NCERT कक्षा 6 संस्कृत अध्याय 7 क्रीडास्पर्धा

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत
(उच्चारण करें)
Class 6 Chapter 9 Sanskrit

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत
(निर्देशानुसार परिवर्तन करें)
यथा-अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः।
(क) अहं नृत्यामि। – (बहुवचने) – ……………..
(ख) त्वं पठसि। – (बहुवचने) – ……………..
(ग) युवां गच्छथः। – (एकवचने) – ……………..
(घ) अस्माकं पुस्तकानि। – (एकवचने) – ……………..
(ङ) तव गृहम्। – (द्विवचने) – ……………..
उत्तर:
(क) वयं नृत्यामः।
(ख) यूयं पठथ।
(ग) त्वं गच्छसि।
(घ) मम पुस्तकम्।
(ङ) युवयोः गृहे।

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(कोष्ठक से उचित शब्द चुनकर रिक्तस्थान पूर्ति करें)
(क) …………… पठामि। (वयम्/अहम्)
(ख) ………………….. गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ……………….. पुस्तकम्। (माम्/मम)
(घ) ………………. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………….. छात्रे स्वः। (वयम्/आवाम्)
उत्तर:
(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।

प्रश्न 4.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत
(अधोलिखित पदों पर आधारित सार्थक वाक्यों की रचना करें)
Ch 9 Sanskrit Class 6
Class 6 Sanskrit Ch 9
उत्तर:
(क) यूयम् शिक्षिकां नस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम् लेखं लेखिष्यसि।
(च) आवाम् पुस्तकं पठिष्यावः।

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत
(उचित पदों के द्वारा वाक्य निर्माण करें)

मम तव आवयोः युवयोः अस्माकम् युष्माकम् ।

यथा-एषा मम पुस्तिका।
(क) एतत् …………….. गृहम्।
(ख) ………………. मैत्री दृढा।
(ग) एषः ……………………………… विद्यालयः।
(घ) एषा …………. अध्यापिका।
(ङ) भारतम् ……………….
(च) एतानि …………. पुस्तकानि।
उत्तर:
(क) एतत् मम गृहम्।
(ख) तव मैत्री दृढा।
(ग) एषः आवयोः विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देशः।
(च) एतानि युष्माकम् पुस्तकानि।

प्रश्न 6.
वाक्यानि रचयत
(वाक्य रचना करें)
Ncert Solutions For Class 6 Sanskrit Chapter 9
मूल पुस्तक में ‘ते’ शब्द का प्रयोग है जो अशुद्ध है। यहाँ ‘युकाम्’ शब्द होना चाहिए।
उत्तर:
(क) द्विव०-युवां लेखौ लेखिष्यथः।
बहुव०-यूयं लेखान् लेखिष्यथ।

(ख) एकव०-अहं वस्त्रं धारयिष्यामि।
बहुव०-वयं वस्त्राणि धारयिष्यामः।

(ग) द्विव०-आवां पुस्तके पठिष्यावः।
बहुव०-वयं पुस्तकानि पठिष्यामः।

(घ) एकव०-त्वं फलं खादिष्यसि।
बहुव०-यूयं फलानि खादिष्यथ।

(ङ) द्विव०-आवयोः गृहे सुन्दरे।
बहुव०-अस्माकं गृहाणि सुन्दराणि।

(च) एकव०-त्वं गमिष्यसि।
द्विव०-युवां गमिष्यथः।

प्रश्न 7.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
(एकवचनपद के स्थान पर बहुवचनपद तथा बहुवचनपद के स्थान पर एकवचनपद लिखें)
यथा- एषः — एते
सः — ………..
ताः — ………..
त्वम् — ………..
एताः — ………..
तव — ………..
अस्माकम् — ………..
तानि — ………..
उत्तर:
सः — ते
ताः — सा
त्वम् — यूयम्
एताः — एषा
तव — युष्माकम्
अस्माकम् — मम
तानि — तद्

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. सर्वनामशब्दः कः?
(क) अस्माकम्
(ख) चित्रम्
(ग) वस्त्रम्
(घ) गजः
उत्तर:
(क) अस्माकम्

2. सर्वनामशब्दः कः?
(क) जलम्
(ख) एतत्
(ग) लता
(घ) दीपकः
उत्तर:
(ख) एतत्

3. सर्वनामशब्दः कः?
(क) बकः
(ख) शुकः
(ग) त्वम्
(घ) सर्पः।
उत्तर:
(ग) त्वम्

4. सर्वनामशब्दः कः?
(क) माला
(ख) चन्दः
(ग) तुला
(घ) सः।
उत्तर:
(घ) सः

पठित-अवबोधनम्
I. पठित-सामग्रीम् आधारितम् अवबोधनकार्यम्

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत (निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखें)
तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः। बालिकाः अपि खेलिष्यन्ति। इन्द्राय चलचित्रं रोचते। सः तत्र दर्शकरूपेण स्थास्यति।
पूरनः कस्यामपि स्पर्धायां प्रतिभागी नाऽस्ति।

I. एकपदेन उत्तरत
(क) तत्र काः सन्ति?
(ख) कः दर्शकरूपेण स्थास्यति?
उत्तर:
(क) क्रीडास्पर्धाः।
(ख) इन्द्रः ।

II. पूर्णवाक्येन उत्तरत
(क) इन्द्राय किं रोचते?
उत्तर:
इन्द्राय चलचित्रं रोचते।

III. यथानिर्देशम् उत्तरत
(i) ‘वयम्’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) अहम्
(ख) त्वम्
(ग) तद्
(घ) आवाम्
उत्तर:
(क) अहम्

(ii) ‘नास्ति’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) नास् + ति
(ख) न + अस्ति
(ग) ना + अस्ति
(घ) नास्त् + इ।
उत्तर:
(ख) न + अस्ति

(iii) ‘स्थास्यति’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट्
उत्तर:
(ग) लृट्

(iv) ‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) तदा
(घ) कदा
उत्तर:
(ख) अत्र

II. प्रश्ननिर्माणम् ।

(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(वाक्यों में रेखांकित पदों को आधार बनाकर प्रश्न निर्माण करें।)

(i) वयं सर्वे प्राचार्यं मिलामः।
(क) किम्
(ख) के
(ग) कः
(घ) को
उत्तर:
(i) (ख) के

(ii) वस्तुतः तानि अन्यथासमर्थानि।
(क) कः
(ख) किम्
(ग) केन
(घ) कानि
उत्तर:
(ii) (घ) कानि

(ख) अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(निम्नलिखित वाक्यों में स्थूल पदों को आधार बनाकर प्रश्न निर्माण करें।)
(i) वयं विद्यालयं गच्छामः।
(ii) महां चलचित्रं रोचते।
(ii) पूरनः कुत्र अस्ति?
उत्तर:
(i) के विद्यालयं गच्छामः?
(ii) कस्मै चलचित्रं रोचते?
(iii) कः कुत्र अस्ति?

III. शब्दानां वाक्येषु प्रयोगः

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत
(निम्नलिखित शब्दों का वाक्य में प्रयोग करें।)
मम, अन्यथासमर्थः, प्रतिभागी
उत्तर:
(क) एषः मम विद्यालयः अस्ति।
(ख) मम कक्षायां एकः अन्यथासमर्थः बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि प्रतिभागी

IV. विलोमशब्दैः सह मेलनं कुरुत |
Sanskrit Ch 9 Class 6
उत्तर:
Class 6 Sanskrit Chapter 9 Solution


Previous Post Next Post