Advertica

 Bihar Board Class 7 Sanskrit Solutions Chapter 12 अरण्यम्

Bihar Board Class 7 Sanskrit अरण्यम् Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत

  1. अरण्येषु
  2. ओषधयश्च
  3. प्राणरक्षायै
  4. क्षणमपि
  5. जीवनोपयोगिनाम्
  6. वध
  7. मानमस्ति
  8. वारयितुम्स्या
  9. त्-तर्हि
  10. प्रदूषणेन
  11. कर्त्तव्यम्

प्रश्न 2.
संस्कृतभाषायां स्वनाम स्वजन्मस्थानं च वदत ।
उत्तराणि-
छात्र नाम और जन्म स्थान बोलें ।

प्रश्न 3.
अधोलिखितानां पदानां सन्धिविच्छेदं वदत –
ओषधयश्च, अत्यावश्यकम्, वायुञ्च, ततस्ततः, सोऽहम्
उत्तराणि –

  1. ओषधयश्च – ओषधयः + च ।
  2. अत्यावश्यकम् – अति + आवश्यकम् ।
  3. वायुञ्च = वायुम् + च ।
  4. ततस्ततः = ततः + ततः ।
  5. सोऽहम् = सः + अहम् ।

लिखितः

प्रश्न 4.
सुमेलनं कुरुत –

Bihar Board Class 7 Sanskrit Solutions Chapter 12 अरण्यम् 1
उत्तराणि-
(क) – (v)
(ख) – (iv)
(ग) – (i)
(घ) – (ii)
(ङ) – (iii)

प्रश्न 5.
निम्नलिखितानां प्रश्नानाम् उत्तरम् पूर्णवाक्येन लिखत –

  1. वृक्षाणां समूहः किं भवति ?
  2. अरण्ये कीदृशाः वृक्षाः भवन्ति ?
  3. वनेभ्यः प्राप्तेभ्यः काष्ठेभ्यो जनाः केषां निर्माणं कुर्वन्ति ?
  4. वृक्षाः कं वायुं गृह्णन्ति ?
  5. वृक्षाः कं वायु मुञ्चन्ति ?
  6. कस्य प्रदूषणात् जनाः रुग्णाः भवन्ति ?
  7. कं विना वयं क्षणपि न जीवामः ?
  8. अरण्यं वर्षार्थं कान् आकर्षति ?
  9. केषां निरन्तरं कर्त्तनेन संसारस्य महती हानिः सञ्जाता?
  10. केषां संरक्षणं संवर्धनं च कर्त्तव्यम् ?

उत्तराणि –

  1. वृक्षाणां समूहः अरण्यं वनंवा भवति ।
  2. अरण्ये प्रकृति संभवाः वृक्षाः भवन्ति ।
  3. वनेभ्यः प्राप्तेभ्यः काष्ठेभ्यो जनाः उपस्कराणां निर्माणं कुर्वन्ति ।
  4. वृक्षाः दूषितं वायुं गृह्णन्ति ।
  5. वृक्षाः स्वच्छ वायु मुञ्चन्ति ।
  6. वायोः प्रदूषणात् जनाः रुग्णाः भवन्ति ।
  7. वायुं विना वयं क्षणमपि न जीवामः ।
  8. अरण्यं वर्षार्थ मेधान् आकर्षति ।
  9. वृक्षाणां निरन्तरं कर्त्तनेन संसारस्य महती हानिः सञ्जाता ।
  10. वृक्षाणाम् संरक्षणं संवर्धनं च कर्त्तव्यम् ।

प्रश्न 6.
कोष्ठात उचितं पदं चित्वा रिक्तस्थानानि पुरयत –

  1. व्याघ्राः, सिंहाः, भल्लूकाः शृगालप्रभृतयः पशवः …………….. एवसहजरूपेण निवसन्ति । (वने, ग्रामे)
  2. अरण्येषु विविधाः ………….भवन्ति । (भूपतयः, वनस्पतय:)
  3. वनेभ्यः विविधाः …………….. मिलन्ति । (ओषधयः, भवनानि)
  4. संसारे अधुना पर्यावरणप्रदूषणं निरन्तरं ………………. अस्ति । (वर्धमानम्, ह्रासमानम्)
  5. वायुप्रदूषणात् जनाः …………………. भवन्ति । (नीरोगाः, रुग्णा:)
  6. जीवनोपयोगिनां वस्तूनां मध्ये ……………….. प्रथम स्थानम् अस्ति । (वायोः, भोजनस्य)
  7. ………….. विना वयं क्षणम् अपि न जीवामः । (जलं, वायुं).
  8. वृक्षाः संसारे सततं वर्धमानाम् ………………………. वारयितुं क्षमाः । (उष्णता, शीतलतां)

उत्तराणि-

  1. वने
  2. वनस्पतयः
  3. ओषधयः
  4. वर्धमानम्
  5. रुग्णाः
  6. वायोः
  7. वायुं
  8. उष्णतां ।

प्रश्न 7.
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं वा कुरुत –

  1. ओषधयः + च = ……………………
  2. अत्यावश्यकम् = ……………………
  3. वायुञ्च = ……………………
  4. सजाता = ……………………

उत्तराणि-

  1. ओषधयः + च = ओषधयश्च
  2. अत्यावश्यकम् = अति + आवश्यकम्
  3. वायुञ्च = वायुम् + च
  4. सजाता = सम् + जाता

प्रश्न 8.
मेलनं कुरुत –

  1. अरण्यम् – 1. ऑक्सीजन
  2. प्राणवायुः – 2 वर्षणम्
  3. वृक्षकर्तनम – 3. उपस्करः
  4. कार्बनडाइऑक्साइड – 4. भूक्षरणम्
  5. काष्ठः – 5. वायुप्रदूषणम्

उत्तुराणि –

  1. – (2)
  2. – (1)
  3. – (4)
  4. – (5)
  5. – (3)

प्रश्न 9.
वनों के विनाश से क्या हानि होती है ?
उत्तराणि-
वन के विनाश से आजकल संसार में पर्यावरण प्रदूषण निरन्तर बढ़ रहे हैं । वायु प्रदूषण से लोग बीमार पड़ते हैं। जीवनोपयोगी वस्तुओं के बीच वायु का प्रथम स्थान है। वायु के बिना हम क्षणभर भी नहीं जीवित रह सकते हैं।

प्रश्न 10.
वनों से क्या लाभ होते हैं ?
उत्तराणि-
पर्यावरण की शुद्धि के सबसे महत्त्वपूर्ण साधन वन है । वन जल, वायु, मिट्टी सबको शुद्ध करते हैं । उनमें अनेक पशु-पक्षी अपनी जीवन-चर्या का संचालन करते हैं । मानव की व्यापक उन्नति की दृष्टि से वनों का बहुत महत्त्व है । वन में विभिन्न प्रकार के पेड़-पौधे होते हैं। उनसे फल प्राप्त होते हैं । वनों से विभिन्न प्रकार के औषधि प्राप्त होते हैं । वन से प्राप्त अनेक प्रकार की लकड़ियों से लोग लकड़ियों के सामान बनाते हैं।

प्रश्न 11.
निम्नलिखितानां पदानाम् अर्थ लिखत –

  1. अरण्यम्
  2. प्रकृतिसंभवाः
  3. भल्लुकः
  4. वानरः
  5. उपस्करः
  6. रुग्णः
  7. वारयितुम्
  8. भूक्षरणम्
  9. संरक्षितः
  10. महती
  11. संवर्धनम्
  12. संरक्षणम् ।

उत्तराणि-

  1. अरण्यम् = वन
  2. प्रकृतिसंभवाः = प्राकृतिक रूप से उत्पन्न
  3. भल्लुकः = भालु
  4. वानरः = बन्दर
  5. उपस्करः = लकड़ी का समान
  6. रुग्णः = बीमार
  7. वारयितुम् = रोकने के लिए
  8. भूक्षरणम् = मिट्टी का कटान
  9. संरक्षितः = सुरक्षित
  10. महती = बड़ी
  11. संवर्धनम् = बढ़ाना
  12. संरक्षणम् = रक्षा ।

प्रश्न 12.
संस्कृते अनुवादं कुरुत –

  1. वह प्रतिदिन विद्यालय जाता है।
  2. तुमलोग मन से (मनसा) पढ़ो (पठत)।
  3. विद्यालय के चारों ओर (परितः) वृक्ष हैं ।
  4. पेड़ से (वृक्षात्) पत्ते गिरते हैं। हे
  5. बालक ! यहाँ (अत्र) आओ ।
  6. दादाजी (पितामहः) कहानी (कथा) कहते हैं ।
  7. वे लोग सोहन के लिए वस्त्र लाते हैं।

उत्तराणि –

  1. सः प्रतिदिनं विद्यालयं गच्छति ।
  2. यूयं मनसा पठथ ।
  3. विद्यालयं परितः वृक्षाः सन्ति ।
  4. वृक्षात् पत्राणि पतन्ति ।।
  5. है बालक ! अत्र आगच्छ ।
  6. पितामहः कथां कथयति ।
  7. ते सोहनाय वस्त्रं नयति ।

Bihar Board Class 7 Sanskrit अरण्यम् Summary

[प्रस्तुत पाठ में पर्यावरण की शुद्धि के सबसे महत्त्वपूर्ण साधन वन का वर्णन है । वन जल, वायु, मिट्टी सबको शुद्ध करते हैं। अतः उनकी रक्षा आवश्यक है । उनमें अनेक पशु-पक्षी अपनी जीवन-चर्या का संचालन करते हैं। मानव की व्यापक उन्नति की दृष्टि से वनों का बहुत महत्त्व है । इसलिए वनों के प्रति छात्रों की अभिरुचि उत्पन्न करना इस पाठ का उद्देश्य है ।

वृक्षाणां समूहः अरण्यं वनं वा…….एव सहजरूपेण निवसन्ति।

शब्दार्थ-अरण्यम् – जंगल, वन । प्रकृतिसंभवाः – प्राकृतिक रूप से उत्पन्न । वन्याः = जंगली । प्राणिनः = जीव (बहुवचन) । निवसन्ति – रहते हैं । व्याघ्राः = बाघ (बहुवचन) । भल्लुकाः – भालू । वानराः – बन्दर । शृगानप्रभृतयः = सियार इत्यादि । पशवः – जानवर । सहजरूपेण .. स्वाभाविक रूप से । सरलार्थ-वृक्षों का समूह अरण्य या वन, होता है । वन में प्राकृतिक रूप से उत्पन्न वृक्ष होते हैं । वहाँ वन्यप्राणी रहते हैं । बाघ, सिंह, भालू. बन्दर, शृगाल आदि पश् वन में स्वाभाविक रूप से रहते हैं।

अरण्येषु विविधाः वनस्पतयः …………… उपस्कराणां निर्माण कर्वन्ति ।

शब्दार्थ- वनस्पतयः – पेड़-पौधे । काष्ठेभ्यः ॥ लकड़ियों से । उपस्कराणाम् = लकड़ी के सामानों का । सरलार्थ-वन में विभिन्न प्रकार के पेड़-पौधे होते हैं। उनसे फल प्राप्त होते हैं । वनों से विभिन्न प्रकार के औषधि प्राप्त होते हैं । वन से प्राप्त अनेक प्रकार की लकड़ियों से लोग लकड़ियों के सामान बनाते हैं।

प्राणिनां प्राणरक्षायै वनम् ………….. वृक्षाः परोपकारिणः सन्ति ।

शब्दार्थ-धारयामः = धारण करते हैं. ग्रहण करते हैं । त्यजामः । (हम) छोड़ते हैं । इत्थम् – इस प्रकार । मिलन्ति – मिलते हैं। मुञ्चन्ति = छोड़ते हैं। सरलार्थ-जीवों की प्राण रक्षा के लिए वन जरूरी है । हमलोग ऑक्सीजन नामक प्राणवायु को ग्रहण करते हैं और कार्बन डाईऑक्साइड नामक दूषित वायु छोड़ते हैं । वृक्ष दूषित वायु को ग्रहण करते हैं और शुद्ध हवा छोड़ते हैं । इस प्रकार वृक्ष परोपकारी हैं –

अधुना संसारे पर्यावरणप्रदूषणं ……………………….. विना वयं क्षणमपि न जीवामः ।

शब्दार्थ-रुग्णाः = रोगी । नाशयितम = नष्ट करने के लिए। सततम – निरन्तर, हमेशा । वर्धमानाम् = बढ़ती हुई, बढ़ने वाली । उष्णताम – गमी को । सरलार्थ-आजकल संसार में पर्यावरण प्रदूषण निरन्तर बढ़ रहे हैं ! वाय प्रदूषण से लोग बीमार पड़ते हैं। जीवनोपयोगी वस्तुआ के बीच वाय का प्रथम स्थान है । वायु के बिना हम क्षण भी नहीं जीवित रह सकते हैं ।

वायुप्रदूषणं नाशयितुम् अरण्यम् …………………….. वन्यजीवाः संरक्षिताः तिष्ठन्ति ।

शब्दार्थ-वारयितुम् – रोकने के लिए । क्षमाः . समर्थ हैं। वर्षार्थम – वर्षा के लिए । आकर्षति = आकृष्ट करता है । भूक्षरणम् = मिट्टीका कटना, बह जाना । न्यूनतामुपयाति = (न्यूनताम् + उपयाति) कम होता है। संरक्षिताः – सुरक्षित । तिष्ठन्ति -‘ रहते हैं । सरलार्थ-वायु प्रदूषण नष्ट करने के लिए वन आवश्यक हैं। वृक्ष संसा में सतत् बढ़ने वाली गर्मी को रोकने में समर्थ हैं । इससे मिट्टी का कटना कम होता है । वन्य जीव संरक्षित रहते हैं।

इदानीं जनाः तात्कालिकलाभाय……. संरक्षणं संवर्धन च कर्त्तव्यम् ।

शब्दार्थ-इदानीम् = इस समय । छेदनम् = काटना । निरन्तरम् । लगातार । कर्त्तनेन = काटने से । महती = बहुत बड़ी । गहणन्ति – ग्रहण करते हैं, लेते हैं । न्यूनम् – कम । सञ्जाता – हुई। स्यात् – हो, रहे । तर्हि •तो, तब । भविष्यति = हो जाएगा । संवर्धनम् = बढ़ाना । संरक्षणम् = रक्षा । कर्तव्यम् – करना चाहिए । इयमेव + (इयम् + एव) यही (स्त्री०)। सरलार्थ-इस समय लोग तात्कालिक लाभ के लिए वृक्षों को काटते हैं। निरन्तर वृक्षों के कटने सेस विश्व की बड़ी हानि हो रही है। यही स्थिति रही तो सबों का जीवन प्रदूषण से कठिन हो जाएगा । अतः वृक्षों का संरक्षण और संवर्द्धन करना हमारा कर्तव्य है।

व्याकरणम् –

सन्धि-विच्छेदः

  1. ओषधयश्च = ओषधयः + च
  2. अत्यावश्यकम् = अति + आवश्यकम्
  3. वायुञ्च = वायुम् + च
  4. सजाता = सम् + जाता

प्रकृति-प्रत्यय-विभागः

Previous Post Next Post