Bihar Board 9th Sanskrit Objective Answers Chapter 12 वीर कूँवर सिंहः

 Bihar Board 9th Sanskrit Objective Answers Chapter 12 वीर कूँवर सिंहः

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 12 वीर कूँवर सिंहः

प्रश्न 1.
भारतीय-स्वतन्त्रतान्दोलनस्य अनुपमः सेनानी कः आसीत् ?
(a) वीर कुंवर सिंहः
(b) महात्मा गाँधी:
(c) कालीदासः
(d) भैरवानन्दः
उत्तर-
(a) वीर कुंवर सिंहः

प्रश्न 2.
कुँवरसिंहस्य पिताः कः आसीत् ?
(a) साहेबभीम सिंहः
(b) साहेबजादा सिंहः
(c) राधा राम सिंहः
(d) भरव सिंहः
उत्तर-
(b) साहेबजादा सिंहः

प्रश्न 3.
कुँवरसिंहस्य जन्म कस्मिन् ग्रामे अभवत् ?
(a) भोजपुरे
(b) मथिलाग्रामे
(c) जगदीशपुरग्रामे
(d) शाहाबादे
उत्तर-
(c) जगदीशपुरग्रामे

प्रश्न 4.
कुँवरसिंहः वस्या भक्तः आसीत् ।
(a) देव्याः
(b) विष्णुः
(c) गणेशः
(d) शिवः
उत्तर-
(a) देव्याः

प्रश्न 5.
कस्य कन्यया कँवरसिंहस्य विवाहः अभवत् ?
(a) कालिदासस्य
(b) भैरवसिंहस्य
(c) साहेबजादासिंहस्य
(d) फतेहनारायणसिंहस्य
उत्तर-
(d) फतेहनारायणसिंहस्य

प्रश्न 6.
कूषां दमनचक्रेणं वीरपुत्राः निगृहीताः ?
(a) न्यायव्यवस्थायां
(b) ज्वालां
(c) आंग्लानां
(d) आरवेते
उत्तर-
(c) आंग्लानां

प्रश्न 7.
भोजपुरमण्डलं कुत्र विधते?
(a) बिहारप्रान्ते
(b) उत्तरप्रदेशे
(c) झारखण्डे
(d) वने
उत्तर-
(a) बिहारप्रान्ते

प्रश्न 8.
कति सैनिकैः सह कुँवरसिंहऽनवरं पराजितवान् ?
(a) 550
(b) 1000
(c) 100
(d) 500
उत्तर-
(d) 500

प्रश्न 9.
कुंवरसिंहः कं खड्गेन खण्डितवान् ?
(a) हस्तं
(b) दंतं
(c) पादम्
(d) कर्ण
उत्तर-
(a) हस्तं

प्रश्न 10.
भारते आंग्लविद्रोहस्य ज्वाला प्रखररूपेण कदा प्रजवलिता आसीत् ?
(a) 1857
(b) 1845
(c) 1847
(d) 1947
उत्तर-
(b) 1845

प्रश्न 11.
भारतस्य प्रथमः स्वतन्त्रता संग्रामः कदा अभवत् ?
(a) 1857
(b) 1845
(c) 1947
(d) 1789
उत्तर-
(a) 1857

प्रश्न 12.
विजयदिवसः कदा घोषितः ?
(a) 23 अप्रैल 1858
(b) 25 अप्रैल 1858
(c) 25 अप्रैल 1958
(d) 27 अप्रैल 1858
उत्तर-
(a) 23 अप्रैल 1858

प्रश्न 13.
कुंवरसिंहः कदा दिवंगतः?
(a) 1854
(b) 1856
(c) 1858
(d) 1859
उत्तर-
(c) 1858

Previous Post Next Post