NCERT Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 3 डिजीभारतम्
अभ्यासः
प्रश्न 1.
अधोलिखिताना प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
उत्तरम्:
संपूर्ण विश्वे
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तरम्:
कालपरिवर्तनेन।
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तरम्:
रुप्यकाणाम्।
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तरम्:
कर्गद-उद्योगे।
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तरम्:
संगणकयन्त्रेण।
प्रश्न 2.
अधोलिखितानां प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तरम्:
प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तरम्:
संगणकस्य अधिकाधिक प्रयोगेण वृक्षाणां कर्तनं न्यूनतां यास्यति।
(ग) चिकित्साल्ये कस्य आवश्यकता अद्य नानुभूयते?
उत्तरम्:
चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तरम्:
वयं डिजिटल भारतम् इति अस्यां दिशि अग्रसरामः।
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तरम्:
वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।
प्रश्न 3.
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तरम्:
भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तरम्:
लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तरम्:
केषु कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तरम्:
सर्वाणि पत्राणि कुत्र सुरक्षितानि भवन्ति?
(ङ) वयम् उपचारार्थम् चिकित्साल्यं गच्छामः?
उत्तरम्:
वयम् किमर्थम् चिकित्साल्यं गच्छामः?
प्रश्न 4.
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

उत्तरम्:
प्रश्न 5.
अधोलिखितपदयोः सन्धिं कृत्वा लिखत:
(क) पदस्य + अस्य = ________
(ख) तालपत्र + उपरि = ________
(ग) च + अतिष्ठत = ________
(घ) कर्गद + उद्योगे = ________
(ङ) क्रय + अर्थम् = ________
(च) इति + अनयोः = ________
(छ) उपचार + अर्थम = ________
उत्तरम्:
(क) पदस्य + अस्य = पदस्यास्य
(ख) तालपत्र + उपरि = तालपत्रोपरि
(ग) च + अतिष्ठत = चातिष्ठत
(घ) कर्गद + उद्योगे – कर्गदोद्योगे
(ङ) क्रय + अर्थम् = क्रयार्थम
(च) इति + अनयोः = इत्योनयोः
(छ) उपचार + अर्थम = उपचरार्थम।
प्रश्न 6.
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत-
यथा – जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – _________________
(ख) सामग्री – _____________________
(ग) पर्यावरण सुरक्षा – ______________________
(घ) विश्रामगृहम् – __________________
उत्तरम्:
(क) आवश्यकता – आधुनिक काले संगणक अति आवश्यकता अस्ति।
(ख) सामग्री – रामः अत्र पूजा सामग्री एकतं अकरोत्।
(ग) पर्यावरण सुरक्षा – आधुनिक काले पर्यावरण सुरक्षा ज्ञाणं अति आवश्यकं अस्ति।
(घ) विश्रामगृहम् – अत्र विज्ञामगृहम् उपलब्धों नाऽस्ति।
प्रश्न 7.
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्ति कुरुत-
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ________ पुस्तकं देहि। (छात्र)
(ख) अहम् __________ वस्त्राणि ददामि। (निर्धन)
(ग) __________ पठनं रोचते। (लता)
(ङ) रमेशः _________ अलम्। (सुरेश)
(च) __________ नमः। (अध्यापक)
उत्तरम्:
(क) छात्राय पुस्तकं देहि। (छात्र)
(ख) अहम् निर्धनाय वस्त्राणि ददामि। (निर्धन)
(ग) लतायाः पठनं रोचते। (लता)
(ङ) रमेशः सुरेशं अलम्। (सुरेश)
(च) अध्यापकाय नमः। (अध्यापक)