Advertica

 Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 13 किशोराणां मनोविज्ञानम्

प्रश्न 1.
प्रकृते नियमः क ?
(a) वर्तमानकाल:
(b) परिवर्तनम्
(c) एकरूपता
(d) भूतम्
उत्तर-
(b) परिवर्तनम्

प्रश्न 2.
जीवने सदा किं न तिष्ठति ?
(a) एकरूपता
(b) बहुरूपता
(c) परिवर्तनम्
(d) स्थिरम्
उत्तर-
(a) एकरूपता

प्रश्न 3.
कः कालः श्रेष्ठः भवति ?
(a) वर्तमानकालः
(b) भूतकाल:
(c) भविष्यतकालः
(d) सर्व
उत्तर-
(a) वर्तमानकालः

प्रश्न 4.
मानसे स्वच्छन्दता कदा पदं धरयति ?
(a) बाल्यावस्थाम्
(b) वर्तमानकाल:
(c) युवावस्थाम्
(d) वृद्धावस्थाम्
उत्तर-
(c) युवावस्थाम्

प्रश्न 5.
अनुशासनं कदा अप्रियं भवति ?
(a) बाल्यावस्थाम्
(b) वृद्धावस्थाम्
(c) प्रौढ़ावस्थाम्
(d) युवावस्थायां
उत्तर-
(d) युवावस्थायां

प्रश्न 6.
प्रारब्धं कू न परित्यजन्ति ?
(a) महात्माः
(b) साधुः
(c) महापुरुषा
(d) जनाः
उत्तर-
(c) महापुरुषा

प्रश्न 7.
बाल लक्षणं…….. परुषतां प्राप्नोति ।
(a) अधुनां
(b) यदा-कदा
(c) शनैः शनैः
(d) एव
(c) शनैः शनैः

प्रश्न 8.
एकरूपता जीवने ………… न तिष्ठति ।
(a) सदा
(b) यदा-कदा
(c) अधुनां
(d) एवं
उत्तर-
(a) सदा

प्रश्न 9.
किशोर्योऽपि स्वाभिलाषं पूरयितुं ………. क्षमाः सन्ति ।
(a) शनैः-शनैः
(b) सदा
(c) एव
(d) अधुना
उत्तर-
(d) अधुना

प्रश्न 10.
किशोराणां सा ……………. कथा वर्तते।
(a) एव
(b) अधुना
(c) सदा
(d) सम्प्रति
उत्तर-
(a) एव

प्रश्न 11.
शिक्षकाभिभावकयोर्मध्ये ……….. संवादः अनिवार्यः।
(a) सदा
(b) शनैः शनैः
(c) यदा-कदा
(d) अधुना
उत्तर-
(c) यदा-कदा

Previous Post Next Post