NCERT Class 8 Sanskrit Chapter 9 सप्तभगिन्यः

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 9 सप्तभगिन्यः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q1
उत्तरम्:
शिक्षकसहायतया स्वयमेव कुर्युः।

प्रश्न 2.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम्:
अष्टाविंशतिः।

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तरम्:
सप्तभगिन्यः।

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तरम्:
सप्तराज्यानाम्।

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तरम्:
सप्त।

(ङ) सप्तभगिनी-प्रदेशे क: उद्योगः सर्वप्रमुख:?
उत्तरम्:
वंशोद्योगः।

प्रश्न 3.
अधोलिखितपदेषु प्रकृति-प्रत्ययविभागं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q3
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q3.1

प्रश्न 4.
पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4.1
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q4.2

प्रश्न 5.
भिन्न प्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
उत्तरम्:
अहसत्।

(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडकः।
उत्तरम्:
लेखिका।

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, नक्षत्रम्।
उत्तरम्:
आनः।

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
उत्तरम्:
कपोतः।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तरम्:
यानम्।

प्रश्न 6.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q6
(क) अयं प्रयोगः प्रतीकात्मक: ___________|
(ख) सप्त केन्द्रशासितप्रदेशा: ___________|
(ग) अत्र बहवः जनजातीयाः ___________|
(घ) अहं किमपि श्रोतुम् ___________|
(ङ) तत्र हस्तशिल्पिनां बाहुल्यं ___________|
(छ) गुणगौरवदृष्ट्या इमानि बृहत्तराणि ___________|
उत्तरम्:
(क) अयं प्रयोगः प्रतीकात्मक: वर्तते।
(ख) सप्त केन्द्रशासितप्रदेशाः सन्ति।
(ग) अत्र बहवः जनजातीयाः निवसन्ति।
(घ) अहं किमपि श्रोतुम् इच्छामि।
(ङ) तत्र हस्तशिल्पिना बाहुल्यम् अस्ति।
(च) सप्तभगिनीप्रदेशाः रम्याः हृद्याः च वर्तन्ते।
(छ) गुणगौरवदृष्ट्या इमानि बृहत्तराणि प्रतीयन्ते।

प्रश्न 7.
विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 9 सप्तभगिन्यः Q7.1

Previous Post Next Post