Advertica

 Bihar Board 10th Sanskrit VVI Objective Questions Model Set 4

BSEB Bihar Board 10th Sanskrit VVI Objective Questions Model Set 4

प्रश्न 1.
गङ्गायाः उपरि गाँधीसेतुर्नाम्………महादेशस्य दीर्घतमः सेतुः अस्ति रिक्त स्थानानि पूरयत।
(a) आस्ट्रेलिया
(b) अमेरिका
(c) एशिया
(d) अफ्रीका
उत्तरः
(c) एशिया

प्रश्न 2.
उद्योगिनं पुरुषसिंह का उपैति ? ।
(a) पार्वती
(b) सरस्वती:
(c) महादेवी
(d) लक्ष्मीः
उत्तरः
(d) लक्ष्मीः

प्रश्न 3.
भीखनटोलां द्रष्टुं कः आगतः ? ‘
(a) रामः
(b) बालकः
(c) शिक्षकः
(d) शिष्यः
उत्तरः
(c) शिक्षकः

प्रश्न 4.
व्याघ्रपथिककथायां कस्य दुष्परिणामः प्रकटितः ?
(a) क्रोधस्य
(b) लोभस्य
(c) अज्ञानस्य
(d) मूर्खस्य
उत्तरः
(b) लोभस्य

प्रश्न 5.
पशुपक्षिकथानां मूल्यं केषां शिक्षार्थं भवति ?
(a) मानवानाम्
(b) दानवानाम्
(c) पशुनाम्
(d) पक्षिणाम्
उत्तरः
(a) मानवानाम्

प्रश्न 6.
‘परा’ शब्दस्य अर्थः किम् अस्ति ?
(a) सदा
(b) सत्यम्
(c) असत्यम्
(d) श्रेष्ठा
उत्तरः
(d) श्रेष्ठा

प्रश्न 7.
कति संस्काराः भवन्ति ?
(a) पञ्चदशः
(b) पञ्चः
(c) विशतिः
(d) षोडशः
उत्तरः
(d) षोडशः

प्रश्न 8.
अंत्येष्टि संस्कारः कदा भवति ?
(a) मरणादन्तरम्
(b) पाणिग्रहणम्
(c) जीवनस्य पूर्वम्
(d) जीवने
उत्तरः
(a) मरणादन्तरम्

प्रश्न 9.
कक्षायां कः प्रविशति?
(a) शिक्षकः
(b) छात्रः
(c) प्राचार्यः
(d) लिपिकः
उत्तरः
(a) शिक्षकः

प्रश्न 10.
कस्य षट् अङ्गानि भवन्ति ?
(a) रामायणस्य
(b) महाभारतस्य
(c) पुराणस्य
(d) वेदस्य
उत्तरः
(d) वेदस्य

प्रश्न 11.
कः सीमितो व्यङ्ग्यरूपः प्रयुज्यते ?
(a) विकारीशब्दः
(b) अविकारीशब्दः
(c) संस्कारशब्दः
(d) ज्ञानशब्दः
उत्तरः
(c) संस्कारशब्दः

प्रश्न 12.
विवादान् शमयितुं (देशानांमध्ये) का संस्था अस्ति ?
(a) राष्ट्रसंघः
(b) संयुक्तराष्ट्रसंघः
(c) उच्च न्यायालयः
(d) सर्वोच्च न्यायालयः
उत्तरः
(b) संयुक्तराष्ट्रसंघः

प्रश्न 13.
अशान्तेः कारणं कति सन्ति ?
(a) एकम्
(b) त्रीणि
(c) द्वयम्
(d) चत्वारि
उत्तरः
(c) द्वयम्

प्रश्न 14.
संस्काराः कति सन्ति ?
(a) पञ्चः
(b) षष्ठः
(c) त्रयः
(d) षोडशः
उत्तरः
(d) षोडशः

प्रश्न 15.
अस्माकं कर्तव्यरूपेण किं वर्तते ?
(a) भारतं प्रति भक्तिः
(b) संसारं प्रति आसक्तिः
(c) ईश्वरं प्रति भक्तिः
(d) पितरं प्रति भक्तिः
उत्तरः
(a) भारतं प्रति भक्तिः

प्रश्न 16.
पाटलिपुत्रनगरे प्रसिद्धं……….अस्ति । रिक्त स्थानानि पूरयत ।
(a) गोलगृहम्
(b) कुसुमपुरम्
(c) ताजमहलम्
(d) माधवपुरम्
उत्तरः
(a) गोलगृहम्

प्रश्न 17.
कस्य प्रश्नस्य उत्तरं विदुरः ददाति ?
(a) दुःशासनस्य
(b) कृष्णस्य
(c) अर्जुनस्य
(d) धृतराष्ट्रस्य
उत्तरः
(d) धृतराष्ट्रस्य

प्रश्न 18.
धर्मः……………रक्ष्यते । रिक्त स्थानानि पूरयत ।
(a) योगेन
(b) धमेण
(c) सत्येन
(d) रूपम्
उत्तरः
(c) सत्येन

प्रश्न 19.
उपनिषदस्य रचनाकारः कः अस्ति ?
(a) महात्मा विदुरः
(b) महर्षिः वेदव्यासः
(c) भतृहरिः
(d) चाणक्यः
उत्तरः
(b) महर्षिः वेदव्यासः

प्रश्न 20.
धृतराष्ट्रस्य प्रश्नस्य उत्तरं कः ददाति ?
(a) विदुरः
(b) मनुः
(c) भ्रर्तृहरिः
(d) युधिष्ठिर
उत्तरः
(a) विदुरः

प्रश्न 21.
धृतराष्ट्रः कथं प्रश्नं पृच्छति ?
(a) पुत्रकामये
(b) पाण्डवविनाराशाय
(c) स्वचित्तस्य शांतये
(d) हसितनापुरस्य विनाशाय
उत्तरः
(c) स्वचित्तस्य शांतये

प्रश्न 22.
‘कर्णस्य दानवीरता’ पाठस्य रचयिता कः अस्ति ?
(a) भासः
(b) कालिदासः
(c) सिद्धेश्वरओझा
(d) मिथिलेश कुमारी मित्रा
उत्तरः
(a) भासः

प्रश्न 23.
‘कर्णस्य दानवीरता’ पाठः कुतः संकलितः?
(a) पुराणात्
(b) महाभारतात्
(c) रामायणात्
(d) हितोपदेशात्
उत्तरः
(b) महाभारतात्

प्रश्न 24.
उपनिषदः कान् प्रकटयन्ति ?
(a) बौद्धसिद्धान्तान्
(b) जैनसिद्धान्तान्
(c) दर्शनशास्त्र सिद्धान्तान्
(d) सांख्य सिद्धांत:
उत्तरः
(c) दर्शनशास्त्र सिद्धान्तान्

प्रश्न 25.
‘शङ्करचरितम्’ इति जीवनचरित रचयित्री का?
(a) क्षमाराव:
(b) मिथिलेश कुमारी मिश्रः
(c) शांति देवी
(d) गङ्गा देवी
उत्तरः
(a) क्षमाराव:

प्रश्न 26.
‘संस्कृतसाहित्ये लेखिकाः’ पाठ कस्य महत्त्वं प्रतिपादयति ?
(a) परुषस्य
(b) दुर्जनस्य
(c) महिलायाः
(d) सज्जनस्य
उत्तरः
(c) महिलायाः

प्रश्न 27.
कारुणिकं बिना केषां गति नास्ति ?
(a) परोपकारिणाम्
(b) धूर्तानाम्
(c) अलसानाम्
(d) विदुषाम्
उत्तरः
(c) अलसानाम्

प्रश्न 28.
कस्य प्रचारं दयानन्दः अकरोत् ?
(a) वैज्ञानिकतत्त्वज्ञानस्य
(b) सामाजिकज्ञानस्य
(c) नगरव्यवस्थायाः
(d) शुद्धतत्त्वज्ञानस्य
उत्तरः
(d) शुद्धतत्त्वज्ञानस्य

प्रश्न 29.
दयानन्दस्य जन्म कस्मिन् प्रांते अभवत् ?
(a) बिहारप्रांते
(b) महाराष्ट्रप्रांते
(c) गुजरातप्रांते
(d) झारखंडप्रांते
उत्तरः
(c) गुजरातप्रांते

प्रश्न 30.
विद्यापतिः लोकप्रियः……आसीत् । रिक्त स्थानानि पूरयत।
(a) भोजपुरी कविः
(b) मैथिली कविः
(c) अवधी कविः
(d) हिन्दी कविः
उत्तरः
(b) मैथिली कविः

प्रश्न 31.
‘लतायै’ किस विभक्ति का रूप है ?
(a) द्वितीया
(b) तृतीया
(c) चतुर्थी
(d) पञ्चमी
उत्तरः
(c) चतुर्थी

प्रश्न 32.
‘एषः’ किस शब्द का रूप है ?
(a) एतत्
(b) तत्
(c) अदस्
(d) अस्मद्
उत्तरः
(a) एतत्

प्रश्न 33.
‘युष्मद्’ शब्द के प्रथमा एकवचन का रूप है
(a) तुभ्यम्
(b) तव
(c) त्वाम्
(d) त्वम्
उत्तरः
(d) त्वम्

प्रश्न 34.
‘देवैः’ पद में कौन विभक्ति है ?
(a) द्वितीया
(b) तृतीया
(c) चतुर्थी
(d) पञ्चमी
उत्तरः
(b) तृतीया

प्रश्न 35.
‘गच्छ’ किस लकार का रूप है ?
(a) लट्
(b) लोट्
(c) लङ्
(d) लृट्
उत्तरः
(b) लोट्

प्रश्न 36.
‘अस्तु’ किस लकार का रूप है ?
(a) लट्
(b) लङ्
(c) लट्
(d) लोट
उत्तरः
(d) लोट

प्रश्न 37.
‘गजाननः’ का संधि-विच्छेद क्या है ?
(a) गज + आनः
(b) गज + आननः
(c) गजा + आननः
(d) इनमें से कोई नहीं
उत्तरः
(b) गज + आननः

प्रश्न 38.
‘परोपकारः’ का संधि-विच्छेद क्या है ?
(a) पर + अपकारः
(b) परो + अपकार:
(c) परो + उपकारः
(d) पर + उपकारः
उत्तरः
(d) पर + उपकारः

प्रश्न 39.
‘सूक्तिः ‘ का संधि-विच्छेद क्या है ?
(a) सु + उक्तिः
(b) सू + उक्तिः
(c) सुत + उक्तिः
(d) सु + उनोक्तिः
उत्तरः
(a) सु + उक्तिः

प्रश्न 40.
“हितोपदेशः’ का संधि-विच्छेद क्या है ?
(a) हित + उपदेशः
(b) हितो + पदेशः
(c) हित + प्रदेशः
(d) हितः + उपदेशः
उत्तरः
(a) हित + उपदेशः

प्रश्न 41.
‘प्र’ उपसर्ग में कौन-सा शब्द बनता है ? ।
(a) पराक्रमः
(b) प्रकाशः
(c) परामर्शः
(d) पराभावः
उत्तरः
(b) प्रकाशः

प्रश्न 42.
‘प्र’ उपसर्ग के योग से कौन-सा शब्द नहीं बना है ?
(a) प्रभावः
(b) प्रदेशः
(c) प्रश्नः
(d) प्रगतिः
उत्तरः
(c) प्रश्नः

प्रश्न 43.
‘अप’ उपसर्ग से कौन-सा शब्द बनेगा?
(a) अपकारः
(b) अनुचरः
(c) अवमानः
(d) अपमानः
उत्तरः
(a) अपकारः

प्रश्न 44.
‘पठ् + शतृ’ के योग से कौन-सा शब्द बनेगा ?
(a) पठन्
(b) पाठन्
(c) पठत्
(d) पाठत्
उत्तरः
(c) पठत्

प्रश्न 45.
‘दण्डी’ में कौन-सा तद्धित प्रत्यय है ?
(a) ङीप्
(b) डीष्
(c) इनि
(d) ङीन
उत्तरः
(c) इनि

प्रश्न 46.
‘आचार्य’ शब्द का स्त्रीलिंग रूप है ?
(a) आचार्टी
(b) आचार्या
(c) आचार्यानी
(d) आचारी
उत्तरः
(b) आचार्या

प्रश्न 47.
‘वीणापाणि’ में समास के नाम बताएँ।
(a) द्वन्द्व
(b) द्विगु
(c) बहुव्रीहि
(d) तत्पुरुष
उत्तरः
(c) बहुव्रीहि

प्रश्न 48.
‘उपनगरम्’ में समास के नाम बताएँ।
(a) अव्ययीभाव
(b) द्विगु
(c) बहुव्रीहि
(d) तत्पुरुष
उत्तरः
(a) अव्ययीभाव

प्रश्न 49.
सह अथवा सह (साथ) के अर्थ वाले शब्दों के योग में अप्रधान (गौन) में कौन-सी विभक्ति होती है ?
(a) प्रथमा
(b) द्वितीया
(c) तृतीया
(d) चतुर्थी
उत्तरः
(c) तृतीया

प्रश्न 50.
बिहार भारत का हृदय है। निम्नलिखित में सही अनुवाद कौन है ?
(a) बिहारः भारते हृदयं अस्ति
(b) बिहारः भारतस्य हृदयं सन्ति
(c) बिहारः भारत हृदयं अस्ति
(d) बिहारः भारतस्य हृदयं अस्ति
उत्तरः
(d) बिहारः भारतस्य हृदयं अस्ति

Previous Post Next Post