Advertica

 Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

प्रश्न 1.
भारते कूषां संख्या अधिका अस्ति ?
(a) नगराणाम्
(b) ग्रामाणाम्
(c) वनेषु
(d) नद्यः
उत्तर-
(b) ग्रामाणाम्

प्रश्न 2.
भारतं कूषां देशः अस्ति?
(a) नगराणां
(b) वस्तूनां
(c) ग्रामाणां
(d) स्वर्गस्य
उत्तर-
(c) ग्रामाणां

प्रश्न 3.
अद्य ग्रामे कस्य कल्पना नास्ति?
(a) स्वर्गस्य
(b) नगरस्य
(c) वनस्य
(d) वैज्ञानिकी
उत्तर-
(a) स्वर्गस्य

प्रश्न 4.
देशे ग्रामापेक्षया कूषां संख्या क्रमशः वर्धते ?
(a) ग्रामाणां
(b) नगराणां
(c) वनेषु
(d) वस्तुनां
उत्तर-
(b) नगराणां

प्रश्न 5.
विदेशेषु आमेऽपि कीदृशी समृद्धिः आगता?
(a) राज्ञी
(b) महात्मा
(c) वस्तुनां
(d) वैज्ञानिकी
उत्तर-
(d) वैज्ञानिकी

प्रश्न 6.
प्रचीनकाले ग्राम्यजीवनं कीदृशं आसीत् ?
(a) बहुसुखयम्
(b) सुखयम्
(c) वनम्
(d) दुखम्
उत्तर-
(a) बहुसुखयम्

प्रश्न 7.
अस्माकं देशे जनाः कुत्र वसन्ति ?
(a) ग्रामे नगरे च
(b) ग्रामे वने च
(c) ग्रामे
(d) नगरे
उत्तर-
(a) ग्रामे नगरे च

Previous Post Next Post