NCERT कक्षा 6 संस्कृत अध्याय 4 समुद्रतटः
अभ्यासः
प्रश्न 1.
उच्चारणं कुरुत –
(उच्चारण करो)
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखें)
(क) जनाः काभिः जलविहारं कुर्वन्ति?
(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
(ग) जनाः कुत्र स्वैरं विहरन्ति?
(घ) बालकाः बालुकाभिः किं रचयन्ति?
(ङ) कोच्चितटः केभ्यः ज्ञायते?
उत्तर:
(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) भारतस्य दीर्घतमः समुद्रतटः मेरीनातटः।
(ग) जनाः जुहूतटे स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति।
(ङ) कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।
प्रश्न 3.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से पदों को चुनकर रिक्तस्थान पूर्ति करें)
बङ्गोपसागरः, प्रायद्वीपः, पर्यटनाय, क्रीडा, सङ्गमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां …………… भवति।
(ख) भारतदेशः ………………….. इति कथ्यते।
(ग) जनाः समुद्रतट ………………….. आगच्छन्ति।
(घ) बालेभ्यः ………………….. रोचते।
(ङ) भारतस्य पूर्वदिशायां ………………….. अस्ति ।
उत्तर:
(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।
(ख) भारतदेशः ‘प्रायद्वीपः‘ इति कथ्यते।
(ग) जनाः समुद्रतट पर्यटनाय आगच्छन्ति।
(घ) बालेभ्यः क्रीडा रोचते।
(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।
प्रश्न 4.
यथायोग्यं योजयत
(यथायोग्य मेल करें)
समुद्रतट: – ज्ञानाय
क्रीडनकम् – पोषणाय
दुग्धम् – प्रकाशाय
दीपकः – पर्यटनाय
विघा – खेलनाय
उत्तर:
समुद्रतटः – पर्यटनाय।
क्रीडनकम् – खेलनाय।
दुग्धम् – पोषणाय।
दीपकः – प्रकाशाय।
विघा – ज्ञानाय।
प्रश्न 5.
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत
(तृतीया विभक्ति के प्रयोग के द्वारा रिक्तस्थान पूर्ति करें)
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः ……….. सह पठन्ति। (बालिका)
(ख) तडागः …………. विभाति। (कमल)
(ग) अहमपि …………. खेलामि। (कन्दुक)
(घ) अश्वाः …………. सह धावन्ति। (अश्व)
(ङ) मृगाः ………… सह चरन्ति। (मृग)
उत्तर:
(क) बालकाः बालिकाभिः सह पठन्ति।
(ख) तडागः कमलैः विभाति।
(ग) अहमपि कन्दुकेन खेलामि।
(घ) अश्वाः अश्वैः सह धावन्ति।
(ङ) मृगाः मृगैः सह चरन्ति।
प्रश्न 6.
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रचयत
(नीचे लिखे वृत्तचित्र को देखो। उदाहरण के अनुसार कोष्ठक में दिए शब्दों के द्वारा उचित वाक्यों की रचना करें)
(1) रहीमः मित्रेण सह क्रीडति।
(2) ……….
(3) ……….
(4) ………..
(5) ……….
(7) ……….
(8) ……….
उत्तर:
(2) रहीमः द्विचक्रिकया आपणं गच्छति।
(3) रहीमः कलमेन पत्र लिखति।
(4) रहीमः हस्तेन कन्दुकं क्षिपति।
(5) रहीमः नौकया जलविहारं करोति।
(6) रहीमः चषकेन जलं पिबति।
(7) रहीमः तूलिकया चित्रं रचयति।
(8) रहीमः वायुयानेन ह्यः आगच्छत्।
प्रश्न 7.
कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(कोष्ठक से उचित पद के प्रयोग के द्वारा रिक्त स्थानों की पूर्ति करें)
(क) धनिकः …………. धनं ददाति। (निर्धनम्/निर्धनाय)
(ख) बालः ………….. विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः …………. जीवन्ति। (परोपकारम्/परोपकाराय) (घ) प्रधानाचार्यः ………… पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) ………… नमः। (शिक्षकाय/शिक्षकम्)
उत्तर:
(क) धनिकः निर्धनाय धनं ददाति।
(ख) बालः पठनाय विद्यालयं गच्छति।
(ग) सज्जनाः परोपकाराय जीवन्ति।
(घ) प्रधानाचार्य: छात्रेभ्यः पारितोषिकं यच्छति।
(ङ) शिक्षकाय नमः।
बहुविकल्पीयप्रश्नाः
अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
1. ‘पर्यटनाय’ इत्यत्र का विभक्तिः ?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी।
उत्तर:
(क) चतुर्थी
2. ‘बहवः’ इत्यस्य विलोमशब्द लिखता
(क) अनेके
(ख) स्वल्पाः
(ग) मन्दाः
(घ) धूम्राः
उत्तर:
(ख) स्वल्पाः
3. ‘नौकाभिः’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) तृतीया
(घ) पञ्चमी।
उत्तर:
(ग) तृतीया
4. ‘प्रसिद्धः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रसिद्धः
(ख) मुख्यः
(ग) गौणः
(घ) प्रधानः
उत्तर:
(क) अप्रसिद्धः
5. “ज्ञायते’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट
उत्तर:
(क) लट्
6. ‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखता।
(क) असति
(ख) अस्ति
(ग) सति
(घ) सतः
उत्तर:
(ख) अस्ति
पठित-अवबोधनम्
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् ।
निम्नलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखें)
एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृह प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि।
I. एकपदेन उत्तरत
(क) अत्र जनाः किमर्थम् आगच्छन्ति?
(ख) के बालुकागृहं प्रवाहयन्ति?
उत्तर:
(क) प्रथमा
(ख) तरङ्रा
II. पूर्णवाक्येन उत्तरत।
के बालुकागृह रचयन्ति?
उत्तर:
बालकाः बालुकागृहं रचयन्ति।
III. यथानिर्देशम् उत्तरत।
(i) ‘आगच्छन्ति’ इत्यस्य विलोमशब्दं लिखत।
(क) गच्छन्ति
(ख) पश्यन्ति
(ग) दर्शन्ति
(घ) गमन्ति।
उत्तर:
(क) गच्छन्ति
(ii) ‘कुर्वन्ति’ इत्यत्र को लकारः?
(क) लोट्
(ख) लट्
(ग) लृट्
(घ) लङ्
उत्तर:
(ख) लट्
(iii) ‘तरङ्गैः’ इत्यत्र का विभक्तिः ?
(क) प्रथमा
(ख) चतुर्थी
(ग) तृतीया
(घ) षष्ठी ।
उत्तर:
(ग) तृतीया
II. प्रश्ननिर्माणम्
(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(वाक्यों में रेखांकित पदों को आधार बनाकर प्रश्न निर्माण करें।)
(i) अत्र जनाः पर्यटनाय आगच्छन्ति।
(क) किम्
(ख) के
(ग) कः
(घ) काः
उत्तर:
(ख) के
(ii) मत्स्यजीविनः स्वजीविका चालयन्ति।
(क) का
(ख) कस्य
(ग) का
(घ) कम्
उत्तर:
(क) का
(iii) अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः कथ्यते।
(क) कस्याः
(ख) कस्मात्
(ग) कस्य
(घ) केषाम्
उत्तर:
(ख) कस्मात्
III. कथापूर्तिः
अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत-
(निम्नलिखित संदर्भ में मञ्जूषा से उचित पदों के द्वारा रिक्तस्थान पूर्ति करें।)
तटेषु …………………. विदेशिपर्यटकेभ्यः समधिकं …………………। विशाखापत्तनम्-तट: ………….. व्यापाराय प्रसिद्धः। ….. तटः नारिकेलफलेभ्यः ज्ञायते। ………….. नगरस्य ………….. तटः देशस्य सागरतटेषु दीर्घतमः।
मञ्जूषा- कोच्चि, गोवातटः, मेरीना, रोचते, वैदेशिक, चेन्नई।
उत्तर:
एतेषु तटेषु गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम्-तटः वैदेशिक व्यापाराय प्रसिद्धः। कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। चेन्नई नगरस्य मेरीना तटः देशस्य सागरतटेषु दीर्घतमः।