Advertica

 Bihar Board Class 7 Sanskrit Solutions Chapter 14 बोधगया

Bihar Board Class 7 Sanskrit बोधगया Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत

  1. प्रसिद्धिम्
  2. श्रद्धाम्
  3. अश्वत्थवृक्षः
  4. सहस्राधिकाः
  5. निरञ्जना
  6. शुष्यति
  7. भ्रमणम् ।

नोट : उच्चारण छात्र स्वयं करें ।

प्रश्न 2.
निम्नलिखितानां पदानाम् अर्थ वदत –

  1. अवस्थितः
  2. अद्य
  3. ततः परम्
  4. उपविष्टस्य
  5. सम्पति
  6. अधुना

उत्तराणि –

  1. अवस्थितः – स्थित विद्यमान
  2. अद्य – आज
  3. ततः परम्- इसके बाद
  4. उपविष्टस्य-बैठे हुए का
  5. सम्प्रति-वर्तमान में
  6. अधुना-इस समय

लिखितः

प्रश्न 3.
निम्नलिखिताना प्रश्नानाम् उत्तरम् एकेन पदेन लिखत

  1. बोधगया कस्मिन् मण्डले अस्ति ?
  2. सिद्धार्थः कदा बोधि प्राप्तवान् ?
  3. कस्य छायायां बुद्धं तपस्यां कृतवान् ?
  4. मन्दिरे बुद्धस्य पाषाणमूर्तिः कस्मिन् आसने वर्तते ?
  5. बोधगयापार्वे का नदी प्रवहति ?

उत्तराणि

  1. गया मण्डले
  2. वैशाख-पूर्णिमायां
  3. अश्वत्थवृक्षस्य
  4. पद्मासने
  5. निरञ्जना

प्रश्न 4.
कोष्ठात् उचितरूपं चित्वा रिक्तस्थानं पूरयत

  1. विहारराज्यस्य …………………….. मण्डले बोधगया अस्ति । (गया, नवादा)
  2. सिद्धार्थः …………. पूर्णिमायां बोधि प्राप्तवान् । (आषाढ, वैशाख)
  3. बोधगयायां प्राचीनः ……………. वृक्षः वर्तते । (वट, अश्वत्थ)
  4. बुद्धस्य पाषाणमूर्तिः ………….. आसने वर्तते । (पद्म, सिंह)
  5. मगधविश्वविद्यालयस्य मुख्यपरिसरः …………. वर्तते । (गयायाम्, बोधगयायाम्)

उत्तराणि-

  1. गया
  2. वैशाख
  3. अश्वत्थ
  4. पद्म
  5. बोध गयायाम् ।

प्रश्न 5.
निम्नलिखिताना शब्दानां प्रयोगेण संस्कृते वाक्यानि रचयत। ।

  1. बोधगया
  2. अद्य
  3. पाषाणमूर्तिः
  4. भक्तः
  5. प्रशासनम् ।

उत्तराणि

  1. बोधगया-बोधगया बिहार राज्ये अस्ति ।।
  2. अद्य – अद्य अहं विद्यालयं गमिष्यामि ।
  3. पाषाणमूर्ति: – मन्दिरे पाषाणमूर्ति वर्तते ।
  4. भक्तः – भक्तः भजनं करोति ।
  5. प्रशासनम् – प्रशासनं राज्यस्य विकासाय प्रयासं करोति ।

प्रश्न 6.
अर्थानुसारेण पदानि सुमेलयत

उत्तराणि-
(क) – (ii)
(ख) – (i)
(ग) – (iv)
(घ) – (iii)
(ङ) – (vi)
(च) – (v)

प्रश्न 7.
रिक्तस्थानानि पूरयत –

एकवचनम् – द्विवचन – बहुवचन

(क) ग्रामः – ………………. – ……………..
(ख) उपासकः – उपासको – ……………….
(ग) धारयति – धारयत: – ……………….
(घ) करोति – ………………. – ……………….
उत्तराणि –
एकवचनम् – द्विवचन – बहुवचन

(क) ग्रामः – ग्रामौ – ग्रामाः
(ख) उपासकः – उपासको – उपासका:
(ग) धारयति – धारयत: – धारयन्ति
(घ) करोति – कुरुतः – कुर्वन्ति

प्रश्न 8.
अधोलिखितानां पदानां सन्धि सन्धिविच्छेदं वा कुरुत –

  1. तस्य + एव । = ……………………
  2. पद्म + आसने = ……………………
  3. सहस्राधिका: = ……………………
  4. करुणायुक्तश्च = ……………………
  5. तत्रैव = ……………………

उत्तराणि –

  1. तस्य + एव = तस्यैव
  2. पद्म + आसने = पद्मासने
  3. सहस्राधिकाः = सहस्र + अधिका:
  4. करुणायुक्तश्च = करुणायुक्तः + च
  5. तत्रैव = तंत्र + एव

प्रश्न 9.
सत्यम् अथ्रवा असत्यम् लिखत –

  1. बोधगया बिहारस्य गयामण्डले अस्ति ।
  2. राजकुमारः सिद्धार्थः आषाढपूर्णिमायां बोधि प्राप्तवान् ।
  3. अश्वत्थवृक्षस्य समीपमेव बुद्धस्य प्राचीनं महाबोधिमन्दिरं वर्तते ।
  4. बुद्धः वटवृक्षस्य छायायां तपस्यां कृतवान् ।
  5. बोधगयायां जलभन्दिरम् अस्ति ।

उत्तराणि –

  1. बोधगया बिहारस्य गयामण्डले अस्ति । (सत्यम)
  2. राजकुमारः सिद्धार्थः आषाढ़पूर्णिमायां बोधि प्राप्तवान् । (असत्यम्)
  3. अश्वत्थवृक्षस्य ममीपमेव बुद्धस्य प्राचीनं महाबोधिमन्दिरं वर्तते। (सत्यम्)
  4. बुद्धः वटवृक्षस्य छायायां तपस्यां कृतवान् ।। (असत्यम।)
  5. बोधगयायां जलमन्दिरम् अस्ति । (अस्म)

Bihar Board Class 7 Sanskrit बोधगया Summary

[बौद्धधर्म अन्तरराष्ट्रीय स्थिति के कारण महत्त्वपूर्ण है । इस धर्म के अनुयायी बोधगया को भगवान् बुद्ध को ज्ञानस्थली के कारण बहुत आदर की दृष्टि से देखते हैं तथा यहाँ की यात्रा को अपने जीवन का परम लक्ष्य मानते हैं । बोधगया में भगवान बुद्ध का प्राय: चौदह सौ वर्ष पुराना मन्दिर तथा बोधि वृक्ष वर्तमान है । प्रस्तुत पाठ में बोधगया के धार्मिक महत्त्व तथा वर्तमान परिवेश का संक्षिप्त परिचय है ।

बिहारराज्यस्य गयामण्डले …………………. तस्य दर्शनाय आयान्ति ।

शब्दार्थ-बिहारराज्यस्य = बिहार राज्य के । गयामण्डले = गया जिले में । अवस्थितः – स्थित । महतीम् = बड़ी (को) । बोधिम् – ज्ञान को । प्राप्तवान् – प्राप्त किया । ततः परम् = उसके बाद । धारयन्ति – धारण करते हैं/करती हैं । अश्वत्थवृक्षः – पीपल का पेड़ । तस्यैव (तस्य + एव) – उसका ही/उसी का । छायायाम् = छाया में । कृतवान् – किया । तस्मिन् – उसमें । पद्मासने = कमलासन / पद्मासन की अवस्था में । उपविष्टस्य – बैठे हुए का / की । पाषाणमूर्तिः – पत्थर की मूर्ति । सहस्राधिकाः – हजार से अधिक । दर्शनाय – दर्शन के, लिए । आयान्ति = आते हैं।

सरलार्थ-बिहार राज्य के गया जिला में स्थित बोधगया नामक गाँव आज बड़ी प्रसिद्धि प्राप्त कर रहा है । यहीं राजकुमार सिद्धार्थ ने वैशाख पूर्णिमा को ज्ञान प्राप्त किया । इसके पश्चात् वे भगवान् बुद्ध के नाम से प्रसिद्ध हो गए। बौद्धधर्म के सभी उपासक बोधगया के प्रति श्रद्धा धारण करते हैं। आज वहाँ पुराना पीपल का पेड़ है । उसी की छाया में बुद्ध ने तप किया । उस वृक्ष के समीप में ही बुद्ध का प्राचीन महाबोधि मंदिर है । मन्दिर में पद्मासन की अवस्था में बैठे हुए बुद्ध का पत्थर की मूर्ति है । प्रतिदिन हजारों से अधिक भक्तगण उनके दर्शन के लिए आते हैं।

तस्य मन्दिरस्य परिसरः ………………. परिसरस्य भ्रमणं कुर्याम ।

शब्दार्थ-परिसरः – आहाता, स्थान । करुणा – दया । सम्प्रति – इस – समय । निवासिभिः = निवासियों के द्वारा । कृतानि – बनाये गये । शोभन्ने = शोभते हैं । तत्रैव (तत्र + एव) वहीं । अधुना – आजकल । रमणीयम् .. – सुन्दर, मनमोहक । दर्शनीयम् – दर्शन योग्य । स्थलम् – जगह । स्वच्छता । – सफाई। वर्ष यावत् = सालों भर / पूरे साल । पर्यटकाः – यात्री । आत्मानम् = अपने आप को । मन्यन्ते – मानते हैं। समझते हैं । पार्वे – बगल में । प्रवहति – बहती है । शुष्यति = सूख जाती/ जाता है । विकासाय – विकास के लिए । विकास को। भ्रमणम् – घूमना / घूमने का कार्य । परिसरस्य – आहाते का । कुर्याम = (हम) करें ।

सरलार्थ – उस मन्दिर के आहाता शान्तिमय और दया युक्त है । बोधगया में इस समय विभिन्न देशों को निवासियों द्वारा बनाए गए बुद्ध मन्दिर शोभायमान है । जैसे म्यांमार (बर्मा) मन्दिर, थाईमन्दिर, तिब्बत मन्दिर, जापान मन्दिर आदि । वहीं ही मगध विश्वविद्यालय का मुख्य आहाता है । आजकल बोधगया मनमोहक और दर्शनीय स्थान है ।

पूरे आहाता की सफाई और परिवहन की व्यवस्था सुन्दर है । वर्ष भर पर्यटक बोधगया जाकर अपने को धन्य मानते हैं । यहाँ समीप में ही निरंजना नामक नदी बहती है । गर्मी में वह सूख जाती है । प्रशासन बोध गया के विकास के लिए निरन्तर प्रयत्न कर रहा है । हमलोग भी वहाँ जाकर आहाता का दर्शन करें ।

व्याकरणम्

सन्धि-विच्छेदः

  1. तस्यैव = तस्य + एव (वृद्धि सन्धि, स्वर सन्धि)
  2. पद्मासने = पद्म + आसने (दीर्घ सन्धि, स्वर सन्धि)
  3. करुणायुक्तश्च = करुणायुक्तः + च (विसर्ग सन्धि)
  4. सहस्राधिकाः = सहस्र + अधिकाः (दीर्घ सन्धि, स्वर सन्धि)

प्रकृति – प्रत्यय-विभागः

Previous Post Next Post