NCERT Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 12 कः रक्षति कः रक्षितः
अभ्यासः
प्रश्न 1.
उच्चारणं कुरुत-
उत्तरम्:
शिक्षकसहायतया छात्राः शुद्धम् उच्चारणं कुर्युः।
प्रश्न 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
उत्तरम्:

प्रश्न 3.
एकपदेन उत्तरत-
(क) मसियष्टी-जलकूपी-प्रभृतिनि वस्तूनि केन पदार्थेन निर्मितानि?
उत्तरम्:
प्लास्टिकेन।
(ख) उपवनस्य द्वारे कानि क्षिप्तानि सन्ति?
उत्तरम्:
प्लास्टिकस्यूतकानि।
(ग) मृत्तिकायां किं वस्तु न कदापि विनश्यति?
उत्तरम्:
प्लास्टिकम्।
(घ) अस्माकं प्रयासः कस्य रक्षणे अपेक्षितः?
उत्तरम्:
पर्यावरणस्य।
प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत-
(क) चेनम्मायाः सविधे कानि वस्तूनि आसन्?
उत्तरम्:
चेनम्मायाः सविधे कङ्कतम्, कुण्डलम्, केशबन्धः, घटिपट्टिका, कङ्कणम् इति वस्तूनि आसन्।
(ख) पूर्वं प्राय: केन पदार्थेन निर्मितानि वस्तूनि प्राप्यन्ते स्म?
उत्तरम्:
पूर्व प्रायः कासेन, चर्मणा, लौहेन, लाक्षया, मृत्तिकया, काष्ठेन वा पदार्थेन निर्मितानि वस्तूनि प्राप्यन्ते स्म।
(ग) कानि कानि वस्तूनि पर्यावरणं दूषयन्ति?
उत्तरम्:
प्लास्टिक निर्मितानि सर्वाणि वस्तूनि पर्यावरणं दूषयन्ति।
(घ) प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति?
उत्तरम्:
प्लास्टिकस्य मृत्तिकायां लयाभावात् पर्यावरणस्य क्षतिः भवति।
प्रश्न 5.
अधोलिखितानां पदानां लकारं पुरुषं वचनञ्च लिखत-
उत्तरम्:
प्रश्न 6.
मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
67 – ________
86 – ________
98 – ________
97 – ________
54 – ________
72 – ________
94 – ________
75 – ________
उत्तरम्:
67 – सप्तषष्टिः
86 – षडशीतिः
98 – अष्टानवतिः
97 – सप्तनवतिः
54 – चतुःपञ्चाशत्
72 – द्वासप्ततिः
94 – चतुर्नवतिः
75 – पञ्चसप्ततिः