NCERT Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 11 सावित्री बाई फुले
अभ्यासः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) महाराष्ट्रस्य प्रथमा महिला शिक्षिका का आसीत्?
उत्तरम्:
महाराष्ट्रस्य प्रथमा महिला शिक्षिका ‘सावित्री बाई फुले’ आसीत्।
(ख) कस्य समुदायस्य’बालिकानां कृते सावित्री अपरं विद्यालय प्रारब्धवती?
उत्तरम्:
अस्पृष्टस्य समुदायस्य बालिकानां कृते सावित्री अपरं विद्यालयं प्रारब्धवती।
(ग) कीदृशीनां कुरीतीनां सावित्री विरोधम् अकरोत्।
उत्तरम्:
सामाजिक कुरीतीनां सावित्री विरोधम् अकरोत्।
(घ) किमर्थं शीर्णवस्त्रावृता: नार्यः कूपात् जलं ग्रहीतुं वारिताः?
उत्तरम्:
निम्नवर्गत्वात् शीर्णवस्त्रावृताः नार्यः कृपात् जलं ग्रहीतुं वारिताः।
(ङ) सावित्र्याः मृत्युः कथम् अभवत्?
उत्तरम्:
सावित्र्याः मृत्यु असाध्यरोगेण अभवत्।
(च) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तरम्:
तस्याः द्वयोः काव्यसङ्कलनयोः नामनी
1. काव्य फुले
2. सुबोधरलाकरः च।
प्रश्न 2.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
स्वकीयम् – __________
सविनोदम् – __________
सक्रिया – __________
प्रदेशस्य – __________
मुखरम् – __________
सर्वथा – __________
उत्तरम्:
स्वकीयम् – (अपना) स्वकीयं कार्यं कुरु।
सविनोदम् – (हास्यपूर्वक), सः सविनोदम् आचरति।
सक्रिया – (क्रियाशीला) सा सदैव सक्रिया दृश्यते।
प्रदेशस्य – (प्रदेश की) प्रदेशस्य उन्नतिः करणीया।
मुखरम् – (स्पष्ट रूप से) सः मुखरम् एव वदति।
सर्वथा – (बिल्कुल) सः सर्वथा सत्यं वदति।
प्रश्न 3.
अधोलिखितानां पदानां विलोमपदांनि लिखत-
उपरि – ___________
आदानम् – ___________
परकीयम् – ___________
विषमता – ___________
व्यक्तिगतम् – ___________
आरोहः
उत्तरम्:
उपरि – अधः
आदानम् – प्रदानम्
परकीयम् – स्वकीयम्
विषमता – समता
व्यक्तिगतम् – सार्वजनिकम्
आरोहः – अवरोहः
प्रश्न 4.
अधोलिखितानां पदाना लिङ्ग, विभक्ति, वचन च लिखत-
उत्तरम्:
प्रश्न 5.
उदाहरणमनुसृत्य लकारपरिवर्तनं कुरुत-
वर्तमानकालः अतीतकालः
यथा- सा शिक्षिका अस्ति। सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति।
(ख) सः त्रयोदशवर्षकल्पः अस्ति।
(ग) महिला: तडागात् जलं नयन्ति।
(घ) वयं प्रतिदिनं पाठं पठामः।
(ङ) यूयं कि विद्यालयं गच्छथ?
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।
उत्तरम्: