NCERT Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः
अभ्यासः
प्रश्न 1.
एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तरम्:
राजस्थानस्य।
(ख) गजपरिमाणं कः धारयति?
उत्तरम्:
गजधरः।
(ग) कार्यसमाप्तौ चेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तरम्:
सम्मानम्।
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तरम्:
गजधरा:।
प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तरम्:
तडागाः सम्पूर्ण देशे निर्मीयन्ते स्म।
(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तरम्:
गजधराः वास्तुकाराणां रूपे परिचिताः।
(ग) गजधराः किं कुर्वन्ति स्म?
उत्तरम्:
गजधराः नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) के सम्माननीया:?
उत्तरम्:
गजधराः सम्माननीयाः।
प्रश्न 3.
रेखाङ्कितानि पदानि आधुत्य प्रश्न निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तरम्:
कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तरम्:
केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तरम्:
कार्यसमाप्तौ कानि अतिरिच्य सम्मानपमपि प्राप्नुवन्ति?
(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तरम्:
कः सुन्दरः शब्दः अस्ति?
(ङ) तडागाः संसारसागराः कथ्यन्ते।
उत्तरम्:
के संसारसागराः कथ्यन्ते?
प्रश्न 4.
अधोलिखितेषु यथापेक्षितं सन्धि विच्छेदं कुरुत-
(क) अद्य + अपि = ___________
(ख) ___________ + ___________ = स्मरणार्थम्
(ग) इति + अस्मिन् = ___________
(घ) ___________ + ___________ = एतेष्वेव
(ङ) सहसा + एव = ___________
उत्तरम्:
(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसा + एव = सहसैव
प्रश्न 5.
मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-![]()
(क) छात्राः पुस्तकानि ________ विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ________।
(ग) मम मनसि एका ________ वर्तते।
(घ) रमेशः मित्रैः ________ विद्यालयं गच्छति।
(ङ) ________ बालिका तत्र अहसत।
उत्तरम्:
(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः माला: रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।
प्रश्न 6.
पदनिर्माणं कुरुत-
उत्तरम्:

प्रश्न 7.
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ________ उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ________ सर्वत: अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ________। (कापुरुष)
यथा- मृगाः मृगैः सह धावन्ति। (मृग)
(क) बालकाः ________ सह पठन्ति। (बालिका)
(ख) पुत्रः ________ सह आपणं गच्छति। (पितृ)
(ग) शिशुः ________ सह क्रीडति। (मातृ)
उत्तरम्:
यथा- विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ग्रामम् उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) नगरं सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् कापुरुषम्। (कापुरुष)
यथा- मृगाः मृगैः सह धावन्ति। (मृग)
(क) बालका: बालिकाभिः सह पठन्ति। (बालिका)
(ख) पुत्रः पित्रा सह आपणं गच्छति। (पितृ)
(ग) शिशुः मात्रा सह क्रीडति। (मातृ)