NCERT Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः
अभ्यासः
प्रश्न 1.
एकपदेन उत्तरं लिखत-
(क) परमम् आरोग्यं कस्मात् उपजायते?
उत्तराणि:
व्यायामात्
(ख) कस्य मांस स्थिरीभवति?
उत्तराणि:
व्यायामाभिरतस्य
(ग) सदा कः पथ्यः?
उत्तराणि:
व्यायामः
(घ) कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
उत्तराणि:
आत्महितैषिभि
(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
उत्तराणि:
व्याधयो
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
उत्तराणि:
शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते।
(ख) व्यायामात् कि किमुपजायते?
उत्तराणि:
व्यायामात् श्रमक्लमपिपासा ऊष्म-शीतादीनां सहिष्णुता-परमं च आरोग्यम् उपजायते।
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
उत्तराणि:
जरा व्यायामिनस्य जनस्य सकाशं सहसा न समधिगच्छति।
(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
उत्तराणि:
व्यायाम कुर्वतो नित्य विरुद्धमपि भोजनं परिपच्यते।
(ङ) कियता बलेन व्यायामः कर्तव्यः?
उत्तराणि:
अर्धन बलेन व्यायामः कर्तव्यः।
(च) अर्धबलस्य लक्षणम् किम्?
उत्तराणि:
व्यायाम कुर्वतः जन्तोः यदा हृदिस्थानास्थितः वायुः वस्त्र प्रपद्यते तद् अर्धबलस्य लक्षणम् अस्ति।
प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः _________ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) ________ व्यायामः कर्त्तव्यः। (बलस्याधं)
उत्तराणि:
बलस्यार्धन
(ख) ________ सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
उत्तराणि:
व्यायामेन
(ग) ________ विना जीवनं नास्ति। (विद्या)
उत्तराणि:
विद्यया
(घ) सः ________ खञ्जः अस्ति। (चरण)
उत्तराणि:
चरणेन
(ङ) सूपकारः ________ भोजनं जिघ्रति। (नासिका)
उत्तराणि:
नासिकया
प्रश्न 4(अ).
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
उत्तराणि:
कस्य आयासजननं कर्म व्यायामः इति कथ्यते?
(ख) अरयः व्यायामिनं न अर्दयन्ति।
उत्तराणि:
के व्यायामिनं न अर्दयन्ति?
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
उत्तराणि:
कैः सर्वदा व्यायामः कर्तव्यः?
(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
उत्तराणि:
व्यायाम कुर्वतः कीदृशम् भोजनम् अपि परिपच्यते?
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।
उत्तराणि:
केषाम् सुविभक्तता व्यायामेन संभवति?
प्रश्न 4(आ).
षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ________ समीपे उरगाः न ________ एवमेव व्यायामिनः जनस्य समीपं ________ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ________ करोति।
उत्तराणि:
वैनतेयस्य, गच्छन्ति, व्याधयः (रोगाः), सुदर्शन (दर्शननीयम्)।
प्रश्न 5(अ).
‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेद लिखत।
उत्तराणि:
(क) व्यायामः जनेभ्यः स्वस्थं यच्छति।
(ख) नित्यं व्यायाम कुर्वन्तः जनाः कदापि रोगिणः न भवन्ति।
(ग) व्यायामेन जनैः खादितं भोजनं पूर्णरुपेण पचति।
(घ) व्यायामः जनाम् सुदर्शनाम् करोति।
(ङ) जनैः यथाशक्ति एव व्यायामः करणीयः।
प्रश्न 5(आ).
यथानिर्देशमुत्तरत-
(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
उत्तराणि:
सुखं
(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तराणि:
उपसर्यन्ति
(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
उत्तराणि:
पुम्भि
(घ) ‘दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
उत्तराणि:
लाघवं
(ङ) न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तराणि:
व्यायामम्
प्रश्न 6(अ).
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
(क) _______ व्यायामः कर्त्तव्यः।
उत्तराणि:
सर्वदा
(ख) _______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।
उत्तराणि:
यदा, सदा
(ग) व्यायामेन असुन्दराः _______ सुन्दराः भवति।
उत्तराणि:
अपि
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।
उत्तराणि:
सहसा
(ङ) व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
उत्तराणि:
सदृश
(च) व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।
उत्तराणि:
अन्यथा
प्रश्न 6(आ).
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
उत्तराणि:
(क) बलवान् विरुद्धमपि भोजन पचति।
(ख) जनाः व्यायामेन कान्ति लभन्ते।
(ग) मोहनः पाठं पठति।
(घ) लता गीत गायति।
प्रश्न 7.
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
उत्तराणि:
(क) पथ्य + तमप्
(ख) सहिष्णु + तल्
(ग) अग्नि – त्व
(घ) स्थिर + त्व
(ङ) लाघु + ष्यञ्
योग्यताविस्तारः
यह पाठ आयुर्वेद के प्रसिद्ध ग्रन्थ ‘सुश्रुतसंहिता’ के चिकित्सा स्थान में वर्णित 24वें अध्याय से संकलित है। इसमें आचार्य सुश्रुत ने व्यायाम की परिभाषा बताते हुए उससे होने वाले लाभों की चर्चा की है। शरीर में सुगठन, कान्ति, स्फूर्ति, सहिष्णुता, नीरोगता आदि व्यायाम के प्रमुख लाभ हैं।
(क) सुश्रुतः आयुर्वेदस्य, ‘सुश्रुतसंहिता’ इत्याख्यस्य ग्रन्थस्य रचयिता। अस्मिन् ग्रन्थे शल्यचिकित्सायाः प्राधान्यमस्ति। सुश्रुतः शल्यशास्त्रज्ञस्य दिवोदासस्य शिष्यः आसीत्। दिवोदासः सुश्रुत वाराणस्याम् आयुर्वेदम् अपाठयत्। सुश्रुतः दिवोदासस्य उपदेशान् स्वग्रन्थेऽलिखत्।
(ख) उपलब्धासु आयुर्वेदीय-संहितासु ‘सुश्रुतसंहिता’ सर्वश्रेष्ठः शल्यचिकित्साप्रधानो ग्रन्थः। अस्मिन् ग्रन्थे 120 अध्यायेषु क्रमेण सूत्रस्थाने मौलिकसिद्धान्तानां शल्यकर्मापयोगि-यन्त्रदीना, निदानस्थाने प्रमुखाणां रोगाणां, शरीरस्थाने शरीरशास्त्रस्य चिकित्सास्थाने, शल्यचिकित्सायाः कल्पस्थाने च विषाणां प्रकरणानि वर्णितानि। अस्य उत्तरतन्त्रे 66 अध्यायाः सन्ति।
(ग) वैनतेयमिवोरगा: – कश्यप ऋषि की दो पत्नियाँ थीं-कट्ठ और विनता। विनता का पुत्र गरुड़ था और कद्रु के पुत्र सर्प थे। विनता का पुत्र होने के कारण गरुड़ को वैनतेय कहा जाता है। (विनताया: अयम् वैनतेयः, ढक् (एय) प्रत्यये कृते)। गरुड़ सर्प से अधिक ताकतवर होता है, भयवश साँप गरुड़ के पास जाने का साहस नहीं करता। यहाँ व्यायाम करने वाले मनुष्य की तुलना गरुड़ से तथा व्याधियों की तुलना साँप से की गई है। जिस प्रकार गरुड़ के समक्ष साँप नहीं जाते। उसी प्रकार व्यायाम करने वाले व्यक्ति के पास रोग नहीं फटकते।
भाषिकविस्तारः
गुणवाचक शब्दों से भाव अर्थ में ष्यञ् अर्थात् य प्रत्यय लगाकर भाववाची पदों का निर्माण किया जाता है। शब्द के प्रथम स्वर में वृद्धि होती है और अन्तिम अ का लोप होता है।
(क) शूरस्य भावः शौर्यम् – शूर + ष्यञ्
(ख) सुन्दरस्य भावः सौन्दर्यम् – सुन्दर + ष्यञ्
(ग) सुखस्य भावः सौख्यम् – सुख + ष्यञ्
(घ) विदुषः भावः वैदुष्यम् – विद्वस् + ष्यञ्
(ङ) मधुरस्य भावः माधुर्यम् – मधुर + ष्यञ्
(च) स्थूलस्य भावः स्थौल्यम् – स्थूल + ष्यञ्
(छ) अरोगस्य भावः आरोग्यम् – अरोग + ष्यञ्
(ज) सहितस्य भावः साहित्यम् – सहित + ष्यञ्
थाल्-प्रत्ययः – ‘प्रकार’ अर्थ में थाल् प्रत्यय का प्रयोग होता है। जैसे-
तेन प्रकारेण – तथा
येन प्रकारेण – यथा
अन्येन प्रकारेण – अन्यथा
सर्व प्रकारेण – सर्वथा
उभय प्रकारेण – उभयथा
भावविस्तारः
(क) शरीरमाद्यं खलु धर्मसाधनम्।
(ख) लाघवं कर्मसामर्थ्य स्थैर्य क्लेशसहिष्णुता।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।।
(ग) यथा शरीरस्य रक्षायै उचितं भोजनम्, उचितश्च व्यवहारः आवश्यकोऽस्ति तथैव शरीरस्य स्वास्थ्याय व्यायामः अपि आवश्यकः।
(घ) युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।
(ङ) पक्षिणः आकाशे उड्डीयन्ते तेषाम् उड्डयनमेव तेषां व्यायामः। पशवोऽपि इतस्ततः पलायन्ते, पलायनमेव तेषां व्यायामः। शैशवे शिशुः स्वहस्तपादौ चालयति, अयमेव तस्य व्यायामः।
वि + आ + यम् धातो: घञ् प्रत्ययात् निष्पन्नः व्यायाम शब्द: विस्तारस्य विकासस्य च वाचकः। यतो हि व्यायामेन अङ्गानां विकासः भवति। अत: सुखपूर्वकं जीवन यापयितुं मनुष्य: नित्यं व्यायामः करणीयः।
Summary Translation in Hindi and English
पाठपरिचय: – “पहला सुख निरोग काया” पर आधारित यह पाठ आयुर्वेद वेद (पंचम वेद) की “सश्रुत संहिता” के चिकित्सा भाग में वर्णित 24वे अध्याय से संकलित है इसमें आचार्य सुश्रुत में व्यायाम की परिभाषा बताते हुए व्यायाम से होने वाले लाभो के बारे में बताया है। शरीर में सुगठन कान्ति स्फूर्ति, सहिष्णुता व नीरोगता आदि व्यायाम के प्रमुख लाभ है।
1. शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ॥1॥
अन्वयः – शरीर आयास जननं कर्म व्यायाम् सज्ञितम् (ज्ञास्यति) तत कृत्वा तु सुखम् (भवति) देह समन्ततः विमृद जानीयात।
शब्दार्थ: – आयास: – श्रमः प्रयत्नः (परिश्रम), विमदनीयात – मर्दयेत (मालिश करनी चाहिए), समन्ततःसर्वतः (पूरी तरह से) __व्याख्या (सरलार्थ): – शरीर के द्धारा श्रम की उत्पत्ति करना (कर्म करना) ही व्यायाम कहलाता है। इसको करने से सुख मिलता है। शरीर की सब और से मालिश होनी चाहिए।
श्रमक्लमपिपासोष्ण – शीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं व्यायामादपजायते ॥3॥
अन्वयः – व्यायामात् श्रमक्लम – पिपासा – उष्ण – शीतादीनां साहिष्णुता परमम् आरोग्य च अपि उपजायते।
शब्दार्थ: – क्लम: – श्रमजनितशिथिलता (थकान)। सहिष्णुता – सहिष्णुत्वम् (सहन कर सकना)। आरोग्यम् – स्वास्थ्यम् (स्वास्थ्य)। उपजायते – निष्पद्यते (पैदा होता है।)।
व्याख्या – परिश्रम – जनित थकान, पिपासा (प्यास), गरमी – सर्दी आदि को सहन कर सकना और परम आरोग्य (स्वास्थ्य) व्यायाम से मिलता है।
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ।।4।।
अन्वयः – तेन (व्यायामेन) च सदृशं स्थौल्य – अपकर्षणम् किञ्चित् न अस्ति। व्यायामिनं च मय॑म् अरयः बलात् न अर्दयन्ति।
शब्दार्थः – स्थौल्यापकर्षणम् – पीनत्वापक्षयम् (मोटापा घटाना)। मर्त्यम् – मानवम्, पुरुषम् (मनुष्य को)। अर्दयन्ति – मर्दयन्ति (कुचल देते हैं) अरयः – शत्रवः (शत्रु लोग)।
व्याख्या – इस (व्यायाम) के समान मोटापे का कम करने वाला कोई (दूसरा उत्तम साधन) नहीं है। व्यायाम करने वाले व्यक्ति को शुत्र बल से नहीं पछाड़ सकते हैं।
न चैन सहसाक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांस च व्यायामाभिरतस्य च ॥5॥
अन्वयः – जरा च एन (व्यायामिन) सहसा आक्रम्य न अधिरोहित। व्यायाम – अभिरतस्य च मांसं स्थिरीभवति।
शब्दार्थ: – सहसा – अकस्मात् (अचानक) जरा – वृद्धावस्था (बुढ़ापा)। समधिरोहति – अधिरोहति (चढ़ता/बढ़ता है।) अभिरतस्य – तल्लनौस्य (तल्लीन रहने वाले का)।
व्याख्या – बुढ़ापा भी इस (व्यायामशील) पर अचानक आक्रमण करके सवार नहीं होता है। तल्लीनता से व्यायाम करने वाले का मास भी स्थिर हो जाता है।
व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः वयोरूपगुणहीनमपि कुर्यात्सुदर्शनम् ॥6॥
अन्वयः – व्यायाम् – स्विन्नगात्रस्य पद्भ्यास उद्वर्तितस्य च व्यांधयः वैनतेयम् उरगाः इव न उपसर्पन्ति। वयः रूप – गुणैः हीनम् अपि (जन) सुदर्शनं कुर्यात्।
शब्दार्थ: – स्विन्नागात्रस्य – उन्नमितस्य (ऊपर उठाकर व्यायाम करने वाले का)। पद्भ्याम् – चरणाभ्याम् (दोनों पैरों में)। उद्वर्तितस्य – उन्नमितस्य (ऊपर उठाकर व्यायाम करने वाले के)। नोपसर्पन्ति – नोपगच्छन्ति (नहीं आती हैं)। वैनतेयः – गरुडः (गरुड़)। उरगः – सर्पः (साँप)।
व्याख्या – व्यायाम के कारण पसीने से लथपथ शरीर वाले तथा दोनों पैर उठाकर व्यायाम करने वाले के पास रोग उसी तरह नहीं आते हैं, जैसे गरुड़ के पास साँप। व्यायाम आयु, रूप आदि गुणों से रहित को भी सुन्दर बना देता है।
व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥7॥
अन्वयः – नित्यं व्यायाम कुर्वतः विरुद्धम् अपि भोजनं, विदग्धम् अविदग्धं वा (भोजन) निर्दोष परिपच्यते।
शब्दार्थः – विरुद्धम् – प्रतिकूलम् (विरुद्ध, प्रतिकूल)। विदग्धम् – सु पक्वम् (अच्छी तरह पका हुआ)। पत्पिच्यते – जीर्यते (पच जाता है)।
व्याख्या – नित्य व्यायाम करने वाले को प्रतिकूल, पक्का या कच्चा सब तरह का भोजन आसानी से पच जाता है। व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥8॥
अन्वयः – स्निग्धभोजिना बलिना (च) व्यायाम: हि सदा पथ्यः (भवति)।सः (व्यायामः) शीते वसन्ते च तेषा पध्यतमः स्मृतः।
शब्दार्थ: – स्निग्धभोजिनाम् वसायुक्तभोजिनाम् (चिकनाई युक्त भोजन खाने वालों का)। पथ्यम् – उचितम् (उचित, स्वास्थ्यकर)।
व्याख्या – चिकनाई वाला भोजन खाने वालों तथा बलवानों के लिए व्यायाम सदैव स्वास्थ्यवर्धक है। उनके लिए सर्दी और वसन्त (आदि सभी ऋतुओं) मे व्यायाम परम स्वास्थ्यवर्धक बताया गया है।
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ।
बलस्यार्धन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा ॥9॥
अन्वयः – अत: आत्महितैषिभिः पुम्भिः सर्वेषु ऋतुषु अहरदः बलस्य अर्धेन व्यायामः कर्त्तव्यः, अन्यथा हन्ति।
शब्दार्थ: – अहरदः – प्रतिदिनम् (प्रतिदिन)। पुम्भिः – पुरुषैः, जनैः (लोगों के द्वारा)। आत्महितैषिभिः – स्वहितैतिभिः (अपना भला चाहने वालों के द्वारा)। हन्ति – नाशयति (मारता है)।
व्याख्या – इसलिए अपना कल्याण (भला हित चाहने वाले लोगों को सभी ऋतुओं में प्रतिदिन अपने बल के आधे भाव (आधी ताकत) से व्यायाम करना चाहिए, अन्यथा वह मरता है।
हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम् ॥10॥
अन्वयः – व्यायाम कुर्वतः जन्तोः हृदिस्थान – आस्थितः वायुः यदा वक्त्रं प्रपद्यते, तत् बल – अर्धस्य लक्षणम्
शब्दार्थ: – अस्थितः – स्थितः (स्थित)। वक्त्रम् – मुखम् (मुंह)। प्रपद्यते – उपगच्छति (पहुँचता है)।
व्याख्या – व्यायाम करते हुए व्यक्ति की हृदय में स्थित वायु जब मुँह पर पहुँचती है तो यह बल का आधा लक्षण (पहचान) है।
वयोबलशरीराणि देशकालाशनानि च ।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ॥11॥
अन्वयः – वयः बल – शरीराणि, देश – काल अशनानि च समीक्ष्य व्यायाम कुर्यात अन्यथा रोगम् आप्नुयात् (प्राप्नोति)
शब्दार्थ: – अशनानि – आहाराः (भोजनोमि) मसीक्ष्य (दृष्टवा) जाँचकर (देखकर) आप्नुयात् – प्राप्नोति (प्राप्त करेगा)।
व्याख्याः – आयु, बल, शरीर देश (उपयुक्त) काल (समय) व भोजन को परखकर ही व्यायाम करना। चाहिए, अन्यथा वह रोग को प्राप्त करता है।