NCERT Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 15 प्रहेलिकाः
अभ्यासः
प्रश्न 1.
श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) सीमन्तिनीषु का _________ राजा ___________ गुणोत्तमः?
(ख) कं सञ्जघान _________ का _________ गङ्गा?
(ग) के _________ कं _________ न बाधते शीतम्।
(घ) वृक्षाग्रवासी न च _________, _________ न च शूलपाणिः।
उत्तरम्:
(क) सीमन्तिनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः?
(ख) कं सञ्जघान कृष्णः? का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरता:? कं बलवन्तं न बाधते शीतम्?
(घ) वृक्षाग्रवासी न च पक्षिराजः, त्रिनेत्रधारी न च शूलपाणिः।
प्रश्न 2.
श्लोकाशान् योजयत-
उत्तरम्:
प्रश्न 3.
उपयुक्तकथनानां समक्षम् ‘आम’ अनुपयुक्तकथनानां समक्ष ‘न’ इति लिखत-
उत्तरम्:
प्रश्न 4.
सन्धिविच्छेदं पूरयत-
(क) करिणां कुलम् – ________ + _________
(ख) कोऽभूत् – ________ + _________
(ग) अत्रैवोक्तम् – ________ + _________
(घ) वृक्षाग्रवासी – ________ + _________
(ङ) त्वग्वस्त्रधारी – ________ + _________
(च) बिभ्रन्न – ________ + _________
उत्तरम्:
(क) करिणां कुलम् – करिणां + कुलम्
(ख) कोऽभूत् – कः + अभुत्
(ग) अत्रैवोक्तम् – अत्रैव + उक्तम्
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी – त्वक + वस्त्रधारी
(च) बिभ्रन्न – वि + भ्रन्न
प्रश्न 5.
अधोलिखितानां पदानां लिङ्ग विभक्तिं वचनञ्च लिखत-
उत्तरम्:

प्रश्न 6(अ).
विलोमपदानि योजयत-
उत्तरम्:

प्रश्न 6(आ).
समानार्थकापदं चित्वा लिखत-
(क) करिणाम् _________। (अश्वानाम् / गजानाम् / गर्दभानाम्)
(ख) अभूत् _________। (अचलत् / अहसत् / अभवत्)
(ग) वन्द्या _________। (वन्दनीया / स्मरणीया / कर्तनीया)
(घ) बुध्यते _________। (लिख्यते / अवगम्यते / पठ्यते)
(ङ) घटः _________। (तडाग: / नल: / कुम्भः)
(च) सजधान _________। (अमारयत् / अखादत / अपिबत)
उत्तरम्:
(क) करिणाम् गजानाम्।
(ख) अभूत् अभवत्।
(ग) वन्द्या वन्दनीया।
(घ) बुध्यते अवगम्यते।
(ङ) घटः कुम्भः।
(च) सजधान अमारयत्।
प्रश्न 7.
कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत-
एकः काकः __________ (आकाश) डयमानः आसीत्। तृषार्तः सः __________ (जल) अन्वेषणं करोति। तदा सः __________ (घट) अल्पं __________ (जल) पश्यति। सः __________ (उपल) आनीय __________ (घट) पातयति। जलं __________ (घट) उपरि आगच्छति। __________ (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तरम्:
एकः काकः आकाशे (आकाश) डयमानः आसीत्। तृषार्तः सः जलस्य (जल) अन्वेषणं करोति। तदा सः घटे (घट) अल्पं जलं (जल) पश्यति। सः उपलान् (उपल) आनीय घटे (घट) पातयति। जलं घटे (घट) उपरि आगच्छति। काकः (काक) सानन्दं जलं पीत्वा तृप्यति।