NCERT Class 9 Hindi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
उत्तर:
श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति।
उत्तर:
आरुणिः प्राणस्वरूपविषये कथयति ‘पीतानाम् अपां योऽणिष्ठः स प्राणः इति।

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
उत्तर:
यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति।

(घ) सर्पिः किं भवति?
उत्तर:
मथ्यमानस्य दध्नः योऽणिमा स ऊर्ध्वः समुदीषति, तत्सर्पिः भवति।

(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?
उत्तर:
आरुणेः मतानुसारं मनः अन्नमयं भवति।

प्रश्न 2.
(क) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथयोग्यं योजयत-

‘अ’ स्तम्भः – ‘ब’ स्तम्भः
(क) मनः – (1) अन्नमयम्
(ख) प्राणः – (2) तेजोमयी
(ग) वाक् – (3) आपोमयः
उत्तर:
‘अ’ स्तम्भः – ‘ब’ स्तम्भः
(क) मनः – (1) अन्नमयम्
(ख) प्राणः – (3) आपोमयः
(ग) वाक् – (2) तेजोमयी

(ख) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत
उत्तर:
(i) गरिष्ठः = अणिष्ठः
(ii) अधः = उर्ध्वम्
(iii) एकवारम् = भूयः
(iv) अनवधीतम् = अवधीतम्
(v) किञ्चित् = सर्वम्

प्रश्न 3.
उदाहरणमनुसृत्यस निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पटनिर्माणं कुरुत
यथा-
प्रच्छ् + तुमुन् = प्रष्टुम्
उत्तर:
(क) श्रु + तुमुन् = श्रोतुम्।
(ख) वन्द् + तुमुन् = वन्दितुम्।
(ग) पठ् + तुमुन् = पठितुम्।
(घ) कृ + तुमुन् = कर्तुम्।।
(ङ) वि + ज्ञा + तुमुन् = विज्ञातुम्।
(च) वि + आ + ख्या + तुमुन् = व्याख्यातुम्।

प्रश्न 4.
निर्देशानुसारं रिक्तस्थानानि पूरयत
उत्तर:
(क) अहं किञ्चित् प्रष्टुम् इच्छामि। (इच्छ्-लट् लकारे)
(ख) मनः अन्नमयं भवति। (भू-लट् लकारे)
(ग) सावधानं श्रृणु। (श्रृ-लोट् लकारे)
(घ) तेजास्विनावधीतम् अस्तु। (अस्-लोट् लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्। (अस्-लङ् लकारे)

प्रश्न 5.
उदाहरणमनुसृत्य वाक्यानि रचयत। यथा-अहं स्वदेशं सेवितुम् इच्छामि।
उत्तर:
(क) अहं शिष्यम् उपदिशामि।
(ख) अहं गुरुं प्रणमामि।
(ग) अहं शिष्यं पुस्तकम् आनेतुम आज्ञापयामि।
(घ) अहं गुरुं प्रश्नं पृच्छामि।
(ङ) अहं भवतः सङ्केतम् अवगच्छामि।

प्रश्न 6.
(क) सन्धिं कुरुत
उत्तर:
(i) अशितस्य + अन्नस्य = अशितस्यान्नस्य।
(ii) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम्।
(iii) का + इयम् = केयम्।
(iv) नौ + अधीतम् = नावधीतम्।
(v) भवति + इति = भवतीति।

(ख) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(i) मध्यमानस्य दध्नः अणिमा ऊर्ध्वं समुदीति।
उत्तर:
कस्य दधनः अणिमा ऊर्ध्वं समुदीषति?

(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
उत्तर:
केन घृतोत्पत्तिरहस्यं व्याख्यातम्?

(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
उत्तर:
आरुणिम् उपगम्य कः अभिवादयति?

(iv) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तर:
श्वेतकेतुः कस्यविषये पृच्छति?

प्रश्न 7.
पाठस्य सारांशं पञ्चवाक्यैः लिखत।
उत्तर:
पाठस्य सारांशः
अन्नमयं मनः भवति। आपोमयः प्राणः भवति एवं जलमेव जीवनं भवति। तेजोमयी वाक् भवति। अश्यमानस्य तेजसः यः अणिमा, स ऊर्ध्वः समुदीषति, सा खलु वाग्भवति। यादृशमन्नादिकं मानवः गृणाति तादृशमेव तस्य चित्तादिकं भवति।

Previous Post Next Post