Advertica

 Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि

BSEB Bihar Board Class 6 Sanskrit धातु-रूपाणि

गम्-गच्छ् (जाना)

लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गच्छति – गच्छतः – गच्छन्ति
मध्यम पुरुषः – गच्छसि – गच्छथः – गच्छथ
उत्तम पुरुषः – गच्छामि – गच्छावः – गच्छामः

लट्लकारः (भविष्यत्काल:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गमिष्यति – गमिष्यतः – गमिष्यन्ति
मध्यम पुरुषः – गमिष्यसि – गमिष्यथ: – गमिष्यथ
उत्तम पुरुष: – गमिष्या – गमिष्याव: – गमिष्यामः

ललकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अगच्छत् – अगच्छताम् – अगच्छन्
मध्यम पुरुष: – अगच्छः – अगच्छतम् – अगच्छत
उत्तम पुरुषः – अगच्छम् – अगच्छाव – अगच्छाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – गच्छतु – गच्छताम् – गच्छन्तु
मध्यम पुरुषः – गच्छ – गच्छतम् – गच्छत
उत्तम पुरुषः – गच्छानि – गच्छाव – गच्छाम

नी-नय (लेना)

लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नयति – नयतः – नयन्ति
मध्यम पुरुषः – नयसि – नयथः – नयथः
उत्तम पुरुषः – नयामि – नयावः – नयामः

लट्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नेष्यति – नेष्यतः – नेष्यन्ति
मध्यम पुरुषः – नेष्यसि – नेष्यथ: – नेष्यथ
उत्तम पुरुषः – नेष्यामि – नेष्याव: – नेष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अनयत् – अनयताम् – अनयन्
मध्यम पुरुषः – अनयः – अनयतम् – अनयत
उत्तम पुरुषः – अनयम् – अनयाव – अनयाम

लोट्लकारः (अनुज्ञा/आदेश:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – नयतु – नयताम् : – नयन्तु
मध्यम – पुरुषः – नय न – यतम् – नयत
उत्तम पुरुषः – नयानि – नयाव – नयाम

चिन्त् (सोचना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – चिन्तयति. – चिन्तयतः – चिन्तयन्ति
मध्यम पुरुषः – चिन्तयसि – चिन्तयथः – चिन्तयथ
उत्तम पुरुषः – चिन्तयामि – चिन्तयावः – चिन्तयामः

लट्लकारः (भविष्यत्काल:)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम् ।

प्रथम पुरुषः – चिन्तयिष्यति – चिन्तयिष्यतः – चिन्तयिष्यन्ति
मध्यम पुरुषः – चिन्तयिष्यसि – चिन्तयिष्यथः – चिन्तयिष्यथ
उत्तम पुरुषः – चिन्तयिष्यामि : – चिन्तयिष्याव: – चिन्तयिष्याम:

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अचिन्तयत् – अचिन्तयताम् – अचिन्तयन्
मध्यम पुरुष: – अचिन्तयः – अचिन्तयतम् – अचिन्तयत
उत्तम पुरुषः – अचिन्तयम् – अचिन्तयाव – अचिन्तयाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम – पुरुषः – चिन्तयतु – चिन्तुयताम् – चिन्तयन्तु
मध्यम पुरुषः – चिन्तय – चिन्तयतम् – चिन्तयत
उत्तम पुरुषः – चिन्तयानि – चिन्तयाव – चिन्तयाम

भू-(होना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भवति – भवतः – भवति
मध्यम पुरुषः – भवसि – भवथः – भवथ
उत्तम पुरुषः – भवामि – भवावः – भवामः

लद्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भविष्यति – भविष्यतः – भविष्यन्ति
मध्यम पुरुषः – भविष्यसि – भविष्यथ: – भविष्यथ ।
उत्तम पुरुषः – भविष्यामि – भविष्यावः – भविष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अभवत् – अभवताम् – अभवन्
मध्यम पुरुषः – अभवः – अभवतम् – अभवत
उत्तम पुरुषः – अभवम् – अभवाव – अभवाम’

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – भवतु – भवताम् – भवन्तु
मध्यम पुरुषः – भव – भवतम् – भवतु
उत्तम पुरुषः – भवानि – भवाव – भवाम

पठ् (पढ़ना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – पठति – पठतः – पठति
मध्यम पुरुषः – पठसि – पठथः – पठथ
उत्तम पुरुषः – पठामि – पठाव – पठाम:

लट्लकारः (भविष्यत्कालः)

प्रथम – एकवचनम् – द्विवचनम् – बहुवचनम्

पुरुषः – पठिष्यति – पठिष्यतः – पठिष्यन्ति
मध्यम पुरुषः – पठिष्यसि – पठिष्यथः – पठिष्यथ
उत्तम पुरुषः – पठिष्यामि – पठिष्याव: – पठिष्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अपठत् – अपठताम् – अपठन्
मध्यम पुरुषः – अपठः – अपठतम् – अपठत
उत्तम पुरुषः – अपठम् – अपठाव – अपठम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – पठतु – पठताम् – पठन्तु
मध्यम पुरुषः – पठ – पठतम् – पठत
उत्तम पुरुषः – पठानि – पठाव – पठाम.

स्था-तिष्ठ् (ठहरना) लट्लकारः (वर्तमानकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम – पुरुषः – तिष्ठति – तिष्ठतः – तिष्ठन्ति
मध्यम पुरुषः – तिष्ठसि – तिष्ठथः – तिष्ठथ
उत्तम पुरुषः – तिष्ठामि – तिष्ठावः – तिष्ठामः

लट्लकारः (भविष्यत्कालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – स्थास्यति – स्थास्यतः – स्थास्यन्ति
मध्यम पुरुषः – स्थास्यसि – स्थास्यथः – स्थास्यथ
उत्तम पुरुषः – स्थास्यामि, – स्थास्यावः – स्थास्यामः

लङ्लकारः (भूतकालः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – अतिष्ठत् – अतिष्ठताम् – अतिष्ठन
मध्यम पुरुषः – अतिष्ठः – अतिष्ठतम् – अतिष्ठत
उत्तम पुरुषः – अतिष्ठम् – अतिष्ठाव – अतिष्ठाम

लोट्लकारः (अनुज्ञा/आदेशः)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

प्रथम पुरुषः – तिष्ठतु – तिष्ठताम् – तिष्ठन्तु
मध्यम पुरुषः – तिष्ठ – तिष्ठतम् – तिष्ठत
उत्तम पुरुषः – तिष्ठानि – तिष्ठाव – तिष्ठाम

दृश् (-देखना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुजा)

लट् लकार (भविष्यत काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 3

लङ्ल कार (भूतकाल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 4

विधिलिङ् (औचित्य)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 5

7. दाण् ( यच्छ-देना)

लट् लकार (वर्तमान काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 6

लोट् लकार (अनुज्ञा)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 7

लट् लकार (भविष्यत काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 8

लङ् लकार (भूतकाल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 9

अयच्छाम विधिलिङ् (औचित्य)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 10

8. शुच् (-शोक करना)

लट् लकार (वर्तमान काल)

लोट् लकार (अनुज्ञा)

लङ् लकार (भूतकाल).

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 13

विधिलिङ् (औचित्य)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 14

9. अर्च् (-पूजा करना)

लट् लकार (वर्तमान काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 15

लोट् लकार (अनुज्ञा)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 16

लट् लकार (भविष्यत काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 17

लङ् लकार (भूतकाल)

विधिलिङ् (औचित्य)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 19

10. हन् (=मारना)

लट् लकार (वर्तमान काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 20

लोट् लकार (अनुज्ञा)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 21

लुट् लकार (भविष्यत् काल)

लोट् लकार (अनुज्ञा)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 23

लृट् लकार (भविष्यत् काल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 24

लङ् लकार (भूतकाल)

Bihar Board Class 6 Sanskrit व्याकरण धातु-रूपाणि 25

Previous Post Next Post