NCERT Class 9 Hindi Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

अभ्यासः

प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
उत्तर:
पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति।

(ख) स्वार्थान्धः मानवः किं करोति?
उत्तर:
स्वार्थान्धः मानवः पर्यावरणं नाशयति।

(ग) पर्यावरणे विकृते जाते किं भवति?
उत्तर:
पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते।

(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया? –
उत्तर:
वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकरसर्पनकुलादिस्थलचराणां, मत्स्यकच्छपमकरप्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।

(ङ) लोकरक्षा कथं सम्भवति?
उत्तर:
प्रकृतिरक्षयैव लोकरक्षा सम्भवति।।

(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
परिष्कृतं पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं, माङ्गलिकसामग्रीञ्च प्रददाति।

प्रश्न 2.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
उत्तर:
के निर्विवेकं छिद्यन्ते?

(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
उत्तर:
कस्मात् शुद्धवायुः न प्राप्यते?

(ग) प्रकृतिः जीवनसुखं प्रददाति।
उत्तर:
प्रकृतिः किं प्रददाति?

(घ) अजाताशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
उत्तर:
अजातशिशुः कुत्र सुरक्षितः तिष्ठति?

(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
उत्तर:
पर्यावरणरक्षणं कस्य अङ्गम् अस्ति।

प्रश्न 3.
उदाहरणमनुसृत्य पदरचनां कुरुत-
(क) यथा – जले चरन्ति इति = जलचराः।
उत्तर:
(i) स्थले चरन्ति इति = स्थलचराः
(ii) निशायां चरन्ति इति = निशाचराः
(iii) व्योम्नि चरन्ति इति = व्योमचराः
(iv) गिरौ चरन्ति इति = गिरिचराः
(v) भूमौ चरन्ति इति = भूमिचराः

(ख) यथा – न पेयम् इति = अपेयम्
उत्तर:
(i) न वृष्टिः इति = अवृष्टिः
(ii) न सुखम् इति = असुखम्
(iii) न भावः इति = अभावः
(iv) न पूर्णः इति = अपूर्णः

प्रश्न 4.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत- .
यथा = वि + कृ + क्तिन् = विकृतिः।।
उत्तर:
(क) प्र + गम् + क्तिन् = प्रगतिः
(ख) दृश् + क्तिन् = दृष्टिः
(ग) गम् + क्तिन् = गतिः
(घ) मन् + क्तिन्
(ङ) शम् + क्तिन् = शान्तिः
(च) भी + क्तिन् = भीतिः
(छ) जन् + क्तिन् = जातिः
(ज) भज् + क्तिन् = भक्तिः
(झ) नी + क्तिन् = नीतिः

प्रश्न 5.
निर्देशानुसारं परिवर्तयत यथा-स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)। स्वार्थान्धाः मानवः अद्य पर्यावरणं नाशयन्ति।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
उत्तर:
सन्तप्तानां मानवानां मङ्गलं कुतः?

(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
उत्तर:
मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।

(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
उत्तर:
वनवृक्षः निर्विवेक छिद्यते।

(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
उत्तर:
गिरिनिर्झराः निर्मलं जलं प्रयच्छतः।

(ङ) सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
उत्तर:
सरितः निर्मलं जलं प्रयच्छति।

प्रश्न 6.
पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्चवाक्यानि लिखत्।
यथा –
अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।

(क) अहं वृक्षच्छेदनं न करिष्यामि।
(ख) अहं नूतनवृक्षान् लताः च आरोपयिष्याणि।
(ग) अहं पशून पालयिष्यामि।।
(घ) अहं पशुपक्षिणाम् आखेटं न करिष्यामि।
(ङ) अहं वापीकूपतडागादीनां निर्माणं करिष्यामि।

प्रश्न 7.
(क) उदाहरणमनुसत्य उपसर्गान पृथक्कृत्वा लिखत
यथा-
संरक्षणाय = सम्।
उत्तर:
(i) प्रभवति
(ii) उपलभ्यते = उप
(iii) निवसन्ति = नि
(iv) समुपहरन्ति = सम् + उप
(v) वितरन्ति = वि
(vi) प्रयच्छन्ति = प्र
(vii) उपगता = उप
(viii) प्रतिभाति = प्रति

(क) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत
यथा-
तेजोवायुः = तेजः वायुः च।
गिरिनिर्झराः = गिरयः निर्झराः च।
उत्तर:
पत्रपुष्पे = पत्रम् पुष्पम् च.
(ii) लतावृक्षौ = लता वृक्षः च
(iii) पशुपक्षी = पशुः पक्षी च
(iv) कीटपतङ्गौ = कीटः पतङ्गः च

Previous Post Next Post