NCERT Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम्
अभ्यासः
प्रश्न 1.
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
नोट- विद्यार्थी स्वयं करें।
प्रश्न 2.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अहं वसुंधराम् किम मन्ये?
उत्तरम्:
कुटुम्बम्।
(ख) मम सहजा प्रकृति का अस्ति?
उत्तरम्:
मैत्री।
(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तरम्:
कुलिशात्।
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तरम्:
संसारम्।
प्रश्न 3.
प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) भारतजनताऽहम् कैः परिपूता अस्मि?
उत्तरम्:
भारतजनताऽहम् अध्यात्मसुधातटिनी-स्नानैः परिपूता अस्मि।
(ख) समं जगत् कथं मुग्धमस्ति?
उत्तरम्:
समं जगत् मम गीतैः, नृत्यैः काव्यैः च मुग्धमस्ति।
(ग) अहं किं किं चिनोमि?
उत्तरम्:
अहं प्रेयः श्रेय च चिनोमि।
(घ) अहं कुत्र सदा दृश्ये?
उत्तरम्:
अहं विश्वस्मिन् जगति सदा दृश्ये।
(ङ) समं जगत् कैः कै: मुग्धम् अस्ति?
उत्तरम्:
समं जगत् गीतैः नृत्यै काव्यैः च मुग्धम् अस्ति।
प्रश्न 4.
सन्धिविच्छेवं पूरयत-
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ________ + _________
(ग) चिनोम्युभयम् = चिनोमि + _________
(घ) नृत्यैर्मुग्धम् = _________ + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + _________
(च) लोकक्रीडासक्ता = लोकक्रीडा + _________
उत्तरम्:
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता
प्रश्न 5.
विशेषण-विशेष्य पदानि मेलयत-
उत्तरम्:
प्रश्न 6.
समानार्थकानि पदानि मेलयत-
उत्तरम्:
जगति – संसारे
प्रकृति – स्वभावः
तटिनी – नदी
कुलिशात् – व्रजात्
चक्षुषा – नेत्रेण
वसुंधराम् – पृथ्वीम्
प्रश्न 7.
उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
उत्तरम्:
आम्।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
उत्तरम्:
आम्।
(ग) अहम् अविवेका भारतजनता अस्मि।
उत्तरम्:
न।
(घ) अहं वसुंधराम् कुटुम्ब न मन्ये।
उत्तरम्:
न।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तरम्:
आम्।