NCERT Class 9 Hindi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
अभ्यासः
प्रश्न 1.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
उत्तर:
अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्।
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
उत्तर:
तपोदत्तः तपश्चर्यया विद्यां प्राप्तुं प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
उत्तर:
पुरुषमेकं सिकताभि सेतुनिर्माणप्रयासं कुर्वाणं दृष्ट्वा अहसत्।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
उत्तर:
तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिरेव सेतुनिर्माणप्रयास मिव कथितः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तर:
अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।।
प्रश्न 2.
भिन्नवर्गीयं पदं चिनुत-
यथा-अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम्।
उत्तर:
सेतुम्।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
उत्तर:
चिन्तय।
(ख) विश्वपसिमि, पश्यामि, करिष्यामि, अभिलषामि।
उत्तर:
करिष्यामि।
(ग) तपोभिः, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।।
उत्तर:
दुर्बुद्धिः।
प्रश्न 3.
(क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
(i) अलमलं तव श्रमेण।
उत्तर:
पुरुषाय।
(ii) न अहं सोपानमागैरट्टमधिरोढुं विश्वसिमि।
उत्तर:
पुरुषाय।
(iii) चिन्तितं भवता न वा।
उत्तर:
पुरुषाय।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः?
उत्तर:
तपोदत्ताय।
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तर:
तपोदत्ताय।
(ख) अधोलिखितानि कथनानि कः के प्रति कथयति?
उत्तर:
प्रश्न 4.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
उत्तर:
तपोदत्तः केन प्रकारेण विद्याभवाप्तं प्रवत्तोऽस्ति
(ख) तपोदत्तः कुटुम्बिभिः स्त्रैिः गर्हितः अभवत्।
उत्तर:
कः कटुम्बिभिः मित्रैः गर्हितः अभवत्?
(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।
उत्तर:
पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।
उत्तर:
तपोदत्तः कम् विनैव वैदुष्यमवाप्तुम् अभिलषति?
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
उत्तर:
तपोदत्तः किमर्थं मुरुकुलम् अगच्छत्?
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
उत्तर:
कुत्र गत्वैव विद्याभ्यासः करणीयः?
प्रश्न 5.
उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत
विग्रहपदानि – समस्तपदानि
यथा-संकल्पस्य सातत्येन = संकल्पसातत्येन
(क) अक्षराणां ज्ञानम् = अक्षरज्ञानम्
(ख) सिकतायाः सेतुः = सिकतासेतुः
(ग) पितुः चरणैः = पितृचरणैः
(घ) गुरोः गृहम् = गुरुगृहम्
(ङ) विद्यायाः अभ्यासः = विद्याभ्यासः
प्रश्न 6.
उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत-
समस्तपदानि – विग्रहः
यथा-नयनयुगलम् = नयनयोः युगलम्
उत्तर:
(क) जलप्रवाहे = जलस्य प्रवाहे
(ख) तपश्चर्यया = तपसः चर्यया
(ग) जलोच्छलनध्वनिः = जलस्य उच्छलनस्य ध्वनिः।
(घ) सेतुनिर्माणप्रयासः = सेतोः निर्माणस्य प्रयासः।
प्रश्न 7.
उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत
(क) यथा-अलं – चिन्तया – (‘अलम्’ योगे तृतीया)
(i) अलं – भयेन – (भय)
(ii) अलं – कोलाहलेन – (कोलाहल)
(ख) यथा-माम् अनु स गच्छति। – (‘अनु’ योगे द्वितीया)
(i) गृहम् अनु मम विद्यालय अस्ति। – (गृह)
(ii) पर्वतम् अनु नदी वहति। – (पर्वत)
(ग) यथा-अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। – (‘बिना’ योगे द्वितीया)
(i) परिश्रमं विनैव त्वं प्रथमस्थनं प्राप्तुमभिलषसि। – (परिश्रम)
(ii) अभ्यासं विनैव त्वं विद्यां प्राप्तुमभिलषसि। – (अभ्यास)