NCERT Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

अभ्यासः

प्रश्न 1.
पाठे दस गीतं सस्वरं गायत।
उत्तरम्:
शिक्षकसहायतया छात्राः स्वयमेव कुर्वन्तु।

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीय साधनं किं भवति?
उत्तरम्:
स्वकीयबलम्/बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तरम्:
पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तरम्:
ध्येय-स्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तरम्:
श्रीधर-भास्कर-वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तरम्:
राष्ट्रवादी।

प्रश्न 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
निधेहि विधेहि जहीहि देहि भज चल कुरु
यथा- त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं _________।
(ख) राष्ट्रे अनुरक्तिं _________।
(ग) मह्यं जलं _________।
(घ) मूढ! _________ धनागमतृष्णाम्।
(ङ) _________ गोविन्दम्।
(च) सततं ध्येयस्मरणं _________।
उत्तरम्:
(क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्ति विधेहि।
(ग) मह्यं जलं देहि।
(घ) मूढ़! जहीति धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु!

प्रश्न 4.
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
एव खलु तथा परितः पुरतः सदा विना
(क) विद्यालयस्य __________ एकम् उद्यानम् अस्ति।
(ख) सत्यम् __________ जयते।
(ग) किं भवान् स्नानं कृतवान् __________?
(घ) सः यथा चिन्तयति __________ आचरति।
(ङ) ग्राम __________ वृक्षाः सन्ति।
(च) विद्या __________ जीवनं वृथा।
(छ) __________ भगवन्तं भज।
उत्तरम्:
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

प्रश्न 5.
विलोमपदानि योजयत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q5
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q5.1

प्रश्न 6.
लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q6
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q6.1

प्रश्न 7.
अधोलिखितानि पदानि निर्देशानुसार परिवर्तयत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7.1

प्रश्न 8.
उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q8
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q8.1

प्रश्न 9.
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q9
उत्तरम्:
(क) परितः (सब तरफ) – गृहं परितः वृक्षाः सन्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः शिवालयः शोभते।

(ख) नगः (पर्वत) – ‘नगः’ इत्यस्य पर्यायः अस्ति-पर्वतः।
नागः (नाग, सर्प) – शिवस्य कण्ठे नागः राजते।

(ग) आरोहणम् (चढ़ना) – पर्वते रात्रौ आरोहणं न करणीयम्।
अवरोहणम् (उतरना) – सः शय्यातः अवरोहणं करोति।

(घ) विषमाः (टेढ़े-मेढ़े, असमान) – पर्वतीय-मार्गाः विषमाः भवन्ति।
समाः (समान, समतल) – समाः मार्गाः शोभन्ते।

Previous Post Next Post