NCERT Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 5 कण्टकेनैव कण्टकम्

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत?
उत्तरम्:
चञ्चलः।

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तरम्:
जाले।

(ग) कस्मै किमपि अकार्य न भवति।
उत्तरम्:
क्षुधार्ताय।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तरम्:
लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तरम्:
स्वार्थम्।

(च) निःसहायो व्याधः किमयाचत?
उत्तरम्:
प्राणाभिक्षाम्।

प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम्?
उत्तरम्:
चञ्चलेन वने जाल विस्तृतम्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तरम्:
व्याघ्रस्य पिपासा नदी जलेन शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तरम्:
जल पीत्वा व्याघ्रः अवदत्-“शमय मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मिा इदानीम् अहं त्वां खादिष्यामि।”

(घ) चञ्चलः ‘मातृस्वस:!’ इति का सम्बोधितवान्?
उत्तरम्:
चञ्चल: ‘मातृस्वस:!’ इति लोमशिकां सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्यानं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम्:
जाले पुनः बद्ध व्यानं दृष्ट्वा व्याधः प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।

प्रश्न 3.
अधोलिखितानि वाक्यानि कः/का कं/का प्रति कथयति-
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q3
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q3.1

प्रश्न 4.
रेखांकित पदमाधृत्य प्रश्नानिर्माण-
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
उत्तरम्:
व्याधः व्याघ्नं कस्मात् बहिः निरसारयत्?

(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
उत्तरम्:
चञ्चलः कम् उपगम्य अपृच्छत्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तरम्:
व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तरम्:
मानवाः केषां छायायां विरमन्ति?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तरम्:
व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

प्रश्न 5.
मञ्जूषातः पदानि चित्वा कथां पूरयत-
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q5

एकस्मिन् वने एकः _________ व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारित जाले बद्धः अभवत्। सः बहुप्रयासं _________ किन्तु जालात् मुक्तः नाभवत्। _________ तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्र _________ सः तम् अवदत्-अहो। भवान् जाले बद्धः। अहं त्वां _________ इच्छामि। तच्छ्रुत्वा व्याघ्रः _________ अवदत्-अरे! त्वं _________ जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि _________ अहं त्वां न हनिष्यामि। मूषक: _________ लघुदन्तैः तज्जालस्य _________ कृत्वा तं व्याघ्र बहिः कृतवान्।
उत्तरम्:
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो। भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत्-अरे! त्वं क्षद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयैः लघुदन्तैः तज्जालं कर्तनम् कृत्वा तं व्याघ्र बहिः कृतवान्।

प्रश्न 6.
यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वा कथां न्यवेदयत्-अस्मिन् वाक्ये विशेषणपदं किम्।
उत्तरम्:
सर्वाम्।

(ख) अहं त्वत्कृते धर्मम् आचरितवान्-अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तरम्:
व्याधाय।

(ग) ‘सर्वः स्वार्थ समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
उत्तरम्:
समीहते।

(घ) सा सहसा चञ्चलमुपसृत्य कथयति-वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरम्:
सहसा।

(ङ) ‘का वार्ता? माम् अपि विज्ञापय’-अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तरम्:
विज्ञापय-पदपरिचय:- विज्ञा, लोट्लकारः मध्यमपुरुषः एकवचनम्।

प्रश्न 7(अ).
उदाहरणानुसारं रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.1

प्रश्न 7(आ).
धातुं प्रत्ययं च लिखित-
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.2
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.3
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.4

Previous Post Next Post