । गाँधी दर्शन से प्रभावित होकर उसने सत्याग्रहगो मीरालहरी , कथामुक्तावली , विचित्रपरिषद् यात्रा , ग्राम ज्योति इत्यादि अनेक गद्य – पद्य ग्रंथों रचना की । सम्प्रति लेखन कार्य में रत कवयित्रियों में पुष्पा दीक्षित , वन माला , भवालकर , मिथिन कुमारी मिश्र आदि दिन – प्रतिदिन संस्कृत साहित्य को पूर्ण कर रही हैं । शब्दार्थ : अरचयत् – रचनां कृतवती – रचना की , पूरयन्ति – पूर्ति कुर्वन्ति – पूर्ण करते हैं ।

व्याकरण

सन्धिविच्छेदः

स्त्रियोऽपि =स्त्रियः + अपि
प्राचीनकालादेव =प्राचीनकालात् + एव
न्यूनाधिकम्=न्यून + अधिकम्
पाठेऽस्मिन्नतिप्रसिद्धानाम्=पाठे + अस्मिन् + अतिप्रसिद्धानाम्
दत्तावधानम् =दत्त + अवधानम्
चतुर्विशतिरथर्ववेद =चतुर्विंशतिः + अथर्ववेदे
बृहदारण्यकोपनिषदि =बृहदारण्यक + उपनिषदि
वेदान्तानुशीलनपरायाः=वेदान्त + अनुशीलनपरायाः
अष्टमशतकमित्यनुमीयते =अष्टमशतकम् । इति + अनुमीयते
विजयभट्टारिकैव =विजयभट्टारिका+एव
तत्रालङ्काराणाम् =तत्र + अलङ्काराणाम्
प्रभृतयोऽनुदिनम् =प्रभृतयः + अनुदिनम्
इत्यादयः =इति + आदयः
तत्रैव =तत्र + एव
तस्मिन्नेव =तस्मिन् + एव
आसन्निति=आसन् + इति
प्रोक्ता=प्र + उक्ता
वृथैव =वृथा + एव
इतस्ततो =इत : + ततः
श्यामवर्णासीदिति =श्यामवर्णा + आसीत् + इति
काव्यानाञ्च=काव्यानाम् + च
वैदिककालादारभ्य=वैदिककालात् + आरभ्य

समासः

संस्कृतसाहित्ये = संस्कृतस्य साहित्ये ( षष्ठी तत्पुरुषः )
प्राचीनकालात्=प्राचीन : चासौ कालः तस्मात् ( कर्मधारयः )
वैदिकयुगे=  वैदिकं तच्च युगं तस्मिन् ( कर्मधारयः ) आत्मतत्त्वम्=आत्मनः तत्त्वम् ( षष्ठी तत्पुरुषः )
स्वस्वामिनः =स्वस्य स्वामिनः ( षष्ठी तत्पुरुष 🙂
जीवनचरितम् =जीवनस्य चरितम् ( षष्ठी तत्पुरुषः )
स्वपितुः =स्वस्य पितुः ( षष्ठी तत्पुरुषः )
नीलोत्पलम् =नीलम् तच्च उत्पलम् ( कर्मधारयः )
शास्त्रार्थकुशला =शास्त्रार्थ कुशला ( सप्तमी तत्पुरुषः )
साहित्यनिधिपूरणे=साहित्यनिधेः पूरणे ( षष्ठी तत्पुरुषः )
संस्कृतलेखिकाः = संस्कृतस्य लेखिकाः  (षष्ठी तत्पुरुष)
विजयनगरराज्यस्य =विजयनगरं नाम राज्यम् , तस्य ( मध्यमपदलोपी तत्पुरुषः )
संस्कृतरचनाकुशलाः=संस्कृतरचनायां कुशलाः ( सप्तमी तत्पुरुषः )
गान्धिदर्शनप्रभाविता =गान्धिदर्शनेन प्रभाविता ( तृतीया तत्पुरुषः )

अभ्यासः

मौखिकः

1 . एकपदेन उत्तरं वदत –
( क ) विपुलं किम् अस्ति ?
( ख ) विपुलं संस्कृतसाहित्यं कै : संवर्द्धितम् ?
( ग ) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ? ( घ ) गङ्गादेवी किं महाकाव्यम् अरचयत् ? (ङ)आधुनिकसंस्कृतलेखिकासु का प्रसिद्धा ?

उत्तरम्– ( क ) संस्कृत साहित्यं ।
(ख) विभिन्नैः कविभिः शास्त्रकारैश्च ।
( ग ) स्त्रियः
( घ ) मधुराविजयम् ।
(ङ)पण्डिता क्षमाराव ।

2 . पदार्थं वदत ?
( क ) ” लभ्यन्ते ‘ इत्यस्य कः अर्थः ?
( ख ) ” इन्द्राणी ” इत्यस्य कः अर्थः ?
(ग) ” वर्तते ” इत्यस्य कः अर्थः ?
( घ ) ” विपुलम् ” इत्यस्य कः अर्थः ?
(ङ) “ऋषिका ” इत्यस्य कः अर्थः ?
उत्तरम्
( क ) प्राप्नुवन्ति
( ख ) इंद्रस्य पत्नी
(ग)  अस्ति
(घ) विस्तृतम्
( ङ ) ऋषे : पत्नी

लिखितः

1 . एकपदेन उत्तरं दत्त –
(क) कस्मिन् युगे मन्त्राणां दर्शका न केवला ऋषयः प्रत्युत ऋषिका अपि सन्ति ?
( ख ) वागाम्भृणी कुत्र ऋषिका निर्दिश्यते ?  (ग )यावल्क्यस्य पत्नी का आसीत् ?
(घ) कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?
(ङ)लौकिकसंस्कृतसाहित्ये चत्वारिंशत्कवयित्रीणां प्रथमकल्पा का वर्तते ?
(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते ?
(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?

उत्तरम्-
( क ) वैदिक युगे
(ख)ऋग्वेद
( ग ) मैत्रेयी
(घ)जनकस्य
(ङ)विजयाङ्का
( च )चत्वारिविंशत्
(छ) चन्द्रादित्यस्य

2. अधोलिखितानि रिक्तस्थानानि पूरयत –
( क ) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी ……….वर्णिता ।
(ख) जनकस्य सभायां शास्त्रार्थकुशला ………वाचक्नवी तिष्ठति स्मा ।
( ग ) लौकिकसंस्कृतसाहित्ये प्रायेण ………कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते ।
( घ ) तासु …….प्रथमकल्पा वर्तते ।
( ङ ) सा च ……….7२वर्णासीदिति ।
(च) चन्द्रादित्यस्य राज्ञी…….. एव विजयात्रा इति मन्यन्ते । ( छ ) घोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा …… नामक प्रौढं चम्पूकाव्यम् अरचयत् ।

उत्तरम्– ( क ) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी मैत्रेयी वर्णिता ।
(ख)जनकस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ।
( ग ) लौकिकसंस्कृतसाहित्ये प्रायेण चत्वारिंशत् कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते ।
( घ ) तासु विजयाङ्का प्रथमकल्पा वर्तते ।
(ङ) सा च श्याम वर्णासीदिति ।
( च ) चन्द्रादित्यस्य राज्ञी विजयभट्टारिका एव विजयाङ्का इति मन्यन्ते ।
( छ ) षोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा वारदाम्बिका : परिणयः नामक प्रौढं चम्पूकाव्यम् अरचयत् ।

3 . अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन संस्कृतभाषया दत्त-
( क ) ऋग्वेदे कति ऋषिका : मन्त्रदर्शनवत्यो निर्दिश्यन्से ?
( ख ) याज्ञवल्क्यस्य पलीकेन रूपेण वर्णिता ?
( ग ) याज्ञवल्क्य : ता कि शिक्षयति ?
( घ ) विजयाङ्कायाः वर्णः कः आसीत् ?
( ङ ) तिरुमलाम्बा कस्य चम्यूकाव्यस्य रचनां कृतवतो ?
( च ) शङ्करचरितम् इति जीवनचरितस्य रचयित्री का ?
उत्तरम्– ( क ) ऋग्वेदे पञ्च ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते ।
( ख ) याज्ञवल्क्यस्व पली दार्शनिक रूचिमती रूपेण वर्णिता ।
( ग ) याज्ञवल्क्यः तां आत्मतत्वम् शिक्षयति ।
( घ ) विजयाङ्गायाः वर्ण : श्यामः आसीत् ।
( ङ ) तिरुमलाम्बा वरदाम्बिका परिणय चम्पूकाव्यस्य रचनां कृतवती ।
( च ) शङ्करचरितम् इति जीवनचरितस्य रचयित्री पण्डिता क्षमाराव ।

4 . उदाहरणानुसारं पर्यायवाचिपदानि लिखत –

उदाहरणम् – प्रश्न : – ‘ विशालम् ‘ इत्यस्य पर्यायपदम् किम् ? ” विशालम् ‘ इत्यस्य ” विपुलम् ” पर्यायपदम् ।

प्रश्ना : ( क ) वृथा इत्यस्य…….. पर्यायपदम् ।
( ख ) तत्पराः इत्यस्य ………….पर्यायपदम् ।
( ग ) वर्तते इत्यस्य……………. पर्यायपदम् ।
( घ ) ख्याताः इत्यस्य ………….पर्यायपदम् ।
( ङ ) ज्ञातमेव इत्यस्य…………. पर्यायपदम् ।
( च ) भार्या इत्यस्य …………..पर्यायपदम् ।
( छ ) जननी इत्यस्य ……… पर्यायपदम् ।
उत्तरम्– ( क ) वृथा इत्यस्य निरर्थक पर्यायपदम् । ( ख ) तत्पराः इत्यस्य उत्सुकाः पर्यायपदम् ।
( ग ) वर्तते इत्यस्य विद्यते पर्यायपदम् ।
(घ) ख्याताः इत्यस्य प्रसिद्धाः पर्यायपदम् ।
( ङ ) ज्ञातमेव इत्यस्य विदितमेव पर्यायपदम् ।
( च ) भार्या इत्यस्य पत्नी पर्यायपदम् ।
( छ ) जननी इत्यस्य माता पर्यायपदम् ।

5 . अधोलिखितै : पदैः वाक्यानि रचयत –
( क ) सभायाम्
( ख ) प्रथमकल्पा
( ग ) लभ्यते
(घ)  ऋषयः
(ङ) शास्त्राणाम्

उत्तरम्-
( क ) सभायाम् – जनकस्य सभार्या गार्गी वाचक्नवी तिष्ठति स्म ।
( ख ) प्रथमकल्पा – लौकिकसंस्कृतसाहित्य कवयित्रीणां विजयादा प्रथमकल्पा वर्तते ।
( ग ) लभ्यते – तत्र किमपि न लभ्यते ।
( घ ) ऋषय : -ऋषयः वने निवसन्ति स्म ।
( ङ ) शास्त्राणाम् – प्राचीन शास्त्राणम् संरक्षणम् आवश्यकम् ।

6 . उदाहरणम् अनुसृत्य स्वीप्रत्यययोगेनशब्द रचयत -उदाहरण – कारक + टाप्
उत्तरम् – कारिका
( क ) लेखक + टाप् -………
( ख ) नायक + टाप् – ………
( ग )  वाचक + टाप् – ……..
( घ ) विधायक + टाप -……….
( ङ ) योजक + य – ………..
( च ) धारक + टाप् – ………
( छ ) पालक टाप् – ………..
( व ) गायक – टापु – ……….

उत्तरम्– ( क ) लेखक – राप् – लेखिका
(ख) नायक + टाप् – नायिका
( ग ) वाचक + टाप् . वाचिका
( घ ) विधायक + टाप् – विधायिका
( ङ ) योजक + टाप् – योजिका
( च ) धारक + टाप् – धारिका
( छ ) पालक + टाप् – पालिका
( ज ) गायक + राप् – गायिका

7 . उदाहरणम् अनुसृत्य रेखाङ्कितपदानां स्थाने अन्यपदानि योजयत उदाहरणम्
प्रश्न : -1 जनकस्य साभायाः गार्गी तिष्ठतिस्म ।
उत्तरम् -1 जनकस्य सभायां गार्गी अतिष्ठत।
प्रश्न : -2 ते पठन्ति स्म
उत्तरम् -2 ते अपठन्।
( क ) बालकः प्रतिदिनं विद्यालयं गच्छति स्म ।
(ख) छात्रा : सायंकाले क्षेत्रे क्रीडन्ति स्म ।
( ग ) अध्यापका : वर्गेषु पाठयन्ति स्म ।
(घ)गजा : बने भ्रमन्ति स्म ।
(ङ)कोकिला : वृक्षशाखासु कुजन्ति स्म ।
(च) वानरा : तरुशिखरेषु कुर्दन्ति स्म ।

उत्तरम्-
( क ) बालक : प्रतिदिनं विद्यालयं आगच्छत् ।
(ख)छात्राः सायंकाले क्षेत्रे अक्रीडन् ।
( ग ) अध्यापका : वर्गषु अपाठयन् ।
(घ)गजा : वने अभ्रमन् ।
(ङ) कोकिला : वृक्षशाखासु अकूजन् ।
( च ) वानराः तरुशिखरेषु अकूर्दन् ।




योग्यताविस्तारः

अनेन पाठेन संस्कृतसाहित्यस्य विकासे महिलानां योगदानस्य चर्चा कृता अस्ति । अस्य पाठस्य सन्देशः अयमस्ति यत् वैदिकयुगतः आधुनिकसमयं यावत् ऋषिकाः , कवयित्र्यः , लेखिकाश्च संस्कृतसाहित्यं संवर्द्धयन्त्यः सन्ति । संस्कृतलेखिकानां सुदीर्घा परम्परा वर्तते । अनुसन्धानेन तध्यमिदं स्पष्टं भवति यत् महिला अपि पुरुषैः सह संस्कृतस्य सेवां कृतवत्यः ।

क्रियानुशीलनम्

( क ) ‘ गीता प्रेस ‘ गोरखपुरतः प्रकाशिते वेदकथाङ्के ऋषिकाणां वर्णनं दृश्यते । तत : तासाम् अतिरोचकं कथानक संकलयत ।
( ख ) गार्गी – मैत्रेयी – याज्ञवल्क्यानां शास्त्रीयसंवादः प्रख्यातः । तस्य संवादस्य सारांश संस्कृतशिक्षकस्य सहयोगेन लिखत ।
(ग) संस्कृतशिक्षकस्य पुस्तकालयाध्यक्षस्य च सहयोगेन पुस्तकालये संस्कृतलेखिकानां सूची करणीया , तासां रचनानां च मूलभावः लेखनीयः ।

Previous Post Next Post