Advertica

 Bihar Board Class 7 Sanskrit Solutions Chapter 2 कूर्मशशककथा

Bihar Board Class 7 Sanskrit कूर्मशशककथा Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न (1)
निम्नलिखितानां पदानाम् अर्थं वदत –
(अरण्ये, कूर्मः, शशकः, परस्परम्, मन्थरगतिः, दीर्घकालम्, शनै:-शनैः, निरन्तरम्, एकदा )
उत्तराणि-

  1. अरण्ये – वन में
  2. कूर्मः – कछुआ
  3. शशक: – खरगोश
  4. परस्परम् – आपस में
  5. मन्थरगतिः – धीमी गति वाला
  6. दीर्घकालम् – बहुत समय तक
  7. शनैः शनैः – धीरे-धीरे
  8. निरन्तरम् – लगातार
  9. एकदा – एकबार

प्रश्न (2)
इमानि पदानि पठत –

  1. अभवत् – अभवताम् – अभवन्
  2. अपठत् – अपठताम् – अपठन्
  3. गच्छेताम् – गच्छेयुः – गच्छेयुः
  4. वदेत् – वदेताम् – वदयुः –

नोट :-छात्र स्वयं पढ़ें ।

लिखितः

प्रश्न (3)
निम्नलिखितानां प्रश्नानाम् उत्तम एकवाक्येन लिखत –

  1. कस्मिन् अरण्ये एकः कूर्मः निवसति स्म ?
  2. शशक: कस्य मित्रम् आसीत् ?
  3. परस्परम् आलापेन तयोः मित्रता कीदृशी जाता ?
  4. कः विजयी अभवत् ?
  5. कः शनैः शनैः चलति ?
  6. तीव्रया गत्या क: चलति ?
  7. कुर्मः कीदृशः आसीत् ?

उत्तराणि-

  1. चम्पारण्ये एकः कूर्म: निवसति स्म ?
  2. शशक; कूर्मस्य मित्रम् आसीत् ?
  3. परस्परम् आलापेन तयोः मित्रता दृढ़ा जाता ?
  4. कूर्मः विजयी अभवत् ?
  5. कूर्मः शनैः शनैः चलति ?
  6. तीव्रया गत्या शशकः चलति ?
  7. कूर्मः नियमपालकः सदापरिश्रमी च आसीत् ?

प्रश्न (4)
मञ्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयत

(दृढा, कूर्मः, कार्य, परिश्रमी, लज्जितः)

  1. चम्पारणे सरोवरे कः ……………. निवसति स्म ।
  2. परस्परम् आलापेन तयोः मित्रता …………. जाता ।
  3. कूर्म; नियमस्य पालक: सदा ………च आसीत् ।
  4. शशक: …………. जातः । ।
  5. निरन्तरं श्रमेण असम्भवम् अपि ………… सम्भवति ।

उत्तराणि-

  1. कूर्मः
  2. दृढ़ा
  3. परिश्रमी
  4. लज्जितः
  5. कार्य ।

प्रश्न (5)
सुमेलनं कुरुत –

उत्तराणि-

  1. – (iv)
  2. – (v)
  3. – (i)
  4. – (ii)
  5. – (vi)
  6. – (iii)

प्रश्न (6)
निम्नलिखितानां पदानां बहुवचनं लिखत –
उत्तराणि –

  1. गच्छति – गच्छन्ति
  2. करोति – कुर्वन्ति
  3. पठति – पठन्ति
  4. पश्यामि – पश्यामः
  5. गमिष्यामि – गमिस्यांव:
  6. चलसि – चलथ
  7. सम्भवति – सम्भवन्ति

प्रश्न (7)
क्त / क्त्वा प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत –
उत्तराणि –

प्रश्न (8)
संस्कृत अनुवादं कुरुत –

  1. मैं साइकिल से (द्विचक्रिकया) घर जाता हूँ।
  2. हम दोनों धीरे-धीरे (शनैः-शनैः) उद्यान में टहलते हैं । (अट् = टहलना)
  3. हमलोग संस्कृत लिखते हैं ।
  4. खरगोश तेज दौड़ता है ।
  5. कछुआ धीरे-धीरे चलता है।
  6. भारत में छह ऋतुएँ होती हैं।
  7. वसन्त ऋतुओं का राजा है ।

उत्तराणि-

  1. अहं द्विचक्रिकया गृहं गच्छामि ।
  2. वयं शनैः शनैः उद्याने अटावः ।
  3. वयं संस्कृतं लिखामः ।
  4. शशक : तीव्र धावति ।
  5. कुर्मः शनैः शनैः गच्छति ।
  6. भारते षड् ऋतवः भवन्ति ।
  7. ऋतूणाम् राजा वसन्तः अस्ति ।

प्रश्न (9)
अधोलिखितानां पदानां प्रयोगेण वाक्यानि रचयत –

(एकत्र, उपान्ते, तत्र, विरम्य, प्रापयामि)

  1. उत्तराणि-एकत्र-वयं एकत्र तिष्ठामः ।।
  2. उपान्ते-वनस्य उपान्तं नदी बहति ।
  3. तत्र-तत्र बालकः खेलति ।।
  4. विरम्य-मार्गे विरम्य सः

प्रश्न (10)
पदानि योजयित्वा लिखत –

उत्तराणि –

  1. अहम् + एव = अहमेव
  2. असम्भवम् + अपि = असम्भवमपि
  3. पूर्वम् + एव = पूर्वमेव
  4. सत्यम् + उक्तम् = सत्यमुक्तम्
  5. अहम् + अस्मि = अहमस्मि

प्रश्न (11)
अधोलिखितवाक्येषु ‘सत्यम्’ ‘असत्यम्’ वा लिखत
उत्तराणि –

  1. सरोवरे शशकः निवसति 1 (असत्यम्)
  2. परस्परम् आलापेन तयोः मित्रता जाता । (सत्यम्)
  3. कूर्मः मार्गे विरम्य चलितः । (असत्यम्)
  4. शशक: तीव्रया गत्या अचलत् । (सत्यम्)
  5. शशकः निरन्तरं श्रमेण विजयी अभवत्। (असत्यम्)

Bihar Board Class 7 Sanskrit कूर्मशशककथा Summary

[इस पाठ में एक कछुए और एक खरहे की कथा है । दोनों मित्र थे तथा एक वन में सरोवर के निकट रहते थे । उनमें एक अन्य सरोवर के पास पहँचने की प्रतिस्पर्धा हई। खरहा तो अपनी तेज गति के अहंकार में कछ दर चलकर आराम करने लगा किंतु कछुआ धीमी गति से निरन्तर चलता रहा । उसने प्रतिस्पर्धा जीत ली । इस पाठ से शिक्षा मिलती है कि नियमित रूप से परिश्रम किया जाय तो मंद बुद्धि वाला भी जीवन में बहुत आगे निकल सकता है।

चम्पारण्ये सरोवरे …………….अहमेव तत्र प्रथम प्राप्स्यामि ।

शब्दार्थ – अरण्ये – जंगल में । सरोवरे – तालाब में । कूर्मः = कछुआ। निवसति स्म – रहता था /रहती थी । शशकः – खरगोश, खरहा । अभवत् = हुआ । तौ = वे दोनों । स्थित्वा + रह कर । कथयतः – (दोनों ने) कहा। परस्परम् = आपस में । आलापेन = बातचीत के द्वारा । जाता – हुई । एकदा एक बार । कृतवन्तौ – किया (द्वि०व०) । यत् = कि । उपान्ते = (दूसरे) छोर / किनारे पर । गन्तव्यम् – जाना चाहिए । आवयोः = हमदोनों के । कः = कौन । तत्र – वहाँ । गच्छेत् – पहुँचे, जाए । अकथयत् – कहा । अहमेव (अहम् एव) – मैं ही। अहसत = हँसा । त – तो । शनैः-शनैः – धीरे-धीरे । कथम् – कैसे । गमिष्यसि – जाओगे। प्राप्स्यामि = प्राप्त करूंगा, पहुँचूँगा ।

सरलार्थ-चम्पारण्य में तालाब में एक कछुआ रहता था । उसकी मित्रता खरगोश से हो गई । वे दोनों सदा एक साथ रहकर अनेक प्रकार की कथाएँ कहते थे । आपस में बातचीत के द्वारा दोनों में गाढ़ी मित्रता हो गई । एक-बार उन दोनों ने विचार किया कि वन के दूसरे किनारे जाना चाहिए । हम दोनों में कौन पहले पहुँचता है ? कछुआ बोला- मैं ही वहाँ पहले जाऊँगा। खरगोश हँस दिया- तुम तो धीरे-धीरे चलते हो । कैसे पहले वहाँ जाओगे ? मैं ही पहले वहाँ पहुँचूँगा ।

कूर्मः नियमस्य पालकः सदा …………… निरन्तरं कार्येण विजयी अभवत् ।

शब्दार्थ – पालकः – पालन करने वाला । निरन्तरम् – लगातार । चलितः = चल पड़ा । अवस्थितः = रुका हुआ/पहुँचा हुआ । श्रमेण – परिश्रम से सम्भवति – संभव होता है । मन्थरगतिः = धीमी चाल वाला। क्व = कहाँ । कार्येण = काम से। सरलार्थ-कछुआ नियम का पालन करने वाला और परिश्रमी था । वह धीरे-धीरे किन्तु लगातार चल पड़ा । खरगोश देर तक रास्ते में विश्रामकर पुनः ‘ तीव्र गति से चला । जब वह जंगल के किनारे पहुँचा तो उसने देखा की कछुआ पहले ही पहुंचा हुआ है। खरगोश लज्जित हो गया । सत्य ही कहा गया हैनिरन्तर परिश्रम से असंभव कार्य भी संभव हो जाता है । कहाँ कछुआ की धीमी चाल और कहाँ खरगोश की तीव्र गति । किन्तु लगातार कार्य से कछुआ विजयी हुआ।

व्याकरणम्

सन्धि-विच्छेदः

  • चम्पारणये = चम्पा + अरण्ये (दीर्घ सन्धि)
  • उपान्ते – उप + अन्ते (दीर्घ सन्धि)
  • चासीत् – च + आसीत् (दीर्घ सन्धि)

प्रकृति-प्रत्यय-विभागः

Previous Post Next Post