bseb sanskrit 8 class book solution | सदाचार

 bseb sanskrit 8 class book solution | सदाचार

bseb sanskrit 8 class book solution | सदाचार

sanskrit 8 class book solution

वर्ग – 8

विषय – संस्कृत

पाठ 12 – सदाचार

सदाचार
( आदर्श दिनचर्या का प्रकाशन )
[ जीवन में सदाचार ….ग्रन्थों से किया गया है । ] 

1. नापृष्टः ………………..जडवल्लोकमाचरेत् ।

अर्थ – बिना पूछे किसी से नहीं बोलना चाहिए और यदि किसी के द्वारा जबरदस्ती पूछा जा रहा हो तो मेधावी लोग जानते हुए में भी मूर्ख के तरह संसार में आचरण करते हुए चुप रहें ।

2. अभिवादन शीलस्य ………यशो बलम्।।

अर्थ – अभिवादन करने का स्वभाव रखने वाले का और बड़े – बुजुर्गों ( वृद्ध लोगों ) की सेवा करने वालों का चार चीज बढ़ते हैं — आयु , विद्या , यश और बल ।

3. वित्तं बन्धुर्वयः………………..……. यदुत्तरम् ॥

अर्थ – धन , बान्धव , उम्र , कर्म और विद्या ये पाँच मान पाने की चीजें हैं । इनमें से हरेक के बाद जो दूसरे हैं वे श्रेष्ठ हैं । अर्थात् विद्या मापे पाने का सर्वश्रेष्ठ साधन है ।

4. बाहो मुहूर्ते…….……………..…भवेत।।

अर्थ – आयु और स्वास्थ्य रक्षा के लिए ब्रह्म मुहूर्त में उठना चाहिए । शरीर की चिन्ता करते हुए नित्य क्रिया का सम्पादन करना चाहिए ।

5. आचार्यश्च पिता चैव …………………………..……….कल्याणकामिना ।

अर्थ – कल्याण चाहने वाले लोग अपने को विवश जानकर भी आचार्य ( गुरु ) , पिता , माता , भाई और अन्य बड़े लोगों का अपमान नहीं करें ।

6. विषादप्यमृतं ………………. काञ्चनम् ॥

अर्थ – विष से अमृत को प्राप्त हो , छोटा बच्चा से सुभाषित ( अच्छे वचन ) मिले , शत्रु से भी अच्छा आचरण की सीख मिले तथा अपवित्र स्थान या अपवित्र व्यक्ति से भी सोना मिले तो ग्रहण कर लेना चाहिए ।

7. सर्वलक्षणहीनोऽपि ……………जीवति ।।

अर्थ — सभी शुभ लक्षणों से हीन होकर भी जो व्यक्ति सदाचारवान है , श्रद्धावान है और ईर्ष्या रहित है वह व्यक्ति सौ वर्षों तक जीवित रहता है ।

8. सर्वेषामेव ……………………शुचिः ॥

अर्थ — सभी प्रकार के पवित्रताओं में धन की पवित्रता को श्रेष्ठ कहा गया है जो धन पक्ष में पवित्र है वही पवित्र है । मिट्टी पानी से बार – बार शुद्ध करने से कोई शुद्ध ( पवित्र ) नहीं होता है ।




शब्दार्थ –
नापृष्टः ( न + अपृष्टः ) = बिना पूछे नहीं ।कस्यचित् =  किसी का/ के/ की   । ब्रूयात् = बोलना
चाहिए । चान्यायेन ( च + अन्यायेन ) = और अन्याय / जबरदस्ती से । पृच्छतः = पूछते हुए का । जानन्नपि ( जानन् + अपि ) = जानता हुआ भी । जडवल्लोकमाचरेत् = मूर्ख की तरह संसार में आचरण करना चाहिए । अभिवादनशीलस्य = अभिवादन करने वाले का । वृद्धोपसेविनः ( वृद्ध + उपसेविनः ) = बूढ़ों की सेवा करने वालों का / की / के । वर्धन्ते = बढ़ते हैं । वयः = उम्र । वित्तं = धन । मान्यस्थानानि = आदरणीय , सम्मान के पात्र । गरीयो ( गरीयः ) = श्रेष्ठ , बढ़कर । यदुत्तरम् ( यत् + उत्तरम् ) = जो उत्तर । ब्राह्मे = ब्रह्मवेला में , सूर्योदय से पूर्व के समय में । मुहूर्ते = वेला में , 1 मुहूर्त = 24 मिनट । बुध्येत = जागना चाहिए । रक्षार्थमायुषः = आयु की रक्षा के लिए । निर्वयं = पूरा करके / सम्पन्न करके । कृतनित्यक्रियो = जिसने नित्य क्रिया कर हो ( ऐसा व्यक्ति ) । आचार्यः = गुरु , शिक्षक । नार्तेनाप्यवमन्तव्याः ( न + आतेन + अपि + अवमन्तव्याः ) = आर्त ( विवश / बेचैन / पीडित ) होकर भी अपमान नहीं करना चाहिए । पुंसा = व्यक्ति द्वारा । कल्याणकामिना = कल्याण चाहने वाला । विषादष्यमृतम् ( विषात् + अपि + अमृतम् ) = जहर से भी अमृत । ग्राह्यम् = ग्रहण करना चाहिए , लेना चाहिए । बालादपि ( बालात् + अपि ) = बच्चे से भी । सुभाषितम् = अच्छे वचन । अमित्रादपि ( अमित्रात् + अपि ) = शत्रु से भी । काञ्चनम् = सोना , स्वर्ण को । यः = जो । सर्वलक्षणहीनोऽपि = सभी लक्षणों से हीन भी । सदाचारवान् = अच्छे आचरण वाला । अनसूयश्च अन् + असूयः + च ) = और ईर्ष्यारहित / डाह न करनेवाला । शौचानामर्थशौचम् ( शौचानाम् + अर्थशौचम् ) = पवित्रताओं में धन की पवित्रता । स्मृतम् = कहा गया है । शुचिः = निश्चय ही । मृद्वारि = मिट्टी एवं जल । सद्वृत्तम् = अच्छा व्यवहार । अमेध्यादपि = अपवित्र से भी । काञ्चनम् = सोना ( स्वर्ण ) को ।

व्याकरणम्

नापृष्टः = न + अपृष्टः ( दीर्घ सन्धि ) ।
चान्यायेन = च + अन्यायेन ( दीर्घ सन्धि ) । ( व्यंजन सन्धि ) ।
वृद्धोपसेविनः = वृद्ध + उपसेविन : ( गुण सन्धि ) । आयर्विद्या = आयु : + विद्या ( विसर्ग संधि )
यदुत्तरम्=यत्+ उत्तरम् ( व्यञ्जन सन्धि ) । रक्षार्थमायुषः = रक्षा + अर्थम् + आयुषः ( दीर्घ सन्धि ) ।
आचार्यश्च =आचार्यः + च ( विसर्ग सन्धि ) । नार्तेनाम्यवमन्तव्याः = न + आर्तेन + अपि + अवमन्तव्याः ( दीर्घ सन्धि , यण सन्धि ) । विषादप्यमृतम् = विषात् + अपि + अमृतम् ( व्यंजन संधि , यण सन्धि ) ।
बालादपि = बालात् + अपि ( व्यञ्जन – सन्धि ) । सद्वृत्तममेध्यादपि = ( सत् + वृत्तम् । + अपि ) ( व्यजन सन्धि ) ।
सदाचारवान् = सत् + आचारवान् ( व्यञ्जन सन्धि ) । अनसूयश्च = अन् + असूय : + च ( विसर्ग सन्धि ) । शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।

प्रकृति – प्रत्यय – विभागः

ब्रूयात् =√ ब्रून् विधिलिङ् लकार , प्रथम पुरुष , एकवचन
पृच्छतः=√ प्रच्छ + शतृ , पञ्चमी / षष्ठी , एकवचन आचरेत्= आ + √चर विधिलिङ् लकार , प्रथम पुरुष , एकवचन
वर्धन्ते = √वृध् लट्लकार , प्रथम पुरुष , बहुवचन बुध्येत = √बुध विधिलिङ् लकार , प्रथम पुरुष , एकवचन
निर्वर्त्य = निर् +√वृत + ल्यप्
ग्राह्यम्=√ ग्रह + ण्यत् नपुंसकलिङ्ग , एकवचन
जानन्=√ज्ञा + शतृ
श्रद्धावान् =श्रद्धा + मतुप
स्मृतम् =√स्मृ + क्त , नपुंसकलिङ्ग , एकवचन
अवमनतव्याः=अव + √मन् + तव्यत् स्वी . / पुं . बहुवचन
आचारवान्=आ+√चर् + क्तवतु




अभ्यासः

मौखिक
1. पूर्णवाक्येन उत्तरत-
( क ) कस्य चत्वारि वर्धन्ते ?
उत्तरम् – अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । ( ख ) अभिवादन शीलस्य कानि चत्वारि वर्धन्ते । उत्तरम् – अभिवादन शीलस्य आयु : विद्या यश : बलम् च वर्धन्ते ।
( ग ) कति मान्य स्थानानि सन्ति ?
उत्तरम् – पञ्च मान्य स्थानानि सन्ति ।
( घ ) पञ्च मान्य स्थानानि कानि सन्ति ?
उत्तरम् – वित्तं , बन्धुः , वर्गः कर्मः विद्या च एतानि पञ्च मान्य स्थानानि सन्ति ।
( ङ ) कदा बुध्येत् ?
उत्तरम् -ब्रह्म मुहूर्ते बुध्येत् ।

2. सुस्पष्टम् उच्चारयत ( साफ – साफ उच्चारण करें । )
प्रश्नोत्तरम् —
ब्रूयात्        बूयाताम्         बुयुः
आचरेत्     आचरेताम्      आचरेयुः
भवेत्        भवेताम्          भवेयुः

3. पठत
न मित्रम्  = अमित्रम्
न मेघ्यम् = अमेघ्यम्
न असूया = अनसूया
न पृष्ठः    = अपृष्ठ:
न न्यायेन = अन्यायेन
न उचितम् = अनुचितम्  ।

लिखित

4. उदाहरणानुरूपं वाक्यानि रचयत –

नित्यं = वयं नित्यं विद्यालयं गच्छामः ।
पिता = पिता पुत्रेण सह गच्छति ।
स्वस्थः= सः स्वस्थः अस्ति ।
काञ्चनम् = काञ्चनम् सर्वे इच्छन्ति ।
जीवति = यस्य कीर्ति सः जीवति ।
रक्षार्थम् =देशस्य रक्षार्थम् अहं जीवामि ।

5. मेलनं कुरुत

प्रश्नोत्तरं
सदाचारः =श्रेष्ठः
मेधावी = कस्यचित् वंशस्य पूर्वपुरुषः
सुभाषितम्= समय – विभागः
पूर्वजः = सुन्दरं वचनम्
गरीबः = सज्जननां व्यवहारः
मुहूर्तः = यः कञ्चित् विलक्षणसंस्कारं धारयति ।

6. प्रश्नानाम् उत्तराणि लिखतः
( क ) कल्याणकामिना के नावमन्तव्याः ?
उत्तरम्- कल्याणकामिना आचार्यः पिता माता भ्राता पूर्वजः च नावमन्तव्याः ।
( ख ) कस्मात् अमृतं ग्राह्यम् ?
उत्तरम् – विषात् अमृतं ग्राह्यम् ।
( ग ) किम शौचं श्रेष्ठं स्मृतम् ?
उत्तरम् – अर्थ शौचं श्रेष्ठ स्मृतम् ।
( घ ) कः शतं वर्षाणि जीवति ?
उत्तरम् -यः सदाचारः श्रद्धावान् अनसूयश्च नरः सः शतं वर्षाणि जीवति ।
( ङ ) अपृष्टः किन्न कुर्यात् ?
उत्तरम् – अपृष्टः कस्यचिद् न ब्रूयात् ।

7. वर्णान् संयोज्य लिखत
यथा – व + इ + + त् + अ + म् = वित्तम

1. ब् + र् + आ + ह् + म् + अ = ब्राह्मः
2. म् + उ + ह् + ऊ + र् + त् + अ = मुहूर्तः
3. श् + र् + अ + द्+ ध् + आ = श्रद्धाः
4. श् + अर + इ + ग् + आ + र् + अ = श्रृंगार 5.3+ ज्+ ज् + व् + अ + ल् + अ = उज्जवलः

8. उदाहरणानुसार पदानि पृथक् कुरुत-
यथा- सर्वेषामेव = सर्वेषाम् + एव
उत्तरम्
लोकमाचरेत् = लोकम् + आचरेत् ।
। रक्षार्थमायुषः = रक्षार्थम् + आयुषः
वृत्तममेध्यात् = वृत्तम् + अमेध्यात् ।
प्रथममेव = प्रथमम् + एव
शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।

9. मञ्जूषायाः पदानि संयोज्य वाक्यानि रचयत –
( विशालः , गंगायाः , पूर्वभागे , मध्ये , तटे , गंगा , पर्वतानाम् । )
यथा – भारतस्य उत्तरभागे कश्मीर राज्यम् अस्ति । ( क ) भारतस्य पूर्वभागे वंग प्रदेशः अस्ति ।
( ख ) बिहारस्य मध्य गंगानदी प्रवहति ।
( ग ) वंगोपसागरस्य तटे गंगा नदी प्रवहति ।
( घ ) तीरे गंगायाः वाराणसी अस्ति ।
( ङ ) पाटलिपुत्रस्य उत्तरभागे गंगा प्रवहति ।
( च ) शोणनदः अतीव विशालः वर्त्तते ।
( छ ) हिमालयः पर्वतानां राजा कथ्यते ।

10. मंजूषातः क्रियापदानि चित्वा रिक्तस्थानानि
पूरयत
( विराजते , चलत , भविष्यति , निवसामः , निवससि , आसन् )
यथा – वयं भारतवर्षे निवसामः ।
( क ) त्वं कस्मिन् ग्राम निवससि ?
( ख ) पाटलिपुत्रं मंगायास्तटे विराजते ।
( ग ) राज्ञो दशरथस्य चत्वारः पुत्राः आसन् ।
( घ ) भूयं अस्माभिः सह विद्यालयं चलत् ।
( ङ ) अस्माकं विद्यालये श्वः वार्षिकोत्सवः भविष्यति ।
                    योग्यता – विस्तारः
पाठ से सम्बद्ध

प्राचीन काल से भारतीय संस्कृति में शिष्ट आचरण या सदाचार पर बल दिया गया है । इस देश की परम्परा में जिस व्यवहार से सामाजिक सामंजस्य बना रहे , दूसरे लोग प्रसन्नता का अनुभव करें तथा जो अनुकरणीय हो उसे सदाचार के अन्तर्गत रखा जाता था । विभिन्न पुराणों में दैनिक जीवन में पालने योग्य ऐसे नियमों की लम्बी – लम्बी सूचियाँ दी गयी हैं । भौतिक युग में उनमें कुछ हास्यास्पद या व्यङ्ग्य का पात्र भी बन गई हैं । किन्तु अधिकांश आचरण समय.   से खरे उतरे हैं । जैसे बड़े लोगों का सम्मान करना , सत्संगति , आर्थिक ऋजुता ( ईमानदारी ) , सत्य का पालन , ज्ञान के प्रति उत्सुकता इत्यादि । इनको आज के नीतिशास्त्री ” मानवमूल्य ” मानते हैं ।
पाठ में दिये गये पद्यों का मूल भाव निम्नांकित है- श्लोक 1. विद्वान् को सही समय और पात्र के समक्ष बोलना चाहिए ।
श्लोक 2 .अभिवादन एवं बड़ों की सेवा का सत्फल । श्लोक 3. सम्माननीय वस्तुओं का तारतम्य धन से लेकर चिद्या तक ।
श्लोक 4 .प्रातःकालीन स्वास्थ्यप्रद कार्य ।
श्लोक 5. संकट में भी तिरस्कार न करने योग्य व्यक्ति!
श्लोक 6 .अच्छी वस्तुओं के उद्भव स्थान की चिन्ता नहीं करनी चाहिए ।
श्लोक 7 .सदाचारी की प्रशंसा ।
श्लोक 8. धनविषयक पवित्रता का महत्त्व ।

व्याकरण से सम्बद्ध :

संख्यावाचक शब्द ( 76 से 100 तक ) – पूर्व पाठ में दिये गये संकेतों के अनुसार इन संख्याओं का भी प्रयोग होता है । कुछ संख्याओं के दो – दो रूप होते हैं , विशेष रूप से द्वि और अष्ट से जुड़ने वाले शब्द तथा शून्ययुक्त संख्या के पूर्व के शब्द । इनपर ध्यान देना चाहिए । यद्यपि कोई एक रूप ही लोकप्रिय होता है तथापि वाद की भाषाओं में विकास की दृष्टि से दोनों विकल्पों का महत्व है।
76 षट्सप्ततिः
77 सप्तसप्ततिः
78 अष्टासप्ततिः / अष्टसप्ततिः
79 नवसप्ततिः / एकोनाशीतिः
80 अशीतिः
81 एकाशीतिः
82 द्वयशीतिः
83 त्रयशीतिः
84 चतुरशीतिः
85 पञ्चाशीतिः
86 घडशीतिः
87 सप्ताशीतिः
88 अष्टाशीतिः
89 नवाशीति : / एकोननवतिः
90 नवतिः
91 एकनवतिः
92 द्वानवति द्विनवतिः
93 त्रयोनवतिः / त्रिनवतिः
94 चतुर्नवतिः
95 पञ्चनवतिः
96 षण्णवतिः
97 सप्तनवतिः
98 अष्टनवति:
99नवनवतिः / एकोनशवत्
100 शतम्

Previous Post Next Post