Advertica

 Bihar Board Class 8 Sanskrit व्याकरणम् संस्कृत-सम्भाषणम्

BSEB Bihar Board Class 8 Sanskrit व्याकरणम् संस्कृत-सम्भाषणम्

  1. सुप्रभातम् = सुप्रभात (Good Morning)
  2. प्रणमामि नमस्ते/नमस्कारः = नमस्ते, प्रणाम
  3. शुभरात्रिः = शुभरात्रि (Good-night)
  4. धन्यवादाः = धन्यवाद
  5. अस्तु/आम् = जो हाँ / ठीक है
  6. स्वागतम् = स्वागत
  7. चिन्तामास्तु = कोई बात नहीं
  8. क्षम्यताम् = क्षमा करें
  9. अथ किम् ? = और क्या ?
  10. भवतु = जी!
  11. आगच्छतु = आइए
  12. उपविशतु = बैठिए
  13. किम् अन्यत् ? = और क्या?
  14. तथैव अस्तु = जी हाँ । ऐसा ही हो
  15. भवत: नाम किम् ? = आपका (पुं.) नाम क्या है?
  16. मम नाम रोहितः अस्ति = मेरा नाम रोहित है।
  17. भवत्याः नाम किम् ? = आपका (स्त्री.) नाम क्या है ?
  18. मम नाम शाम्भवी = मेरा नाम शाम्भवी है।
  19. आगच्छानि महोदय ? = श्रीमान्, क्या मैं आऊँ?
  20. स्वैरम् आगच्छ = सहर्ष आ जाओ
  21. जलं पातुं गच्छानि किम् = क्या मैं जल पीन जाऊँ?
  22. त्वं कस्मिन् विद्यालये पठसि ? = तुम किस विद्यालय में पढ़ते हो?
  23. अहं मध्यविद्यालय पठामि = मैं मध्यविद्यालय में पढ़ता हूँ।
  24. त्वं कस्यां कक्षायां पठसि? = तुम किस कक्षा में पढते हो?
  25. अहं अष्टमकक्षायां पठामि = मैं आठवीं कक्षा में पढ़ता हूँ।
  26. तव विद्यालये कति शिक्षकाः सन्ति ? = तुम्हारे विद्यालय में कितने.. शिक्षक हैं?
  27. मम विद्यालये दश शिक्षकाः सन्ति= मेरे विद्यालय में दस शिक्षक हैं।
  28. तव पितुः नाम किम् ? = तुम्हारे पिता का क्या नाम है ?
  29. मम पितुः नाम श्रीरविदासः अस्ति = मेरे पिता का नाम श्री रविदास है।
  30. इदानीं कः समयः ? = इस समय क्या बजा है?
  31. इदानीं त्रिवादनम् अस्ति = अभी तीन बजे हैं।
  32. अहं सपादत्रिवादने गमिष्यामि = मैं सवा तीन बजे जाऊँगा।
  33. पादोन-षड्वादने जलपानं करिष्यामि = पौने छह बजे जलपान करूँगा।
  34. सार्ध-नववादने विद्यालयं गमिष्यामि = साढ़े नव बजे विद्यालय जाऊँगा।
  35. सोमवासरे कः दिनाङ्कः भविष्यति ? = सोमवार को कौन-सी तिथि (तारीख) होगी?
  36. सोमवासरे पञ्चदश दिनाङ्कः अस्ति = सोमवार को पन्द्रह तारीख है।
  37. एकविंशतिदिनाङ्के कः वासरः ? = इक्कीस तारीख को कौन सा वार (दिन) होगा?
  38. एकविंशतिदिनाङ्के रविवासरः भविष्यति इक्कीस तारीख को रविवार होगा।
Previous Post Next Post