Advertica

 Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 1.
धनञ्जयेन सह विद्यालयं कः गच्छन् आसीत् ?
(a) विवेकः
(b) विनोदः
(c) रामः
(d) विजयः
उत्तर-
(a) विवेकः

प्रश्न 2.
यायावरः बालकः कूपीम् उत्थाप्य कुत्र निगूठवान् ?
(a) यावदेव
(b) स्वस्यूते
(c) शीघ्रमेव
(d) अनुचितम्
उत्तर-
(b) स्वस्यूते

प्रश्न 3.
मार्गः कून मग्नः जातः आसीत् ?
(a) भिक्षुकः
(b) ग्रामीण
(c) जलप्लावनेन
(d) पथिकः
उत्तर-
(c) जलप्लावनेन

प्रश्न 4.
यः देशस्य रक्षां करोति तस्य किं प्रशस्यते?
(a) ग्रामीण
(b) राष्ट्रबोधः
(c) पथीकः
(d) भिक्षुकः
उत्तर-
(b) राष्ट्रबोधः

प्रश्न 5.
धनञ्जयः आपणात् किं क्रीतवान् ?
(a) रेलजलम्
(b) राष्ट्रबोधम्
(c) अनुचितम्
(d) वृक्षम्
उत्तर-
(a) रेलजलम्

प्रश्न 6.
विवेकः धनञ्जयस्य किं कार्य निव्दति ?
(a) रेलजलम्
(b) अनुचितम्
(c) राष्ट्रबोधम्
(d) वर्गम्
उत्तर-
(b) अनुचितम्

Previous Post Next Post