NCERT Class 10 Sanskrit Chapter 6 सुभाषितानि
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि
अभ्यासः
प्रश्न 1.
एकपदेन उत्तरं लिखत-
(क) मनुष्याणां महान् रिपुः कः?
उत्तराणि:
आलस्यं
(ख) गुणी किं वेत्ति?
उत्तराणि:
गुणं
(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तराणि:
महताम्
(घ) पशुना अपि कीदृशः गृह्यते?
उत्तराणि:
उदीरितोऽर्थः
(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तराणि:
सविता
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) केन समः बन्धुः नास्ति?
उत्तराणि:
उद्यमेन समः बन्धुः नास्ति।
(ख) वसन्तस्य गुणं क: जानाति?
उत्तराणि:
पिक: वसन्तस्य गुणं जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तराणि:
परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।
(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि:
नराणां प्रथमः शत्रुः क्रोधः।
(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि:
सुधियः सख्यं सुधीभिः सह भवति।
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तराणि:
अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।
प्रश्न 3.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?
उत्तराणि:
य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?
(ख) ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।
उत्तराणि:
विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।
प्रश्न 4.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तराणि:
अनुक्तमप्यूहति पण्डितो जनः।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तराणि:
समान-शील-व्यसनेषु सख्यम्।
(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तराणि:
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तराणि:
सम्पत्तौ च विपत्तौ च महतामेकरूपता।
प्रश्न 5.
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
(क) गुणी गुणं जानाति। (बहुवचने)
उत्तराणि:
गुणिनः गुणान् गुणानि जानन्ति।
(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तराणि:
पशुना उदीरितः अर्थः गृहयते।
(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तराणि:
मृगः मृगेण सह अनुव्रजति।
(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तराणि:
केन छाया निर्वायते।
(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तराणि:
एषः एव अग्नि शरीर दहति।
प्रश्न 6(अ).
सन्धि / सन्धिविच्छेदं कुरुत-
(क) न + अस्ति + उद्यमसम: – ___________
उत्तराणि:
नास्त्युद्यमसमः
(ख) ___________ + ___________ – तस्यापगमे
उत्तराणि:
तस्य + अपगमे
(ग) अनुक्तम् + अपि + ऊहति – ___________
उत्तराणि:
अनुक्तमप्यूहति
(घ) ___________ + ___________ – गावश्च
उत्तराणि:
गावः + च
(ङ) ___________ + ___________ – नास्ति
उत्तराणि:
न + अस्ति
(च) रक्तः + च + अस्तमये – ___________
उत्तराणि:
रक्तश्चास्तमये
(छ) ___________ + ___________ – योजकस्तत्र
उत्तराणि:
योजक: + तत्र
प्रश्न 6(आ).
समस्तपदं/विग्रहं लिखत-
(क) उद्यमसमः – ___________
(ख) शरीरे स्थितः – ___________
(ग) निर्बल: – ___________
(घ) देहस्य विनाशाय – ___________
(ङ) महावृक्षः – ___________
(च) समानं शीले व्वसनं येषां तेषु – ___________
(छ) अयोग्यः – ___________
उत्तराणि:
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:
प्रश्न 7(अ).
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
(क) प्रसीदति – ___________
(ख) मूर्खः – ___________
(ग) बली – ___________
(घ) सुलभः – ___________
(ङ) संपत्ती – ___________
(च) अस्तमये – ___________
(छ) सार्थकम् – ___________
उत्तराणि:
(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्
प्रश्न 7(आ).
संस्कृतेन वाक्यप्रयोगं कुरुत-
उत्तराणि:
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।
परियोजनाकार्यम-
(क) उद्यमस्य महत्वं वर्णयतः पञ्चश्लोकान् लिखत।
अथवा
कापि कथा या भवद्भिः पठिता स्यात् यस्याम् उद्यमस्य महत्वं वर्णितम् ता स्वभाषया लिखत।
(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वभाषया लिखत।
विद्यार्थी स्वयं करें।
योग्यताविस्तारः
संस्कृत कृतियों के जिन पद्यों या पद्यांशों में सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है। उन पद्यों को सुभाषित कहते हैं यह पाठ ऐसे दस सुभाषितों का संग्रह है जो संस्कृत के विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।
1. तत्पुरुष समास
- शरीरस्थः – शरीरे स्थितः
- गृहस्थः – गृहे स्थितः
- मनस्स्थः – मनसि स्थितः
- तटस्थः – तटे स्थितः
- कूपस्थः – कूपे स्थितः
- वृक्षस्थः – वृक्षे स्थितः
- विमानस्थः – विमाने स्थितः
2. अव्ययीभाव समास
- निर्गुणम् – गुणानाम् अभावः
- निर्मक्षिकम् – मक्षिकाणाम् अभावः
- निर्जलम् – जलस्य अभाव:
- निराहारम् – आहारस्य अभाव:
3. पर्यायवाचिपदानि
- शत्रुः – रिपुः, अरिः, वैरिः
- मित्रम् – सखा, बन्धुः, सुहृद्
- वह्निः – अग्निः, दाहकः, पावकः
- सुधियः – विद्वांसः, विज्ञाः, अभिज्ञाः
- अश्वः – तुरगः, हयः, घोटक:
- गजः – करी, हस्ती, दन्ती, नागः
- वक्षः – द्रुमः, तरुः, महीरुहः, विटपः, पादपः
- सविता – सूर्यः मित्र: दिवाकरः, भास्करः
मन्त्रः ‘मननात् त्रायते इति मन्त्रः।’
अर्थात् वे शब्द जो सोच-विचार कर बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्र + अच् (किसी भी देवता को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र, वेद का पाठ तीन प्रकार का है-यदि छन्दोबद्ध और उच्च स्वर से बोला जाने वाला है तो ‘ऋक् ‘ है, यदि गद्यमय और मन्दस्वर में बोला जाने वाला है तो यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है (प्रार्थनापरक) यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो-‘ॐ नमः शिवाय’ आदि। पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द का प्रयोग हुआ है।
Summary Translation in Hindi and English
पाठपरिचय – संस्कृत कृतियों के जिन पद्यों (श्लोको) या पद्यांशों में सार्वभौमिक सत्य को बहुत ही अच्छे ढंग से प्रस्तुत किया गया है। उन पद्यों को सुभाषित सुभाषितों कहा जाता है। प्रस्तुत पात में 10 सुभाषितों का संग्रह है। जो संस्कृत के विभिन्न ग्रंथो का संकलन है इनमें परिश्रम का महत्व क्रोध से हानि सभी वस्तु की उपादेयता व बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
अन्वतः – मनुष्याणां शरीरस्थ महान् रिपुः आलस्यम् उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।
शब्दार्थः – उद्यमसम: – परिश्रमसम (परिश्रम के समान), रिपुः – शत्रुः (दुश्मन), अवसीदति – दुखं अनुभवति (दुःख) होता है।
व्याख्याः – आलस्य शरीर में रहने वाला महान शत्रु है। परिश्रम के समान कोई भाई नहीं है जिसे करके कोई दु:खी नहीं होता।
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ॥2॥
अन्वयः – गुणी गुणं वेति निर्गुण (गुणं) न मूषक न वेन्ति, बली बल, वेन्ति,. निर्बल: बलं न वेन्ति वसन्तस्य गुण पिक: वेन्ति वायसः न वेन्ति, सिहस्य बलं करी (वेन्ति) मूषक: न।
शब्दार्थ: – वेन्ति – जानाति (जानता है), पिकः – को किलः वायसः – काकः (कौआ), करी – गजः (हाथी) कोयल
व्याख्या: – गुणवान गुणों को जानता है गुणहीन नहीं, बलवान बल को जानता है बलहीन नहीं, बसन्त ऋतु के गुण को कोयल जानती है। कौआ नहीं उसी प्रकार शेर के बल को हाथी जानता है, चूहाँ नहीं।
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ॥3॥
अन्वतः – य: निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) तं जनः कंथ परितिपोषयिष्यता
शब्दार्थ: – निमित्तम – कारणम् (कारण), प्रकुष्यति – अति कुष्यति (अधिक क्रोध करता है). ध्रुवम् निश्चितम् (निश्चित रूप से). अपगमे – समाप्ते (समाप्त होने पर), अकारणद्वेषि मन: – अकारणद्वेषिचितः (अकारण द्वेषकारी मन वाला). परितोषयतिष्यति – परिनन्दयिष्यति (सन्तुष्ट करेगा)।
व्याख्या – जो कारण को लक्ष्य करके (जानकर/देखकर) क्रोधित होता है, वह उस (कारण) के हट जाने पर निश्चय ही प्रसन्न हो जाता है। जिसका मन अकारण द्वेष करता है, उसे व्यक्ति कैसे प्रसन्न करेगा?
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डिजोजनः,
परेडिग्तज्ञानफला हि बुद्धयः ।4।।
अन्वयः – पशुना अपि उदीरितः अर्थः गुह्यते, हयाः नागाः च बोधिताः (भार) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति बुद्धयः परेगितज्ञानफलाः भवन्ति।
शब्दार्थः – उदीरित: – उक्तः कथितः (कहा हुआ)। गृह्यते – प्राप्यते (पाया जाता है) हया: – अश्वाः, तुरगाः (घोड़े)। नागा: – हस्तिनः, गजाः (हाथी अनेक), वहन्ति – नयन्त (वहन करते (दोते ) हैं)। ऊहति – निर्धारयति (अनुमान लगाता है)। इङ्गितज्ञानफला: – (संकेत युक्त ज्ञानरूपी फल वाले)।
व्याख्या – बताया गया विषय (आदेश) पशु के द्वारा भी ग्रहण कर लिया जाता है। घोड़े और हाथी बोधित होकर भार ढोते हैं। विद्वान् व्यक्ति न कहे गए विषय का भी अनुमान कर लेता है। बुद्धियाँ दूसरों के द्वारा किए गए संकेत से उत्पन्न ज्ञान रूपी फल को पा लेती हैं अर्थात् दूसरों के संकेतों से ही गूढ विषय को जान लेती हैं।
क्रोधी हि शुत्रः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।।
यथास्थितः काष्ठागतो हि वहिः,
स एव वह्निर्वहते शरीरम्॥5॥
अन्वयः – नराणां देहविनाशाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थिः वहिः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीर दहते।
शब्दार्थः – देहस्थित: – कायस्थ, देहस्थः (शरीर में स्थित)। काष्ठगत: – दारुगतः (लकड़ी में स्थित)। वनिः – पावकः, अग्निः (अग्नि)। वहते – ज्वालयति (जलाता है)।
व्याख्या – लोगों के शरीर के सर्वनाश के लिए प्रथम शत्रु देह में स्थित क्रोध है जैसे काष्ठ (लकड़ी) में स्थित (लगी हुई) आग लकड़ी को ही जलाती है उसी प्रकार (शरीर में स्थित क्रोध) शरीर को जलाता है।
मृगा मृगैः सडग्मनुव्रमजान्त,
गावश्च गोभिः तुरगास्तुरः।
मूर्खाश्चमूखैःसुधियःसुधीभिः,
समान – शील – व्यसनेषु सख्यम्।।6।।
अन्वयः – मृगाः मृगैः सह, गावश्च गोभिः सह तुरगाः तुरङ्गैः सह. मुर्खाः मुखैः सह, सुधियः, सुधीभि सह अनुव्रजन्ति। सख्यम् समानशीलव्यसनेषु (भवति)।
शब्दार्थ: – अनुव्रजन्ति – अनुगच्छन्ति (पीछे – पीछे चलते हैं)। गाव: – धेनवः (गायें)। तुरगाः – अश्वाः, हयाः (घोडे)। सुधियः – विद्वांसः (विद्वान्), शीलम् – आचरणम्, चरित्रम् (आचरण, चरित्र)। व्यसनेषु – स्वभावे (स्वभाव में, आदत में)।
व्याख्या – हरिण हरिणों के साथ, गायें गायों के साथ, घोड़े घोड़ों के साथ, मुर्ख मूखों के साथ और विद्वान् विद्वानों क साथ ही रहा करते हैं। मित्रता समान आचरण व समान स्वभाव (आदत) वालों में ही होती है।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥7॥
अन्वयः – फलच्छया – समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन नियार्यते।
शब्दार्थ: – सेवितव्यः – आश्रयितव्यः (आश्रय लेना चाहिए). समन्वितः – युक्त (युक्त)। दैवात् – भाग्यात् (भाग्य से)। निवार्यते – अपवार्यते, बाध्यते (रोका जाता है।)
व्याख्या – फल और छाया से युक्त विशाल वृक्ष का ही आश्रय लेना चाहिए। भाग्य (दुर्भाग्य) से यदि (वृक्ष पर) फल नहीं हैं, तो (भी) छाया (भला) किससे रोकी जा सकती है। अर्थात् छाया तो आसानी से मिल जाती है
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।8।।
अन्वयः – अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः नास्ति, तत्र योजकः दुर्लभः।
शब्दार्थ: – अमन्त्रम् – मन्त्रहीनम् (मन्त्र रहित)। मूलम् – जडम् (मूल)। दुर्लभः – दुष्प्राप्यः (दुर्लभ)।
व्याख्या – मन्त्र रहित (अक्षर वास्तव में) अक्षर नहीं हैं। औषध रहित (जड़ वास्तव में) जड़ नहीं है। अयोग्य (पुरुष वास्तव में) पुरुष नहीं है। वहाँ ढूढने वाला दुर्लभ होता है।
संपतौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्त श्रास्तमये तथा ।।9।।
अन्वयः – महताम् संपतौ च एकरूपता भवति।
यथा – सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।
शब्दार्थ: – महताम् – हात्मनाम् (महात्माओं का)। सविता – सूर्यः, रविः (सूर्य)। रक्तः – लोहितः, शोणः (लाल)।
व्याख्या – सम्पत्ति और विपत्ति में महापुरुष एक समान ही रहते हैं। जैसे सूर्य उदय के समय भी लाल होता है तथा अस्त के समय भी लाल ही होता है
विचित्रे खलु सिंसारे नास्ति किञ्चित्रिरर्थकम्।
अश्वचेद् धावने वीरः भारस्य वहने खरः।।10।।
अन्वयः – विचित्रे संसारे खल किञ्चित निरर्थक नास्ति। चेत् धावने वीरः (ताहि) भारस्य बहने खरः (वीरः) अस्ति।
शब्दार्थः – निरर्थकम् – वृथा, व्यर्थम् (व्यर्थ)। खर: – गर्दभः (गधा)।
व्याख्या – इस विचित्र संसार में कुछ भी व्यर्थ नहीं है। घोड़ा यदि दौड़ने में वीर (श्रेष्ठ) है तो गधा भार ढोन में श्रेष्ठ है।
लोकानाम अन्वयः
1. मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्। उद्यमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।
2. गुणी गुणं वेत्ति, निर्गुणः (गुणं) न वेत्ति, बली बलं वेत्ति, निर्बलः (बल) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), मुषक: न।
3. यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुव प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) जनः तं कथं परितोषयिष्यति।
4, पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागाः च बोधिताः (भार) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति, बुद्धयः परेग्तिज्ञानफलाः भवन्ति।
5. नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीरं दहते ।।
6. मृगाः मृगैः सह, गावश्च गोभिः सह, तुरगाः तुरगैः सह, मूर्खाः मूर्खः सह, सुधियः सुधीभिः सह अनुव्रजन्ति। समानशीलव्यसनेषु सख्यम् (भवति)।
7. फलच्छाया समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।
8. अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्य: पुरुषः नास्ति, तत्र योजक: दुर्लभः।
9. महताम् संपत्तौ विपत्तौ च एकरूपता भवति। यथा – सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।
10. विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति ।