Advertica

 Bihar Board 9th Sanskrit Objective Answers संस्कृत पीयूषम् द्रुतयपाठय भाग 1

BSEB Bihar Board 9th Sanskrit Objective Answers संस्कृत पीयूषम् द्रुतयपाठय भाग 1

प्रश्न 1.
विद्यादेवी का अस्ति?
(a) सरस्वती
(b) पुस्तक
(c) दुर्गा
(d) लक्ष्मी
उत्तर-
(a) सरस्वती

प्रश्न 2.
सरस्वती का प्रकाशयति ?
(a) कल्याणम्
(b) बुद्धिम्
(c) पुस्तकम्
(d) सुमतिम्
उत्तर-
(b) बुद्धिम्

प्रश्न 3.
विद्यादेवी किम् धारयति ?
(a) पुस्तकम्
(b) हंसम्
(c) रत्नं
(d) धनम्
उत्तर-
(a) पुस्तकम्

प्रश्न 4.
सरस्वती शुभयानम् कः अस्ति ?
(a) कपोतः
(b) मुषकः
(c) गजः
(d) हंसः
उत्तर-
(d) हंसः

प्रश्न 5.
सरस्वती किं धारयति ?
(a) पिताम्बरम्
(b) जलम्
(c) वस्त्रम्
(d) विमलवसना
उत्तर-
(d) विमलवसना

प्रश्न 6.
सरस्वती किं करोतु ?
(a) विघ्नं
(b) रत्नं
(c) कल्याणम्
(d) जऽमतिम्
उत्तर-
(c) कल्याणम्

प्रश्न 7.
सरस्वती काम् हरति ?
(a) विघ्नं
(b) धनम्
(c) दुखम्
(d) जऽमतिम्
उत्तर-
(d) जऽमतिम्

प्रश्न 8.
सरस्वत्याः आसनं कीदृशम् अस्ति ?
(a) अतिरम्यम्
(b) जऽमतिम्
(c) विमलवसन्नम्
(d) विघ्नदलम्
उत्तर-
(a) अतिरम्यम्

प्रश्न 9.
वेदस्य द्विव्यभाषां का? ।
(a) संस्कृत भाषां
(b) गीतम्
(c) स्तोत्रम्
(d) अभ्यासम्
उत्तर-
(a) संस्कृत भाषां

प्रश्न 10.
संगणकयोग्यभाषा का कथिता ?
(a) संगणकभाषा
(b) हिन्दीभाषा
(c) संस्कृतभाषा
(d) पुस्तकम्
उत्तर-
(c) संस्कृतभाषा

प्रश्न 11.
नित्यं किं कुरू?
(a) भावदुतम्
(b) स्तोत्रम्
(c) अभ्यासम्
(d) गीतम्
उत्तर-
(c) अभ्यासम्

प्रश्न 12.
मनोहारि किं कथियतम् ?
(a) संस्कृतम्
(b) गतिम्
(c) अभ्यासम्
(d) स्तोत्रम्
उत्तर-
(b) गतिम्

प्रश्न 13.
भक्तिदुतं किम् अस्ति ?
(a) संस्कृतम्
(b) गतिम्
(c) अभ्यासम्
(d) स्तोत्रम्
उत्तर-
(d) स्तोत्रम्

प्रश्न 14.
कून वाक्यं वदनीयम् ?
(a) गीतेन
(b) संस्कृतेन
(c) अभ्यासेन
(d) स्तोत्रम्
उत्तर-
(b) संस्कृतेन

प्रश्न 15.
श्रृणु ………. गीतम् ।
(a) चलनम्
(b) वेदस्य
(c) वरा
(d) मनोहारि
उत्तर-
(d) मनोहारि

प्रश्न 16.
गुरूवाक्य दिशा ………।
(a) चलनम्
(b) निहितम्
(c) मनोहरम्
(d) श्रवणम्
उत्तर-
(a) चलनम्

प्रश्न 17.
अखिलं ……… ज्ञानम् ।
(a) वेदस्य
(b) मनोहारि
(c) निहितम्
(d)चलनम्
उत्तर-
(c) निहितम्

प्रश्न 18.
एषा ……….. दिव्यभाषा।
(a) वेदस्य
(b) मनोहारि
(c) निहितम्
(d) वरा
उत्तर-
(a) वेदस्य

प्रश्न 19.
अधुनापि तथैव ……….।
(a) वेदस्य
(b) चलनम्
(c) मनोहरम
(d) वरा
उत्तर-
(d) वरा

प्रश्न 20.
यत्तं विना किं न लभ्यते ?
(a) दौ
(b) रत्नम्
(c) मन्दबुद्धि
(d) कृषि
उत्तर-
(b) रत्नम्

प्रश्न 21.
क्रीडानिमग्नः कः दृष्टः ?
(a) ज्येष्ठतनयः
(b) कृषिकर्माणि
(c) रत्नम्
(d) मन्दबुद्धि
उत्तर-
(a) ज्येष्ठतनयः

प्रश्न 22.
ज्येष्ठेन स्वानुजः कीदृशः कथितः ?
(a) ज्येष्ठतनयः
(b) कृषिकर्माणि
(c) द्वौ
(d) मन्दबुद्धि
उत्तर-
(d) मन्दबुद्धि

प्रश्न 23.
कृषकः कति पुत्रौ आस्ताम् ?
(a) द्वौ
(b) चत्वार
(c) त्रय
(d) एकः
उत्तर-
(a) द्वौ

प्रश्न 24.
कनिष्ठः पुत्रः कस्मिन् योगदानं यच्छति ?
(a) मन्दबुद्धि
(b) कृषिकर्माणि
(c) रत्नम्
(d) द्वौ
उत्तर-
(b) कृषिकर्माणि

प्रश्न 25.
अतिसंयमिनी तेजस्विनी च नारी का?
(a) विदुला
(b) सरला
(c) मंगला
(d) सीता
उत्तर-
(a) विदुला

प्रश्न 26.
कूफलाभिलाषिणो न भवन्ति ? ।
(a) मंत्री
(b) विद्वांस
(c) हंसः
(d) वृत्रवधेन
उत्तर-
(b) विद्वांस

प्रश्न 27.
इन्द्रः कथं महेन्द्रः समपधत ?
(a) सञ्जयः
(b) विद्वांस
(c) वृत्रवधेन
(d) विदुला
उत्तर-
(c) वृत्रवधेन

प्रश्न 28.
विदुलायाः एकलः पुत्राः कः आसीत् ?
(a) सञ्जयः
(b) विजयः
(c) रामः
(d) श्यामः
उत्तर-
(a) सञ्जयः

प्रश्न 29.
सम्पूर्ण विश्वरत्नं किम् ?
(a) भारतम्
(b) हिमालयम्
(c) गंगा
(d) गौरवम् .
उत्तर-
(a) भारतम्

प्रश्न 30.
सर्वोच्च पर्वतः कः ?
(a) नंदा देवी:
(b) हिमालयम्
(c) गंगा
(d) कंचनजंघा
उत्तर-
(b) हिमालयम्

प्रश्न 31.
का क्षेत्रं कर्षति?
(a) कृषाणः
(b) बीचम्
(c) वृषभम्
(d) वृषमौ
उत्तर-
(a) कृषाणः

प्रश्न 32.
कृषाणः कं प्रजाति ?
(a) गावः
(b) सिद्यः
(c) विषभम्
(d) बीजम्
उत्तर-
(c) विषभम्

प्रश्न 33.
क्षेत्रे कृषाणेन किम् उप्यते ?
(a) फसले
(b) शाकू
(c) भोजनम्
(d) बीजम्
उत्तर-
(d) बीजम्

प्रश्न 34.
बालभाषितं किम् ?
(a) आदरम्
(b) भोजनम्
(c) वार्ता
(d) अमृतम्
उत्तर-
(d) अमृतम्

प्रश्न 35.
कन्या कतिवर्षीया अस्ति?
(a) त्रयवर्षीया
(b) पञ्चवर्षीया
(c) दश
(d) चत्वार
उत्तर-
(b) पञ्चवर्षीया

प्रश्न 36.
सूर्यः कुत्र उदेति ?
(a) दक्षिण दिशायाम्
(b) पूर्व दिशायाम्
(c) उत्तर दिशायाम्
(d) पश्चिम दिशायाम्
उत्तर-
(b) पूर्व दिशायाम्

प्रश्न 37.
ध्यानरताः कू दृश्यन्ते ?
(a) ऋषयः
(b) बालकः
(c) खगः
(d) वानरः
उत्तर-
(a) ऋषयः

प्रश्न 38.
निद्रातः का जागर्ति? –
(a) अश्वः
(b) गजः
(c) खगः
(d) शिशुः
उत्तर-
(d) शिशुः

प्रश्न 39.
देवदत्त कः आसीत्
(a) भिक्षुकः
(b) रजकः
(c) ब्राह्मणः
(d) पथिकः
उत्तर-
(c) ब्राह्मणः

प्रश्न 40.
धूर्ताः छात्रं कम् अवदन्
(a) वानरं
(b) बालकम्
(c) देवदत्तं
(d) कुक्कुरम्
उत्तर
(d) कुक्कुरम्

प्रश्न 41.
लोभतः मोहतः च का न भवेत्
(a) मार्गभ्रष्टता
(b) मानसम्
(c) रिपुः
(d) समुज्जवलम्
उत्तर-
(a) मार्गभ्रष्टता

प्रश्न 42.
स्थले कः न मुच्यताम् ?
(a) मार्गभृष्टता
(b) बले
(c) रिपुः
(d) कुक्कुरम्
उत्तर-
(c) रिपुः

प्रश्न 43.
महापुरूषाः कस्य अंशाः भवन्ति ?
(a) ईश्वरस्य
(b) राष्ट्रपिता
(c) वानरस्य
(d) कस्तूरबा
उत्तर-
(a) ईश्वरस्य

प्रश्न 44.
अस्माकं देशः कदा पूर्णस्वतन्त्रतां लब्धवान् ?
(a) 1949
(b) 1948
(c) 1950
(d) 1947
उत्तर-
(d) 1947

प्रश्न 45.
महात्मा गाँधी किं मन्यते ?
(a) ईश्वर
(b) मंत्री
(c) राष्ट्रपिता
(d) राष्ट्रपति
उत्तर-
(c) राष्ट्रपिता

प्रश्न 46.
प्रधानदेशभक्तेषु अन्यतमः कः आसीत्
(a) पं. जवाहरलाल नेहरू
(b) राम
(c) स्वमित्राणाम्
(d) सताम्
उत्तर-
(a) पं. जवाहरलाल नेहरू

प्रश्न 47.
वृक्षाः कानि न खादन्ति ?
(a) भोजनानि
(b) फलानि
(c) नद्यः
(d) पत्राणि
उत्तर-
(b) फलानि

प्रश्न 48.
अम्भः का न पिबन्ति ?
(a) जलम्
(b) द्वाधं
(c) नद्यः
(d) पर्वतं
उत्तर-
(c) नद्यः

प्रश्न 49.
भारयुक्ता तुला कैः भक्षिता ?
(a) मूषकैः
(b) बिडाले
(c) वानरः
(d) खगः
उत्तर-
(a) मूषकैः

प्रश्न 50.
किं सत्यम् ?
(a) प्रसिद्धिः
(b) कर्त्तव्यम्
(c) सद्ज्ञानम्
(d) जीवम्
उत्तर-
(c) सद्ज्ञानम्

प्रश्न 51.
नृपः विष्णुं किम् आपर्यत् ?
(a) देवेन्द्र
(b) मृगयार्थम्
(c) निष्प्राणः
(d) स्वशरीरम्
उत्तर-
(d) स्वशरीरम्

प्रश्न 52.
सरस्वती कां यच्छतु ?
(a) पुस्तकम्
(b) सुमतिम्
(c) अन्नं
(d) जनम्
उत्तर-
(b) सुमतिम्

Previous Post Next Post