NCERT Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः
प्रश्न 1.
एकपदेन उत्तरत-
(क) दिष्ट्या का समागता?
उत्तरम्:
दिष्ट्या शालिनी समागता।
(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तरम्:
राकेशस्य कार्यालये सहसैव एका गोष्ठी निश्चिता।
(ग) राकेशः शालिनी कुत्र गन्तु कथयति?
उत्तरम्:
राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
उत्तरम्:
सायंकाले भ्राता कार्यालयात् आगत्य, हस्तपादादिक प्रक्षाल्य वस्त्राणि य परिवर्त्य पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति।
(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तरम्:
राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कार करोति।
(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तरम्:
शालिनी भ्रातरम् इमाम् प्रतिज्ञा कर्तुं कथयति-कन्यायाः रक्षणे तस्याः पाठने दत्तचित्तः स्थास्यति।
(छ) यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
उत्तरम्:
यत्र नार्यः न पूज्यन्ते तत्र सर्वाः क्रियाः अफलाः भवन्ति।
प्रश्न 2.
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूप) लिखत-
(क) कोख = _________
(ख) साथ = _________
(ग) गोद = _________
(घ) भाई = _________
(ङ) कुआँ = _________
(च) दूध = _________
उत्तरम्:
(क) कोख – कुक्षः
(ख) साथ सार्धम्, सह
(ग) गोद – अके, क्रोडे
(घ) भाई – भ्राता
(ङ) कुआँ – कूप:
(च) दूध – दुग्धम्
प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्यं रिक्तथानानि पूरयत-
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) __________ विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः __________ लिखति। (लेखनी)
(घ) सूरदासः __________ अन्धः आसीत्। (नले)
(ङ) सः __________ साकम् समयं यापयति। (मित्र)
उत्तरम्:
(क) मात्रा सह पुत्री गच्छति। (मातृ)
(ख) परिश्रमेण विना विद्या न लभ्यते। (परिश्रम)
(ग) छात्रः लेखन्या लिखति (लेखनी)
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्। (नेत्र)
(ङ) सः मित्रेण साकम् समयं यापयति। (मित्र)
प्रश्न 4.
‘क’ स्तम्भे विशेषणपर्व दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
उत्तरम्:
प्रश्न 5.
अधोलिखितपदानां पदानां विलोमपवं पाठात् चित्वा लिखत-
(क) श्वः = __________
(ख) प्रसन्ना = __________
(ग) वरिष्ठा = __________
(घ) प्रशसितम् = __________
(ङ) प्रकाशः = __________
(च) सफलाः = __________
(छ) निरर्थकः = __________
उत्तरम्:
(क) श्वः – अद्य
(ख) प्रसन्ना – उद्विग्ना
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम
(ङ) प्रकाश – अंधकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः
प्रश्न 6.
रेखांकितपदमाधृत्य प्रश्नानिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोऽयम्।
उत्तरम्:
कस्याः विषयोऽयम्?
(ख) सर्वकारस्य घोषणा अस्ति।
उत्तरम्:
कस्य घोषणा अस्ति?
(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तरम्:
अहम् किम् स्वीकरोमि?
(घ) समयात् पूर्वम् आयासं करोषि।
उत्तरम्:
कस्मात् पूर्वम् आयासं करोषि?
(ङ) अम्बिका क्रोडे उपविशति।
उत्तरम्:
अम्बिका कुत्र उपविशति?
प्रश्न 7.
अधोलिखिते संधिविच्छेदे रिक्त स्थानानि पूरयत-
यथा- नोक्तवती = न + उक्तवती
सहसैव – सहसा + _________
परामर्शानुसारम् = _________ + अनुसारम्
वधार्हा = ________ + अर्हा
अधुनैव = अधुना + ________
प्रवृत्तोऽपि = प्रवृत्तः + ________
उत्तरम्:
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अहाँ
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि