Advertica

 Bihar Board 9th Sanskrit Objective Answers Chapter 12 वीर कूँवर सिंहः

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 12 वीर कूँवर सिंहः

प्रश्न 1.
भारतीय-स्वतन्त्रतान्दोलनस्य अनुपमः सेनानी कः आसीत् ?
(a) वीर कुंवर सिंहः
(b) महात्मा गाँधी:
(c) कालीदासः
(d) भैरवानन्दः
उत्तर-
(a) वीर कुंवर सिंहः

प्रश्न 2.
कुँवरसिंहस्य पिताः कः आसीत् ?
(a) साहेबभीम सिंहः
(b) साहेबजादा सिंहः
(c) राधा राम सिंहः
(d) भरव सिंहः
उत्तर-
(b) साहेबजादा सिंहः

प्रश्न 3.
कुँवरसिंहस्य जन्म कस्मिन् ग्रामे अभवत् ?
(a) भोजपुरे
(b) मथिलाग्रामे
(c) जगदीशपुरग्रामे
(d) शाहाबादे
उत्तर-
(c) जगदीशपुरग्रामे

प्रश्न 4.
कुँवरसिंहः वस्या भक्तः आसीत् ।
(a) देव्याः
(b) विष्णुः
(c) गणेशः
(d) शिवः
उत्तर-
(a) देव्याः

प्रश्न 5.
कस्य कन्यया कँवरसिंहस्य विवाहः अभवत् ?
(a) कालिदासस्य
(b) भैरवसिंहस्य
(c) साहेबजादासिंहस्य
(d) फतेहनारायणसिंहस्य
उत्तर-
(d) फतेहनारायणसिंहस्य

प्रश्न 6.
कूषां दमनचक्रेणं वीरपुत्राः निगृहीताः ?
(a) न्यायव्यवस्थायां
(b) ज्वालां
(c) आंग्लानां
(d) आरवेते
उत्तर-
(c) आंग्लानां

प्रश्न 7.
भोजपुरमण्डलं कुत्र विधते?
(a) बिहारप्रान्ते
(b) उत्तरप्रदेशे
(c) झारखण्डे
(d) वने
उत्तर-
(a) बिहारप्रान्ते

प्रश्न 8.
कति सैनिकैः सह कुँवरसिंहऽनवरं पराजितवान् ?
(a) 550
(b) 1000
(c) 100
(d) 500
उत्तर-
(d) 500

प्रश्न 9.
कुंवरसिंहः कं खड्गेन खण्डितवान् ?
(a) हस्तं
(b) दंतं
(c) पादम्
(d) कर्ण
उत्तर-
(a) हस्तं

प्रश्न 10.
भारते आंग्लविद्रोहस्य ज्वाला प्रखररूपेण कदा प्रजवलिता आसीत् ?
(a) 1857
(b) 1845
(c) 1847
(d) 1947
उत्तर-
(b) 1845

प्रश्न 11.
भारतस्य प्रथमः स्वतन्त्रता संग्रामः कदा अभवत् ?
(a) 1857
(b) 1845
(c) 1947
(d) 1789
उत्तर-
(a) 1857

प्रश्न 12.
विजयदिवसः कदा घोषितः ?
(a) 23 अप्रैल 1858
(b) 25 अप्रैल 1858
(c) 25 अप्रैल 1958
(d) 27 अप्रैल 1858
उत्तर-
(a) 23 अप्रैल 1858

प्रश्न 13.
कुंवरसिंहः कदा दिवंगतः?
(a) 1854
(b) 1856
(c) 1858
(d) 1859
उत्तर-
(c) 1858

Previous Post Next Post