Advertica

 Bihar Board Class 6 Sanskrit Solutions Chapter 10 सामाजिकं समत्वम्

Bihar Board Class 6 Sanskrit सामाजिकं समत्वम् Text Book Questions and Answers

अभ्यासः

मौखिकः

प्रश्न 1.
उच्चारण करें –

लिखितः

प्रश्न 2.
कोष्ठ में दिये गये शब्दों में षष्ठी विभक्ति का रूप देकर रिक्त स्थानों को भरें –

यथा – रामः दशरथस्य पुत्रः आसीत्। (दशरथ)

  1. पाटलिपुत्रः …………………. राजधानी अस्ति। (बिहार)
  2. डाक्टर राजेन्द्र प्रसादः …………. प्रथमः राष्ट्रपतिः आसीत्। (भारत)
  3. सीता ……………….. पत्नी आसीत्। (रामः)
  4. अहं …………………. छात्र: अस्मि । (षष्ठवर्ग)
  5. ………………. जलं क्षारं भवति। (समुद्र)
  6. ……………….. उत्तरदिशायां हिमालयः अस्ति। (भारत)

उत्तर-

  1. पाटलिपुत्रं बिहारस्य. राजधानी अस्ति।
  2. डाक्टर राजेन्द्र प्रसादः भारतस्य प्रथमः राष्ट्रपतिः आसीत्।
  3. सीता रामस्य पत्नी आसीत्।
  4. अहं षष्ठवर्गस्य छात्रः अस्मि ।
  5. समुद्रस्य जलं क्षारं भवति।
  6. भारतस्य उत्तरदिशायां हिमालयः अस्ति।

प्रश्न 3.
सुमेलित करें

  1. कुम्भकारः – (क) पाकं करोति।
  2. स्वर्णकारः – (ख) पादत्राणम् रचयति ।
  3. रजक: – (ग) काष्ठसामग्री निर्माति ।
  4. चर्मकार: – (घ) छात्रान् पाठयति।।
  5. काष्ठकारः – (ङ) अलंकारं रचयति ।
  6. पाचक: – (च) कुम्भं करोति ।
  7. शिक्षक: – (छ) वस्त्रं प्रक्षालयति।

उत्तर-

  1. कुम्भकारः – (च) कुम्भं करोति ।
  2. स्वर्णकारः – (ङ) अलंकारं रचयति ।
  3. रजक: – (छ) वस्त्रं प्रक्षालयति।
  4. चर्मकार: – (ख) पादत्राणम् रचयति ।
  5. काष्ठकारः – (ग) काष्ठसामग्री रचयति ।
  6. पाचकः – (क) पाकं करोति ।
  7. शिक्षकः – (घ) छात्रान् पाठयति।

प्रश्न 4.
मंजूषा में से सही शब्द चुनकर रिक्त स्थानों को भरें..

(प्रणमन्ति, विकसन्ति, अस्ति, सन्ति, गुञ्जन्ति, पठामः, पाठयन्ति)

  1. अयम् अस्माकं विद्यालयः ……………..।
  2. वयं विद्यालये ……………….।
  3. विद्यालये सप्त शिक्षका: …………।
  4. ते अस्मान्
  5. सर्वे विद्यार्थिनः अध्यापकान् ……………
  6. उद्याने विविधानि पुष्पाणि ………………….।
  7. पुष्पेषु भ्रमरा: ……………………..।

उत्तर-

  1. अयम् अस्माकं विद्यालयः अस्ति।
  2. वयं विद्यालये पठामः।
  3. विद्यालये सप्त शिक्षकाः सन्ति।
  4. ते अस्मान् पाठयन्ति।
  5. सर्वे विद्यार्थिनः अध्यापकान् प्रणमन्ति।
  6. उद्याने विविधानि पुष्पाणि विकसन्ति।
  7. पुष्पेषु भ्रमरा: गुञ्जन्ति.।

प्रश्न 5.
निम्नांकित शब्दों का वर्ण विच्छेद करें-
यथा – विद्यार्थी – व् + इ + द् + य् + आ + र् + थ् + ई
उत्तर – विद्यालय:- + इ + द् + य् + आ + ल् + अ + य् + अ
श्रवणम् – श्र् + अ + व् + अ + ण् + अ + म्
दृश्यम् – द् + ऋ + श् + य् + अ + म्
शिक्षक:- श् + इ + क्ष् + अ + क + अ:
महोत्सवः- म् + अ + ह् + ओ + त् + स् + अ + व् + अः

प्रश्न 6.
निम्नलिखित विषयों पर हिन्दी में पाँच-पाँच वाक्य लिखेंईद, होली, क्रिसमस
उत्तर-
ईद-

मुसलमानों का मुख्य उत्सवों में श्रेष्ठ उत्सव है। ईद के चाँद उगने के दिन से ही मुसलमानों का वर्ष आरम्भ होता है। इस दिन लोग परस्पर एक-दूसरों से मिलकर गले लगते हैं। बच्चे -बूढ़े-जवान सभी लोग ईदगाह जाते हैं। सभी लोग नये-नये कपड़े पहनते हैं। परस्पर सेवई और मिठाई बांटते हैं।

होली-

होली हिन्दुओं का प्रमुख त्योहारों में श्रेष्ठ है। इस रोज से ही नये वर्ष का आरम्भ होता है। लोग नये-नये कपड़े पहनते हैं तथा परस्पर एक-दूसरे को रंग-अबीर देते हैं। हरेक घर में पुआ और मिठाई बनते हैं। लोग इस खुशी के पर्व पर नाचते-गाते दिखाई पड़ते हैं। यह खुशी का त्योहार है।

क्रिसमस-

क्रिसमस ईसाइयों का प्रमुख त्योहार है। इस अवसर पर लोग अपने-अपने घर को सजाते हैं। क्रिसमस -ट्री(पेड़) बनाये जाते हैं। ईसाई लोग चर्च पर जाकर प्रार्थना करते हैं। हरेक ईसाइयों के घर अच्छे-अच्छे भोजन बनते हैं। यह खुशियों का त्योहार है।

प्रश्न 7.
संस्कृते प्रश्नानां उत्तराणि लिखत –

प्रश्न (क)
मनुष्यः कीदृशः प्राणी अस्ति ?
उत्तर-
मनुष्यः समाजिकः प्राणी अस्ति ।

प्रश्न (ख)
कं विना जीवनं कठिनं भवति ?
उत्तर-
समाज विना जीवनं कठिनं भवति ।

प्रश्न (ग)
अस्माकं देशस्य किं नाम अस्ति ?
उत्तर-
अस्माकं देशस्य भारतं नाम अस्ति ।

प्रश्न (घ)
भारतं प्रबलं राष्ट्रं कथं भवेत् ?
उत्तर-
यदा वयं परस्परं सौहार्दैन निवसामः तदं भारतं प्रबलं राष्ट्रं भवते ।

Bihar Board Class 6 Sanskrit सामाजिकं समत्वम् Summary

पाठ – मनुष्यः सामाजिकः प्राणी वर्तते। समाजं विना मनुष्याणां जीवनं कठिनं भवति। एकं भवनं जनानां सहयोगेन निर्मितं भवति। केचन जनाः इष्टकानां निर्माणम् अकुर्वन्। केचन अस्य भवनस्य कपाट-गवाक्षयोः निर्माणम् अकुर्वन्। एवमेव सामाजिक-सहयोगेन एवं अनेकानि वस्तूनि निर्मितानि भवन्ति ।

अर्थ – मनुष्य सामाजिक प्राणी है। समाज के बिना मनुष्यों का जीवन कठिन हो जाता है। एक मकान लोगों के सहयोग से निर्मित होता है। कुछ लोगों ने ईंटों का निर्माण किया। किसी ने इस भवन के दरवाजा-खिड़की का निर्माण किया। इसी प्रकार सामाजिक-सहयोग से ही अनेकों वस्तुओं के निर्माण होते हैं।

पाठ – अस्माक देशे विविधाः जनाः वसन्ति। विविधान् धर्मान् ते आचरन्ति। किन्तु सर्वे भ्रातृभावेन निवसन्ति। वयं परस्परं सौहार्दैन निवसामः। ईद – होलिका – क्रिसमस – प्रभृतीनाम्
उत्सवानाम् अवसरेषु परस्परं सहयोगं कुर्मः।

अर्थ – हमारे देश में अनेकों लोग रहते हैं। अनेकों धर्मों का वे सब आचरण करते हैं।किन्तु सभी भाईचारे की भावना से निवास करते हैं। हमलोग आपस में प्रेम से निवास करते हैं। ईद – होली, क्रिसमस इत्यादि उत्सवों के अवसरों पर पस्पर सहयोग करते हैं।

पाठ – केचन जनाः धर्मकारणात् विवादं कुर्वन्ति। ते स्वधर्म श्रेष्ठ वदन्ति। परधर्म हीनं गणयन्ति। वस्तुतः सर्वे धर्माः समानाः
सन्ति ।

अर्थ – कुछ लोग धर्म के कारण झगड़ा करते हैं। वे लोग अपने ध म को श्रेष्ठ बताते हैं। दूसरे के धर्म को छोटा बताते हैं। वस्तुतः सभी धर्म समान हैं।-

पाठ – एवमेव समाजे केचन संपन्नाः, केचन निर्धनाः सन्ति। सर्वे समाजस्य सदस्याः एव सन्ति। तेषु परस्परं समता भवेत्। यन्त्रस्य प्रत्येकः खण्डः अनिवार्यः अस्ति। तथैव समाजस्य सर्वे जनाः अनिवार्याः सन्ति।

अर्थ – इसी प्रकार समाज में कुछ अमीर कुछ गरीब हैं। सभी समाज के सदस्य ही हैं। उनमें परस्पर एकता होनी चाहिए। मशीन के प्रत्येक भाग की अनिवार्यता है। उसी प्रकार समाज के सभी लोगों की अनिवार्यता है।’

पाठ – यदा भारतीयाः परस्परं सौहार्दैन निवसामः। तदा । भारतवर्ष विश्वस्य प्रबलं राष्ट्रं भवेत् ।

अर्थ – यदि भारतीय लोग आपस में प्रेम से रहते हैं तो भारतवर्ष । विश्व का प्रबल देश होगा।

शब्दार्थाः – समत्वम् – समता, एकता। वर्त्तते – है। जनानां – लोग। सहयोगेन – सहयोग से । इष्टकानां – ईंटों का। अकुर्वन् – किये । किये थे। केचन – किन्हीं ने / कई लोगों ने। अस्य – इसका / इसकी / इसके। अस्य भवनस्य – इस भवन का । कपाटः – दरवाजा। गवाक्षयोः – खिड़कियों का। एवमेव -इसी प्रकार। एव – ही। वस्तूनि – वस्तुओं। भवन्ति – होते हैं। अस्माकं – हमारे। विविधाः जनाः – अनेक लोग। वसन्ति – रहते हैं। विविधान्-धर्मान् – अनेक धर्मों को। आचरन्ति – आचरण करते हैं । मानते हैं। सर्वे – सभी। भ्रातृभावेन – भाईचारे की भावना / भाई-भाई की भावना से। सौहार्दैन – प्रेम से । प्रभृतीनाम् – इत्यादि का । उत्सवानाम् – उत्सवों के । अवसरेषु – अवसरों पर। कर्मः – करते हैं। धर्मकारणात् – ध र्म के कारण से। स्वधर्मम् – अपने धर्म को। श्रेष्ठम् – श्रेष्ठ (ऊँचा)। परध मम् – दूसरों के धर्म को। हीनम् – नीच। सम्पन्नाः – सम्पन्न लोग। निर्धनाः – गरीब! तेषु – उनसबों में। भवेत – होना चाहिए/होनी चाहिए। यन्त्रस्य -मशीन का। यदा – जब । सदा – तब। एकेकः – प्रत्येक / सभी। खण्डः – टुकड़ा / भाग।

व्याकरणम्

निम्नलिखित व्युत्पन्न अव्यय पदों का बहुधा प्रयोग होता है। इन्हें जानना आवश्यक है:

अत्र – यहाँ, कुत्र – कहाँ, तत्र – वहाँ, यत्र – जहाँ, सर्वत्र – सभी जगह, एकत्र – एक जगह, अन्यत्र – दूसरी जगह(अन्य जगह), यदा – जब, कदा – कब, सदा – हमेशा, एकदा – एकबार, तदा – तब, सर्वदा – हर बार, हमेशा, इतः – यहाँ से, कुतः – कहाँ से, क्यों, यतः – जहाँ से, सर्वतः – सभी जगह से, विद्यालयतः – स्कूल से, गृहतः – घर से।

Previous Post Next Post