NCERT Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि
अभ्यासः
प्रश्न 1.
पाठे वत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तरम्:
छात्राः शिक्षकसहायतया कुरुत।
प्रश्न 2.
श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य _________।
(ख) ________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं _________ पशूनाम्।
(घ) विद्याफलं ___________ कृपणस्य सौख्यम्।
(ङ) नियां _________ सर्वं तद् __________ कुलम्।
उत्तरम्:
(क) समुद्रमासाद्य भवन्त्यपेयाः।
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्।
(ङ) नियां रोचमानाय सर्व तद् रोचते कुलम्।
प्रश्न 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?
(ख) कस्यां रोचमानायां सर्व कुलं रोचते?
(ग) कस्य यश: नश्यति?
(घ) कस्मिन् श्लोके सत्सङ्गतेः प्रभावो वर्णितः?
(ङ) मधुरसूक्तरसं के सृजन्ति?
उत्तरम्:
(क) व्यसनिनः।
(ख) स्रियां।
(ग) लुब्धस्य।
(घ) चतुर्थे ‘पीत्वा……..सृजन्ति’ इति।
(ङ) सन्तः।
प्रश्न 4.
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
उत्तरम्:
प्रश्न 5.
अधोलिखितेषु वाक्येषु कर्तृपद क्रियापदं च चित्वा लिखत-
उत्तरम्:
प्रश्न 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यश: नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) महतां प्रकृतिः सुस्थिरा भवति।
उत्तरम्:
(क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यश: नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) महतां का सुस्थिरा भवति?
प्रश्न 7.
उदाहरणानुसारं पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
माधुर्यमेव – _______ + _________
अल्पमेव – _______ + _________
सर्वमेव – _______ + _________
समानमपि – _______ + _________
महात्मनामुक्तिः – _______ + _________
उत्तरम्:
माधुर्यमेव – माधुर्यम् + एव
अल्पमेव – अल्पम् + एव
सर्वमेव – सर्वम् + एव
समानमपि – समानम् + अपि
महात्मनामुक्तिः – महात्मनाम् + उक्तिः